Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 41 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
tatassammantrya ca mithaḥ prāpyājñāṃ śāṃkarīṃ hariḥ |
mune tvāmpreṣayāmāsa prathamaṃ kudharālayam || 1 ||
[Analyze grammar]

atha praṇamya sarveśaṃ gatastvaṃ nāradāgrataḥ |
hariṇā noditaḥ prītyā himācalagṛhamprati || 2 ||
[Analyze grammar]

tvaṃ mune'paśya ātmānaṃ gatvā tadvrīḍayānvitam |
kṛtrimaṃ racitaṃ tatra vismito viśvakarmaṇā || 3 ||
[Analyze grammar]

śrāntastvamātmanā tena kṛtrimeṇa mahāmune |
avalokaparasso'bhūccaritaṃ viśvakarmaṇaḥ || 4 ||
[Analyze grammar]

praviṣṭo maṇḍapastasya himādre ratnacitritam |
suvarṇakalaśairjuṣṭaṃ rambhādibahuśobhitam || 5 ||
[Analyze grammar]

sahasrastambhasaṃyuktaṃ vicitramparamādbhutam |
vedikāṃ ca tathā dṛṣṭvā vismayaṃ tvaṃ mune hyayāḥ || 6 ||
[Analyze grammar]

tadāvocaśca sa mune nārada tvaṃ nageśvaram |
vismito'tīva manasi naṣṭajñāno vimūḍhadhīḥ || 7 ||
[Analyze grammar]

āgatāste kimadhunā devā viṣṇupurogamāḥ |
tathā maharṣayassarve siddhā upasurāstathā || 8 ||
[Analyze grammar]

mahādevo vṛṣārūḍho gaṇaiśca parivāritaḥ |
āgataḥ kiṃ vivāhārthaṃ vada tathyaṃ nageśvara || 9 ||
[Analyze grammar]

brahmovāca |
ityevaṃ vacanaṃ śrutvā tava vismita cetasaḥ |
uvāca tvāṃ mune tathyaṃ vākyaṃ sa himavān giriḥ || 10 ||
[Analyze grammar]

himavānuvāca |
he nārada mahāprājñāgato naivādhunā śivaḥ |
vivāhārthaṃ ca pārvatyāssagaṇassavarātakaḥ || 11 ||
[Analyze grammar]

viśvakarmakṛtaṃ citraṃ viddhi nārada saddhiyā |
vismayantyaja devarṣe svastho bhava śivaṃ smara || 12 ||
[Analyze grammar]

bhuktvā viśramya suprītaḥ kṛpāṃ kṛtvā mamopari |
mainākādidharaissārddhaṃ gaccha tvaṃ śaṃkarāntikam || 13 ||
[Analyze grammar]

ebhissameto giribhirmahāmata saṃprārthya śīghraṃ śivamatra cānaya |
devaissametaṃ ca maharṣisaṃghaissurāsurairarcitapādapallavam || 14 ||
[Analyze grammar]

brahmovāca |
tatheti coktvāgama āśu hi tvaṃ sadaiva taiśśailasutādibhiśca |
tatratyakṛtyaṃ suvidhāya bhuktvā mahāmanāstvaṃ śivasa nnidhānam || 15 ||
[Analyze grammar]

tatra dṛṣṭo mahādevo devādiparivāritaḥ |
namaskṛtastvayā dīptaśśailaistairbhaktitaśca vai || 16 ||
[Analyze grammar]

tadā mayā viṣṇunā ca sarve devāssavāsavāḥ |
papracchustvāṃ mune sarve rudrasyānucarāstathā || 17 ||
[Analyze grammar]

vismitāḥ parvatāndṛṣṭvā sandehākulamānasāḥ |
mainākasahyamervādyānnānālaṃkārasaṃyutān || 18 ||
[Analyze grammar]

devā ūcuḥ |
he nārada mahāprājña vismitastvaṃ hi dṛśyase |
satkṛto'si himāgena kiṃ na vā vada vistarāt || 19 ||
[Analyze grammar]

ete kasmātsamāyātāḥ parvatā iha sattamāḥ |
mainākasahyamervādyāssupratāpāssvalaṃkṛtāḥ || 20 ||
[Analyze grammar]

kanyāṃ dāsyati śailo'sau sa bhave vā na nārada |
himālayagṛhe tāta kiṃ bhavatyadya tadvada || 21 ||
[Analyze grammar]

iti sandigdhamanasāmasmākaṃ ca divaukasām |
vad tvaṃ pṛcchamānānāṃ sandehaṃ hara suvrata || 22 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya vacasteṣāṃ viṣṇvādīnāndivaukasām |
avocastānmune tvaṃ hi vismitastvāṣṭramāyayā || 23 ||
[Analyze grammar]

ekāntamāśritya ca māṃ hi viṣṇumabhāṣathā vākyamidaṃ mune tvam |
śacīpatiṃ sarvasureśvaraṃ vai pakṣācchidaṃ pūrvaripundharāṇām || 24 ||
[Analyze grammar]

nārada uvāca |
tvaṣṭrā kṛtantadvikṛtaṃ vicitraṃ vimohanaṃ sarvadivaukasāṃ hi |
yenaiva sarvānsa vimohituṃ surānsamicchati premata eva yuktyā || 25 ||
[Analyze grammar]

purā kṛtantasya vimohanantvayā suvismṛtantat sakalaṃ śacīpate |
tasmādasau tvāṃ vijigīṣureva gṛhe dhuvantasya girermahātmana || 26 ||
[Analyze grammar]

ahaṃ vimohitastena pratirūpeṇa bhāsvatā |
tathā viṣṇuḥ kṛtastena brahmā śakro'pi tādṛśaḥ || 27 ||
[Analyze grammar]

kimbahūktena deveśa sarvadevagaṇāḥ kṛtāḥ |
kṛtrimāścitrarūpeṇa na kiṃcidavaśeṣitam || 28 ||
[Analyze grammar]

vimohanārthaṃ sarveṣāṃ devānāṃ ca viśeṣataḥ |
kṛtā māyā citramayī parihāsavikāriṇī || 29 ||
[Analyze grammar]

|| brahmovāca |
tacchutvā vacanastasya devendro vākyamabravīt |
viṣṇumprati tadā śīghraṃ bhayākulatanurharim || 30 ||
[Analyze grammar]

|| devendra uvāca |
devadeva ramānātha tvaṣṭā māṃ nihaniṣyati |
putraśokena tapto'sau vyājenānena nānyathā || 31 ||
[Analyze grammar]

brahmovāca |
tasya tadvacanaṃ śrutvā devadevo janārdanaḥ |
uvāca prahasan vākyaṃ śakramāśvāsayaṃstadā || 32 ||
[Analyze grammar]

viṣṇuruvāca |
nivātakavacaiḥ pūrvaṃ mohito'si śacīpate |
mahāvidyāvalenaiva dānavaiḥ pūrvavairibhiḥ || 33 ||
[Analyze grammar]

parvato himavāneṣa tathānya'khilaparvatāḥ |
vipakṣā hi kṛtāssarve mama vākyācca vāsava || 34 ||
[Analyze grammar]

tenusmṛtyā tu vai dṛṣṭvā māyayā girayo hyamī |
jetumicchantu ye mūḍhā na bhetavyamarāvapi || 35 ||
[Analyze grammar]

īśvaro no hi sarveṣāṃ śaṃkaro bhaktavatsalaḥ |
sarvathā kuśalaṃ śakra kariṣyati na saṃśayaḥ || 36 ||
[Analyze grammar]

brahmovāca |
evaṃ saṃvadamānantaṃ śakraṃ vikṛtamānasam |
hariṇoktaśca giriśo laukikīṃ gatimāśritaḥ || 37 ||
[Analyze grammar]

īśvara uvāca |
he hare he sureśāna kimbrūtho'dya parasparam |
ityuktvā tau maheśāno mune tvāmpratyuvāca saḥ || 38 ||
[Analyze grammar]

kiṃnu vakti mahāśailo yathārthaṃ vada nārada |
vṛttāntaṃ sakalambrūhi na gopyaṃ kartumarhasi || 39 ||
[Analyze grammar]

dadāti vā naiva dadāti śailassutāṃ svakīyāṃ vada tacca śīghram |
kinte dṛṣṭaṃ kiṃ kṛtantatra gatvā prītyā sarvaṃ tadvadāśvadya tāta || 40 ||
[Analyze grammar]

|| brahmovāca |
hatyuktaśśambhunā tatra mune tvandevadarśanaḥ |
sarvaṃ rahasyavoco vai yaddṛṣṭantatra maṇḍape || 41 ||
[Analyze grammar]

nārada uvāca |
devadeva mahādeva śṛṇu madvacanaṃ śubham |
nāsti vighnabhayaṃ nātha vivāhe kiṃcideva hi || 42 ||
[Analyze grammar]

avaśyameva śaileśastubhyaṃ dāsyati kanyakām |
tvāmānayitumāyātā ime śailā na saṃśayaḥ || 43 ||
[Analyze grammar]

kintu hyamaramohārthaṃ māyā viracitādbhutā |
kutūhalārthaṃ sarvajña na kaścidvighnasambhavaḥ || 44 ||
[Analyze grammar]

vicitrammaṇḍapaṃ gehe'kārṣīttasya tadājñayā |
viśvakarmā mahāmāyī nānāścaryamayaṃ vibho || 45 ||
[Analyze grammar]

sarvadevasamājaśca kṛtastatra vimohanaḥ |
tandṛṣṭvā vismayaṃ prāptohaṃ tanmāyāvimohitaḥ || 46 ||
[Analyze grammar]

|| brahmovāca |
tacchrutvā tadvacastāta lokācārakaraḥ prabhuḥ |
harṣādīnprahasañchambhuruvāca sakalānsurān || 47 ||
[Analyze grammar]

īśvara uvāca |
kanyāṃ dāsyati cenmahyaṃ parvato hi himācalaḥ |
māyayā mama kiṃ kāryaṃ vada viṣṇo yathātatham || 48 ||
[Analyze grammar]

he brahmañchakra munayasturā brūta yathārthataḥ |
māyayā mama kiṃ kāryaṃ kanyāṃ dāsyati cedgiriḥ || 49 ||
[Analyze grammar]

kenāpyupāyena phalaṃ hi sādhyamityucyate paṇḍitairnyāyavidbhiḥ |
tasmātsarvairgamyatāṃ śīghrameva kāryārthibhirviṣṇupurogamaiśca || 50 ||
[Analyze grammar]

brahmovāca |
evaṃ saṃvadamāno'sau devaiśśambhurabhūttadā |
kṛtaḥ smareṇaiva vaśī vaśaṃ vā prākṛto naraḥ || 51 ||
[Analyze grammar]

atha śambhvājñayā sarve viṣṇvādyā nirjarāstadā |
ṛṣayaśca mahātmāno yayurmohabhramāpaham || 52 ||
[Analyze grammar]

puraskṛtya mune tvāṃ ca parvatāṃstānsavismayāḥ |
himādreśca tadā jagmurmandiramparamādbhutam || 53 ||
[Analyze grammar]

atha viṣṇvādisaṃyukto muditaissvabalairyutaḥ |
ājagāmopahaimāgapuraṃ pramudito haraḥ || 54 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe maṇḍaparacanāvarṇanaṃ nāmaikacatvāriṃśo'dhyāyaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 41

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: