Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 42 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
athākarṇya girīśaśca nijapuryyupakaṇṭhataḥ |
prāptamīśaṃ sarvagaṃ vai mumudeti himālayaḥ || 1 ||
[Analyze grammar]

atha sambhṛtasambhāra ssambhāṣāṃ kartumīśvaram |
śailānprasthāpayāmāsa brāhmaṇānapi sarvaśaḥ || 2 ||
[Analyze grammar]

svayaṃ jagāma sadbhaktyā prāṇepsundraṣṭu'mīśvaram |
bhaktyudrutamanāśśailaḥ praśaṃsan svavidhimmudā || 3 ||
[Analyze grammar]

devasenāṃ tadā dṛṣṭvā himavānvi smayaṃ gataḥ |
jagāma sammukhastatra dhanyo'hamiti cintayan || 4 ||
[Analyze grammar]

devā hi tadbalaṃ dṛṣṭvā vismayamparamaṃ gatāḥ |
ānandamparamamprāpurdevāśca girayastathā || 5 ||
[Analyze grammar]

parvatānāṃ mahāsenā devānāṃ ca tathā mune |
militvā virarājeva pūrvapaścimasāgarau || 6 ||
[Analyze grammar]

parasparaṃ militvā te devāśca parvatāstathā |
kṛtakṛtyantathātmānammenire parayā mudā || 7 ||
[Analyze grammar]

atheśvarampuro dṛṣṭvā praṇanāma himālayaḥ |
sarve praṇemurgirayo brāhmaṇāśca sadāśivam || 8 ||
[Analyze grammar]

vṛṣabhasthamprasannāsyannānābharaṇabhūṣitam |
divyāvayavalāvaṇyaprakāśitadigantaram || 9 ||
[Analyze grammar]

susūkṣmāhatasatpaṭṭavastraśobhitavigraham |
sadratnavilasanmauliṃ vihasantaṃ śuciprabham || 10 ||
[Analyze grammar]

bhūṣābhūtāhiyuktāṃgamadbhutāvayavaprabham |
divyadyutiṃ sureśaiśca sevitaṃ karacāmaraiḥ || 11 ||
[Analyze grammar]

vāmasthitācyutandakṣabhāgasthitavibhumprabhum |
pṛṣṭhasthitahariṃ pṛṣṭhapārśvasthitasurādikam || 12 ||
[Analyze grammar]

nānāvidhisurādyaiśca saṃstutaṃ lokaśaṃkaram |
svahetvāttatanumbrahmasarveśaṃ varadāyakam || 13 ||
[Analyze grammar]

saguṇaṃ nirguṇaṃ cāpi bhaktādhīnaṃ kṛpākaram |
prakṛteḥ puruṣasyāpi paraṃ saccitsukhātmakam || 14 ||
[Analyze grammar]

prabhordakṣiṇabhāge tu dadarśa harimacyutam |
vinatātanayārūḍhaṃ nānābhūṣaṇabhūṣitam || 15 ||
[Analyze grammar]

prabhośca vāmabhāge tu mune māṃ sandadarśa ha |
caturmukhaṃ mahāśobhaṃ svaparīvārasaṃyutam || 16 ||
[Analyze grammar]

etau sureśvarau dṛṣṭvā śivasyāti priyau sadā |
praṇanāma girīśaśca saparīvāra ādarāt || 17 ||
[Analyze grammar]

tathā śivasya pṛṣṭhe ca pārśvayostu virājitān |
devādīnpraṇanāmāsau dṛṣṭvā girivareśvaraḥ || 18 ||
[Analyze grammar]

śivājñayā puro bhūtvā jagāma svapuraṃ giriḥ |
śeṣaharyātmabhūśśīghraṃ munibhiḥ nirjarādibhiḥ || 19 ||
[Analyze grammar]

sarve munisurādyāśca gacchantaḥ prabhuṇā saha |
gireḥ puraṃ samuditāḥ śaśaṃsurbahu nārada || 20 ||
[Analyze grammar]

racite śikhare ramye saṃsthāpya devatādikam |
jagāma himavāṃstatra yatrāsti vidhivedikā || 21 ||
[Analyze grammar]

kārayitvā viśeṣeṇa catuṣkanto raṇairyutam |
snānadānādikaṃ kṛtvā parīkṣāmakarottadā || 22 ||
[Analyze grammar]

svaputrānpreṣayāmāsa śivasya nikaṭe tathā |
himo viṣṇvādisampūrṇavargayuktasya śailarāṭ || 23 ||
[Analyze grammar]

kartumecchadvarācāraṃ mahotsavapurassaram |
mahāharṣayutassarvabandhuyugghimaśailarāṭ || 24 ||
[Analyze grammar]

atha te giripu trāśca tatra gatvā praṇamya tam |
sasvavargaṃ prārthanāntāmūcuśśaileśvarasya vai || 25 ||
[Analyze grammar]

tataste svālayaṃ jagmuśśailaputrāstadājñayā |
śailarājāya saṃcakhyuste cāyāntīti harṣitāḥ || 26 ||
[Analyze grammar]

atha devāḥ prārthanāntāṃ gireḥ śrutvātiharṣitāḥ |
mune viṣṇvādayassarve seśvarā mumudurbhṛśam || 27 ||
[Analyze grammar]

kṛtvā suveṣaṃ sarvepi nirjarā munayo gaṇāḥ |
gamanaṃ cakruranyepi prabhuṇā girirāḍgṛham || 28 ||
[Analyze grammar]

tasminnavasare menā draṣṭukāmābhavacchivam |
prabhorāhvāyayāmāsa mune tvāṃ munisattamam || 29 ||
[Analyze grammar]

agamastvaṃ mune tatra prabhuṇā preritastadā |
manasā śivahṛddhetuṃ pūrṇaṃ kartuṃ tamicchatā || 30 ||
[Analyze grammar]

tvāmpraṇamya mune menā prāha vismitamānasā |
draṣṭukāmā prabho rūpaṃ śaṃkarasya madāpaham || 31 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāntṛtīye pārvatīkhaṇḍe devagirimelavarṇanaṃ nāma dvicatvāriṃśo'dhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 42

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: