Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 28 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

pārvatyuvāca |
etāvaddhi mayā jñātaṃ kaścidanyoyamāgataḥ |
idānīṃ sakalaṃ jñātamavadhyastvamviśeṣataḥ || 1 ||
[Analyze grammar]

tvayoktaṃ viditaṃ deva tadalīkaṃ na cānyathā |
yadi tvayoditaṃ syādvai viruddhaṃ nocyate tvayā || 2 ||
[Analyze grammar]

kadāciddṛśyate tādṛk veṣadhārī maheśvaraḥ |
svalīlayā parabrahma svarāgopāttavigrahaḥ || 3 ||
[Analyze grammar]

brahmacārisvarūpeṇa pratārayitumudyataḥ |
āgataśchalasaṃyuktaṃ vacovādīḥ kuyuktitaḥ || 4 ||
[Analyze grammar]

śaṃkarasya svarūpaṃ tu jānāmi suviśeṣataḥ |
śivatattvamato vacmi suvicāryya yathārhataḥ || 5 ||
[Analyze grammar]

vastuto nirguṇo brahma saguṇaḥ kāraṇena saḥ |
kuto jātirbhavettasya nirguṇasya guṇātmanaḥ || 6 ||
[Analyze grammar]

sa sarvāsāṃ hi vidyānāmadhiṣṭhānaṃ sadāśivaḥ |
kiṃ tasya vidyayā kāryyaṃ pūrṇasya paramātmanaḥ || 7 ||
[Analyze grammar]

vedā ucchvāsarūpeṇa purā dattāśca viṣṇave |
śaṃbhunā tena kalpādau tatsamaḥ ko'sti suprabhuḥ || 8 ||
[Analyze grammar]

sarveṣāmādibhūtasya vayomānaṃ kutastataḥ |
prakṛtistu tato jātā kiṃ śaktestasya kāraṇam || 9 ||
[Analyze grammar]

ye bhajaṃti ca taṃ prītyā śaktīśaṃ śaṃkaraṃ sadā |
tasmai śaktitrayaṃ śaṃbhuḥ sa dadāti sadāvyayam || 10 ||
[Analyze grammar]

tasyaiva bhajanājjīvo mṛtyuṃ jayati nirbhayaḥ |
tasmānmṛtyuṃjayannāma prasiddhambhuvanatraye || 11 ||
[Analyze grammar]

tasyaiva pakṣapātena viṣṇurviṣṇutvamāpnuyāt |
brahmatvaṃ ca yathā brahmā devā devatvameva ca || 12 ||
[Analyze grammar]

darśanārthaṃ śivasyādau yathā gacchati devarāṭ |
bhūtādayastatparasya dvārapālāśśivasya tu || 13 ||
[Analyze grammar]

daṇḍaiśca mukuṭaṃ viddhaṃ mṛṣṭaṃ bhavati sarvataḥ |
kiṃ tasya bahupakṣeṇa svayameva mahāprabhuḥ || 14 ||
[Analyze grammar]

kalyāṇarūpiṇastasya sevayeha na kiṃ bhavet |
kiṃ nyūnaṃ tasya devasya māmicchati sadāśivaḥ || 15 ||
[Analyze grammar]

saptajanmadaridraḥ syātsevenno yadi śaṃkaram |
tasyaitatsevanālloko lakṣmīḥ syādanapāyinī || 16 ||
[Analyze grammar]

yadagre siddhayoṣṭau ca nityaṃ nṛtyaṃti toṣitum |
avāṅmukhāssadā tatra taddhitaṃ durllabhaṃ kutaḥ || 17 ||
[Analyze grammar]

yadyasya maṃgālānīha sevate śaṃkarasya na |
yathāpi maṃgalantasya smaraṇādeva jāyate || 18 ||
[Analyze grammar]

yasya pūjāprabhāveṇa kāmāssiddhyanti sarvaśaḥ |
kuto vikārastasyāsti nirvikārasya sarvadā || 19 ||
[Analyze grammar]

śiveti maṃgalannāma mukhe yasya nirantaram |
tasyaiva darśanādanye pavitrāssaṃti sarvadā || 20 ||
[Analyze grammar]

yadyapūtambhavedbhasma citāyāśca tvayoditam |
nityamasyāṃgagaṃ devaiśśirobhirddhāryate katham || 21 ||
[Analyze grammar]

yo devo jagatāṃ kartā bhartā hartā guṇānvitaḥ |
nirguṇaśśivasaṃjñaśca sa vijñeyaḥ kathambhavet || 22 ||
[Analyze grammar]

aguṇaṃ brahmaṇo rūpaṃ śivasya paramātmanaḥ |
tatkathaṃ hi vijānanti tvādṛśāstadbahirmukhāḥ || 23 ||
[Analyze grammar]

durācārāśca pāpāśca devebhyaste vinirgatāḥ |
tattvaṃ te naiva jānanti śivasyāguṇarūpiṇaḥ || 24 ||
[Analyze grammar]

śivanindāṃ karotīha tattvamajñāya yaḥ pumān |
ājanmasaṃcitaṃ puṇyaṃ bhasmībhavati tasya tat || 25 ||
[Analyze grammar]

tvayā niṃdā kṛtā yātra harasyāmita tejasaḥ |
tvatpūjā ca kṛtā yanme tasmātpāpambhajāmyaham || 26 ||
[Analyze grammar]

śivavidveṣiṇaṃ dṛṣṭvā sacelaṃ snānamācaret |
śivavidveṣiṇaṃ dṛṣṭvā prāyaścitaṃ samācaret || 27 ||
[Analyze grammar]

re re duṣṭa tvayā coktamahaṃ jānāmi śaṃkaram |
niścayena na vijñātaśśiva eva sanātanaḥ || 28 ||
[Analyze grammar]

yathā tathā bhavedrudro yathā vā bahurūpavān |
mamābhīṣṭatamo nityaṃ nirvikārī satāṃ priyaḥ || 29 ||
[Analyze grammar]

viṣṇurbrahmāpi na samastasya kvāpi mahātmanaḥ |
kuto'nye nirjarādyāśca kālādhīnāssadaivatam || 30 ||
[Analyze grammar]

iti budhyā samālokya svayā satyā sutattvataḥ |
śivārthaṃ vanamāgatya karomi vipulaṃ tapaḥ || 31 ||
[Analyze grammar]

sa eva parameśānassarveśo bhaktavatsalaḥ |
saṃprāptumme'bhilāṣo hi dīnānugrahakārakam || 32 ||
[Analyze grammar]

brahmovāca |
ityuktvā girijā sā hi girīśvarasutā mune |
virarāma śivaṃ dadhyo nirvikāreṇa cetasā || 33 ||
[Analyze grammar]

tadākarṇya vaco devyā brahmacārī sa vai dvijaḥ |
punarvacanamākhyātuṃ yāvadeva pracakrame || 34 ||
[Analyze grammar]

uvāca girijā tāvatsvasakhīṃ vijayāṃ drutam |
śiva saktamanovṛttiśśivaniṃdāparāṅmukhī || 35 ||
[Analyze grammar]

girijovāca |
vāraṇīyaḥ prayatnena sakhyayaṃ hi dvijādhamaḥ |
punarvaktumanāścaiva śivaniṃdāṃ kariṣyati || 36 ||
[Analyze grammar]

na kevalambhavetpāpaṃ nindāṃ kartuśśivasya hi |
yo vai śṛṇoti tannindāṃ pāpabhāk sa bhavediha || 37 ||
[Analyze grammar]

śivanindākaro vadhyassarvathā śivakiṃkaraiḥ |
brāhmaṇaścetsa vai tyājyo gantavyaṃ tatsthalāddrutam || 38 ||
[Analyze grammar]

ayaṃ duṣṭaḥ punarnindāṃ kariṣyati śivasya hi |
brāhmaṇatvādavadhyaścaittyājyo'dṛśyaśca sarvathā || 39 ||
[Analyze grammar]

hitvaitatsthalamadyeva yāsyāmo'nyatra mā ciram |
yathā saṃbhāṣaṇaṃ na syādanenā'viduṣā punaḥ || 40 ||
[Analyze grammar]

brahmovāca |
ityuktvā comayā yāvatpādamutkṣipyate mune |
asau tāvacchivassākṣādālaṃbe priyayā svayam || 41 ||
[Analyze grammar]

kṛtvā svarūpaṃ subhagaṃ śivādhyānaṃ yathā tathā |
darśayitvā śivāyai tāmuvācāvāṅmukhīṃ śivaḥ || 42 ||
[Analyze grammar]

śiva uvāca |
kutra yāsyasi māṃ hitvā na tvaṃ tyājyā mayā punaḥ |
prasanno'smi varaṃ brūhi nādeyamvidyate tava || 43 ||
[Analyze grammar]

adyaprabhṛti te dāsastapobhiḥ krīta eva te |
krīto'smi tavasaundaryātkṣaṇamekaṃ yugāya te || 44 ||
[Analyze grammar]

tyajyatāṃ ca tvayā lajjā mama patnī sanātanī |
girije tvaṃ hi sadbudhyā vicāraya maheśvari || 45 ||
[Analyze grammar]

mayā parīkṣitāsi tvaṃ bahudhā dṛḍhamānase |
tatkṣamasvāparādhamme lokalīlānusāriṇaḥ || 46 ||
[Analyze grammar]

na tvādṛśīmpraṇayinīṃ paśyāmi ca trilokake |
sarvathāhaṃ tavādhīnassvakāmaḥ pūryyatāṃ śive || 47 ||
[Analyze grammar]

ehi priye matsakāśaṃ patnī tvaṃ me varastava |
tvayā sākaṃ drutaṃ yāsye svagṛhamparvattottamam || 48 ||
[Analyze grammar]

brahmovāca |
ityukte devadevena pārvatī mudamāpa sā |
tapojātaṃ tu yatkaṣṭaṃ tajjahau ca purātanam || 49 ||
[Analyze grammar]

sarvaḥ śramo vinaṣṭobhūtsa tyāstu munisattama |
phale jāte śramaḥ pūrvo jantornāśamavāpnuyāt || 50 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe pārvatyāśśivarūpadarśanaṃ nāmāṣṭāviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 28

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: