Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| nārada uvāca |
vidhe tāta mahābhāga dhanyastvaṃ paramārthadṛk |
adbhuteyaṃ kathāśrāvi tvadanugrahato mayā || 1 ||
[Analyze grammar]

gate hare svaśaile hi pārvatī sarvamaṃgalā |
kiṃ cakāra gatā kutra tanme vada mahāmate || 2 ||
[Analyze grammar]

|| brahmovāca |
śṛṇu suprītitastāta yajjātaṃ tadanantaram |
hare gate nijasthāne tadvadāmi śivaṃ smaran || 3 ||
[Analyze grammar]

pārvatyapi sakhīyuktā rūpaṃ kṛtvā tu sārthakam |
jagāma svapiturgehaṃ mahādeveti vādinī || 4 ||
[Analyze grammar]

pārvatyāgamanaṃ śrutvā menā ca sa himācalaḥ |
divyaṃ yānaṃ samāruhya prayayau harṣavihvalaḥ || 5 ||
[Analyze grammar]

purohitaśca paurāśca sakhyaścaivāpyanekaśaḥ |
samvandhinastathānye ca sarve te ca samāyayuḥ || 6 ||
[Analyze grammar]

bhrātaraḥ sakalā jagmurmainākapramukhāstadā |
jayaśabdaṃ prabruvanto mahāharṣasamanvitāḥ || 7 ||
[Analyze grammar]

saṃsthāpya maṃgalaghaṭaṃ rājavartmani rājite |
candanāgarukastūrīphalaśākhāsamanvite || 8 ||
[Analyze grammar]

sapurodhobrāhmaṇaiśca munibhirbrahmavādibhiḥ |
nārībhirnartakībhiśca gajendrādrisuśobhitaiḥ || 9 ||
[Analyze grammar]

paritaḥ parito raṃbhāstambhavṛndasamanvite |
patiputravatīyoṣitsamūhairdīpahastakaiḥ || 10 ||
[Analyze grammar]

dvijavṛndaiśca saṃyukte kurvadbhirmaṅgaladhvanim |
nānāprakāravādyaiśca śaṃkhadhvanibhiranvite || 11 ||
[Analyze grammar]

etasminnantare durgā jagāma svapurāntikam |
viśaṃtī nagaraṃ devī dadarśa pitarau punaḥ || 12 ||
[Analyze grammar]

suprasannau pradhāvantau harṣavihvalamānasau |
dṛṣṭvā kālī suprahṛṣṭā svālibhiḥ praṇanāma tau || 13 ||
[Analyze grammar]

tau sampūrṇāśiṣaṃ dattvā cakratustau svavakṣasi |
he vatse tvevamuccārya rudantau premavihvalau || 14 ||
[Analyze grammar]

tatassvakīyā apyasyā anyā nāryāpi saṃmudā |
bhrātṛstriyopi suprītyā dṛḍhāliṃganamādadhuḥ || 15 ||
[Analyze grammar]

sādhitaṃ hi tvayā samyaksukāryaṃ kulatāraṇam |
tvatsadācaraṇenāpi pāvitāḥ smākhilā vayam || 16 ||
[Analyze grammar]

iti sarve supraśaṃsya praṇemustāṃ praharṣitāḥ |
candanaiḥ suprasūnaiśca samānarcuśśivāṃ mudā || 17 ||
[Analyze grammar]

tasminnavasare devā vimānasthā mudāmbare |
puṣpavṛṣṭiṃ śubhāṃ cakrurnatvā tāṃ tuṣṭuvuḥ stavaiḥ || 18 ||
[Analyze grammar]

tadā tāṃ ca rathe sthāpya sarve śobhānvite vare |
puraṃ praveśayāmāsussarve viprādayo mudā || 19 ||
[Analyze grammar]

atha viprāḥ purodhāśca sakhyonyāśca striyaḥ śivām |
gṛhaṃ praveśayāmāsurbahumānapurassaram || 20 ||
[Analyze grammar]

striyo nirmacchanaṃ cakrurviprā yuyujurāśiṣaḥ |
himavānmenakā mātā mumodāti munīśvara || 21 ||
[Analyze grammar]

svāśramaṃ saphalaṃ mene kuputrātputrikā varā |
himavānnāradaṃ tvāñca saṃstuvan sādhusādhviti || 22 ||
[Analyze grammar]

brāhmaṇebhyaśca baṃdibhyaḥ parvatendro dhanaṃ dadau |
maṅgalaṃ pāṭhayāmāsa sa dvijebhyo mahotsavam || 23 ||
[Analyze grammar]

evaṃ svakanyayā hṛṣṭau pitarau bhrātarastathā |
jāmayaśca mahāprītyā samūṣuḥ prāṃgaṇe mune || 24 ||
[Analyze grammar]

tatassa himavān tāta suprahṛṣṭāḥ prasannadhīḥ |
sammānya sakalānprītyā snātuṃ gaṃgāṃ jagāma ha || 22 ||
[Analyze grammar]

etasminnaṃtare śaṃbhussulīlo bhaktavatsalaḥ |
sunartakanaṭo bhūtvā menakāsaṃnidhiṃ yayau || 26 ||
[Analyze grammar]

śṛṃgaṃ vāme kare dhṛtvā dakṣiṇe ḍamaru tathā |
pṛṣṭhe kaṃthāṃ raktavāsā nṛtyagānaviśāradaḥ || 27 ||
[Analyze grammar]

tatassunaṭarūposau menakāyā gaṇe mudā |
cakre sunṛtyaṃ vividhaṃ gānaṃ cātimanoharam || 28 ||
[Analyze grammar]

śṛṃgaṃ ca ḍamaruṃ tatra vādayāmāsa sudhvanim |
mahatīṃ vividhāṃ tatra sa cakāra manoharām || 29 ||
[Analyze grammar]

tāṃ draṣṭuṃ nāgarāssarve puruṣāśca striyastathā |
ājagmussahasā tatra bālā vṛddhā api dhruvam || 30 ||
[Analyze grammar]

śrutvā sugītaṃ taddṛṣṭvā sunṛtyaṃ ca manoharam |
sahasā mumuhussarve menāpi ca tadā mune || 3 ||
[Analyze grammar]

mūrcchāṃ saṃprāpya sā durgā sudṛṣṭvā hṛdi śaṃkaram |
triśūlādikacihnāni bibhrataṃ cātisundaram || 32 ||
[Analyze grammar]

vibhūtivibhūṣitaṃ ramyamasthimālāsamanvitam |
trilocanojjvaladvaktraṃ nāgāyajñopavītakam || 33 ||
[Analyze grammar]

varaṃ vṛṇvityuktavantaṃ gauravarṇaṃ maheśvaram |
dīnabandhu dayāsindhuṃ sarvathā sumanoharam || 34 ||
[Analyze grammar]

hṛdayasthaṃ haraṃ dṛṣṭvedṛśaṃ sā praṇanāma tam |
varaṃ vavre mānasaṃ hi patirme tvaṃ bhaveti ca || 35 ||
[Analyze grammar]

varaṃ dattvā śivaṃ cātha tādṛśaṃ prītito hṛdā |
antardhāya punastatra sunanartta sa bhikṣukaḥ || 36 ||
[Analyze grammar]

tato menā suratnāni svarṇapātrasthitāni ca |
tasmai dātuṃ yayau prītyā tadbhūti prītamānasaḥ || 37 ||
[Analyze grammar]

tāni na svīcakārāsau bhikṣāṃ yāce śivāṃ ca tām |
punassunṛtyaṃ gānaśca kautukātkartumudyataḥ || 38 ||
[Analyze grammar]

menā tadvacanaṃ śrutvā cukopāti suvismitā |
bhikṣukaṃ bhartsayāmāsa bahiṣkartumiyeṣa sā || 39 ||
[Analyze grammar]

etasminnantare tatra gaṃgāto girirāyayau |
dadarśa purato bhikṣuṃ prāṃgaṇasthaṃ narākṛtim || 40 ||
[Analyze grammar]

śrutvā menāmukhādvṛttaṃ tatsarvaṃ sucukopa saḥ |
ājñāṃ cakārānucarānbahiṣkartuñca taṃ naṭam || 41 ||
[Analyze grammar]

mahāgnimiva duḥsparśaṃ prajvalantaṃ sutejasam |
 na śaśāka bahiṣkartuṃ kopi taṃ munisattama || 42 ||
[Analyze grammar]

tatassa bhikṣukastāta nānālīlāviśāradaḥ |
darśayāmāsa śailāya svaprabhāvamanantakam || 43 ||
[Analyze grammar]

śailo dadarśa taṃ tatra viṣṇurūpadharaṃ drutam |
kirīṭinaṃ kuṇḍalinaṃ pītavastraṃ caturbhujam || 44 ||
[Analyze grammar]

yadyatpuṣpādikaṃ dattaṃ pūjākāle gadābhṛte |
gātre śirasi tatsarvaṃ bhikṣukasya dadarśa ha || 45 ||
[Analyze grammar]

tato dadarśa jagatāṃ sraṣṭāraṃ sa caturmukham |
raktavarṇaṃ paṭhantañca śrutisūktaṃ girīśvaraḥ || 46 ||
[Analyze grammar]

tatassūryyasvarūpañca jagaccakṣussvarūpakam |
dadarśa girirājassa kṣaṇaṃ kautukakāriṇām || 47 ||
[Analyze grammar]

tato dadarśa taṃ tāta rudrarūpaṃ mahādbhutam |
pārvatī sahitaṃ ramyaṃ vihasantaṃ sutejasam || 48 ||
[Analyze grammar]

tatastejassvarūpañca nirākāraṃ niraṃjanam |
nirupādhiṃ nirīhañca mahādbhutamarūpakam || 49 ||
[Analyze grammar]

evaṃ bahūni rūpāṇi tasya tatra dadarśa saḥ |
suvismito babhūvāśu paramānandasaṃyutaḥ || 50 ||
[Analyze grammar]

athāsau bhikṣuvaryyo hi tasmāttasyāśca sūtikṛt |
bhikṣāṃ yayāce durgāntāṃ nānyajjagrāha kiñcana || 51 ||
[Analyze grammar]

na svīcakāra śailaindro mohitaśśivamāyayā |
bhikṣuḥ kiṃcinna jagrāha tatraivāntardadhe tataḥ || 52 ||
[Analyze grammar]

tadā babhūva sujñānaṃ menāśaileśayoriti |
āvāṃ śivo vañcayitvā svasthānaṃ gatavānprabhuḥ || 53 ||
[Analyze grammar]

tayorvicintya tatraiva śive bhaktirabhūtparā |
mahāmokṣakarī divyā sarvānandapradāyinī || 54 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe pārvatīpratyāgamanamahotsavavarṇanaṃ nāma triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 30

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: