Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 29 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
brahman vidhe mahābhāga kiṃ jātaṃ tadanantaram |
tatsarvaṃ śrotumicchāmi kathaya tvaṃ śivāyaśaḥ || 1 ||
[Analyze grammar]

brahmovāca |
devarṣe śrūyatāṃ samyakkathayāmi kathāṃ mudā |
tāṃ mahāpāpasaṃhartrīṃ śivabhaktivivarddhinīm || 2 ||
[Analyze grammar]

pārvatī vacanaṃ śrutvā harassa paramātmanaḥ |
dṛṣṭvānandakaraṃ rūpaṃ jaharṣātīva ca dvija || 3 ||
[Analyze grammar]

pratyuvāca mahā sādhvī svopakaṇṭhasthitaṃ vibhum |
atīva sukhitā devī prītyutphullānanā śivā || 4 ||
[Analyze grammar]

pārvatyuvāca |
tvaṃ nātho mama deveśa tvayā kiṃ vismṛtampurā |
dakṣayajñavināśaṃ hi yadarthaṃ kṛtavānhaṭhāt || 5 ||
[Analyze grammar]

sa tvaṃ sāhaṃ samutpannā menayāṃ kāryyasiddhaye |
devānāṃ deva dedeśa tārakāptā'sukhātmanām || 6 ||
[Analyze grammar]

yadi prasanno deveśa karoṣi ca kṛpāṃ yadi |
patirbhava mameśāna mama vākyaṃ kuru prabho || 7 ||
[Analyze grammar]

piturgehe mayā samyaggamyate tvadanujayā |
prasiddhaṃ kriyatāṃ tadvai viśuddhaṃ paramaṃ yaśaḥ || 8 ||
[Analyze grammar]

gantavyaṃ bhavatā nātha himavatpārśvataṃ prabho |
yācasva māṃ tato bhikṣu bhūtvā līlāviśāradaḥ || 9 ||
[Analyze grammar]

tathā tvayā prakartavyaṃ loke khyāpayatā yaśaḥ |
piturme saphalaṃ sarvaṃ kuruṣvaivaṃ gṛhā mam || 10 ||
[Analyze grammar]

ṛṣibhirbodhitaḥ prītyā svabandhuparivāritaḥ |
kariṣyati na saṃdehastava vākyaṃ pitā mama || 11 ||
[Analyze grammar]

dakṣakanyā purāhaṃ vai pitrā dattā yadā tava |
yathoktavidhinā tatra vivāho na kṛtastvayā || 12 ||
[Analyze grammar]

na grahāḥ pūjitāstena dakṣeṇa janakena me |
grahāṇāṃ viṣayastena sacchidroyaṃ mahānabhūt || 13 ||
[Analyze grammar]

tasmādyathoktavidhinā kartumarhasi me prabho |
vivāhaṃ tvaṃ mahādeva devānāṃ kāryyasiddhaye || 14 ||
[Analyze grammar]

vivāhasya yathā rītiḥ kartavyā sā tathā dhuvam |
jānātu himavān samyak kṛtaṃ putryā śubhaṃ tapaḥ || 15 ||
[Analyze grammar]

brahmovāca || ityevaṃ vacanaṃ śrutvā suprasannassadāśivaḥ |
provāca vacanaṃ prītyā girijāṃ prahasanniva || 16 ||
[Analyze grammar]

śiva uvāca |
śṛṇu devi maheśāni paramaṃ vacanaṃ mama |
yathocitaṃ sumāṅgalyamavikāri tathā kuru || 17 ||
[Analyze grammar]

brahmādikāni bhūtāni tvanityāni varānane |
dṛṣṭaṃ yatsarvametacca naśvaraṃ viddhi bhāmini || 18 ||
[Analyze grammar]

ekonekatvamāpanno nirguṇo hi guṇānvitaḥ|| |
jyotsnayā yo vibhāti parajyotsnānvito'bhavat || 19 ||
[Analyze grammar]

svatantraḥ paratantraśca tvayā devi kṛto hyaham |
sarvakartrī ca prakṛtirmahāmāyā tvameva hi || 20 ||
[Analyze grammar]

māyāmayaṃ kṛtamidaṃ ca jagatsamagraṃ sarvātmanā hi vidhṛtaṃ parayā svabuddhyā |
savārtmabhissukṛtibhiḥ paramātmabhāvaissaṃsiktamātmani gaṇaḥ pariveṣṭitaśca || 21 ||
[Analyze grammar]

ke grahāḥ ke ṛtugaṇāḥ ke vānyepi tvayā grahāḥ |
kimuktaṃ cādhunā devi śivārthaṃ varavarṇini || 22 ||
[Analyze grammar]

guṇakāryyaprabhedenāvābhyāṃ prādurbhavaḥ kṛtaḥ |
bhaktahetorjagatyasminbhaktavatsalabhāvataḥ || 23 ||
[Analyze grammar]

tvaṃ hi vai prakṛtissūkṣmā rajassattvatamomayī |
vyāpāradakṣā satataṃ saguṇā nirguṇāpi ca || 24 ||
[Analyze grammar]

sarveṣāmiha bhūtānāmahamātmā sumadhyame |
nirvikārī nirīhaśca bhaktecchopāttavigrahaḥ || 25 ||
[Analyze grammar]

himālayaṃ na gaccheyaṃ janakaṃ tava śailaje |
tatastvāṃ bhikṣuko bhūtvā na yāceyaṃ kathaṃcana || 26 ||
[Analyze grammar]

mahāguṇairgariṣṭhopi mahātmāpi girīndraje |
dehītivacanātsadyaḥ puruṣo yāti lāghavam || 27 ||
[Analyze grammar]

itthaṃ jñātvā tu kalyāṇi kimasmākaṃ vadasyatha |
kāryyaṃ tvadājñayā bhadre yathecchasi tathā kuru || 28 ||
[Analyze grammar]

|| brahmovāca |
tenoktāpi mahādevī sā sādhvī kamalekṣaṇā |
jagāda śaṃkaraṃ bhaktyā supraṇamya punaḥ punaḥ || 29 ||
[Analyze grammar]

pārvatyuvāca |
tvamātmā prakṛtiścāhaṃ nātra kāryyā vicāraṇā |
svatantrau bhaktavaśagau nirguṇau saguṇāvapi || 30 ||
[Analyze grammar]

prayatnena tvayā śambho kāryaṃ vākyaṃ mama prabho |
yācasva māṃ himagiressaubhāgyaṃ dehi śaṅkara || 31 ||
[Analyze grammar]

kṛpāṃ kuru maheśāna tava bhaktāsmi nityaśaḥ |
tava patnī sadā nātha hyahaṃ janmani janmani || 32 ||
[Analyze grammar]

tvaṃ brahma paramātmā hi nirguṇaḥ prakṛteḥ paraḥ |
nirvikārī nirīhaśca svatantraḥ parameśvaraḥ || 33 ||
[Analyze grammar]

tathāpi saguṇopīha bhaktoddhāraparāyaṇaḥ |
vihārī svātmanirato nānālīlāviśāradaḥ || 34 ||
[Analyze grammar]

sarvathā tvāmahaṃ jāne mahādeva maheśvara |
kimuktena ca sarvajña bahunā hi dayāṃ kuru || 35 ||
[Analyze grammar]

vistāraya yaśo loke kṛtvā līlāṃ mahādbhutām |
yatsugīya janā nāthāṃjasottīrṇā bhavāmbudheḥ || 36 ||
[Analyze grammar]

brahmovāca |
ityevamuktvā girijā supraṇamya punaḥ punaḥ |
virarāma maheśānaṃ nataskandhā kṛtāṃjaliḥ || 37 ||
[Analyze grammar]

ityevamuktassa tayā mahātmā maheśvaro lokaviḍambanāya |
tatheti mattvā prahasanbabhūva mudānvitaḥ kartumanāstadeva || 38 ||
[Analyze grammar]

tato hyantarhitaśśambhurbabhūva supraharṣitaḥ |
kailāsaṃ prayayau kālyā virahākṛṣṭamānasaḥ || 39 ||
[Analyze grammar]

tatra gatvā maheśāno nandyādibhyassa ūcivān |
vṛttāntaṃ sakalaṃ tamvai paramānandanirbharaḥ || 40 ||
[Analyze grammar]

te'pi śrutvā gaṇāssarve bhairavādyāśca sarvaśaḥ |
babhūvussukhinotyantaṃ vidadhuḥ paramotsavam || 41 ||
[Analyze grammar]

sumaṃgalaṃ tatra dvija babhūvātīva nārada |
sarveṣāṃ duḥkhanāśobhūdrudraḥ prāpāpi saṃmudam || 42 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śivāśivasamvādavarṇanaṃ nāmaikonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 29

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: