Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

pārvatyuvāca |
śṛṇu dvijendra jaṭila madvṛttaṃ nikhilaṃ khalu |
sakhyuktaṃ me'dya yatsatyaṃ tattathaiva na cānyathā || 1 ||
[Analyze grammar]

manasā vacasā sākṣātkarmmaṇā patibhāvataḥ |
satyaṃ bravīmi no'satyaṃ vṛto vai śaṃkaro yā || 2 ||
[Analyze grammar]

jānāmi durllabhaṃ vastu kathamprāpyaṃ mayā bhavet |
tathāpi mana autsukyāttapyate'dya tapo mayā || 3 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā vacanantasmai sthitā sā girijā tadā |
uvāca brāhmaṇastatra tacchrutvā pārvatīvacaḥ || 4 ||
[Analyze grammar]

brāhmaṇa uvāca |
etāvatkālaparyyantammamecchā mahatī hyabhūt |
kiṃ vastu kāṃkṣatī devī kurute sumahattapaḥ || 5 ||
[Analyze grammar]

tajjñātvā nikhilaṃ devi śrutvā tvanmukhapaṃkajāt |
ito gacchāmyahaṃ sthānādyathecchasi tathā kuru || 6 ||
[Analyze grammar]

na kathyate tvayā mahyaṃ mitratvaṃ niṣphalambhavet |
yathā kāryyaṃ tathā bhāvi kathanīyaṃ sukhena ca || 7 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā vacanaṃ tasya yāvadgantumiyeṣa saḥ |
tāvacca pārvatī devī praṇamyovāca taṃ dvijam || 8 ||
[Analyze grammar]

|| pārvatyuvāca |
kiṃ gamiṣyasi viprendra sthito bhava hitaṃ vada |
ityukte ca tayā tatra sthitvovāca sa daṇḍadhṛk || 9 ||
[Analyze grammar]

dvija uvāca |
yadi śrotumanā devi māṃ sthāpayasi bhaktitaḥ |
vadāmi tattvaṃ tatsarvaṃ yena te vayunambhavet || 10 ||
[Analyze grammar]

jānāmyahaṃ mahādevaṃ sarvathā gurudharmmataḥ |
pravadāmi yathārthaṃ hi sāvadhānatayā śṛṇu || 11 ||
[Analyze grammar]

vṛṣadhvajo mahādevo bhasmadigdho jaṭādharaḥ |
vyāghracarmmāṃbaradharaḥ saṃvīto gajakṛttinā || 12 ||
[Analyze grammar]

kapāladhārī sarpaughaissarvagātreṣu veṣṭitaḥ |
viṣadigdho'bhakṣyabhakṣo virūpākṣo vibhīṣaṇaḥ || 13 ||
[Analyze grammar]

avyaktajanmā satataṃ gṛhabhogavivarjitaḥ |
digaṃbaro daśabhujo bhūta pretānvitassadā || 14 ||
[Analyze grammar]

kena kāraṇena tvaṃ taṃ bhartāraṃ samīhase |
kva jñānaṃ te gataṃ devi tadvadādya vicārataḥ || 15 ||
[Analyze grammar]

pūrvaṃ śrutaṃ mayā caiva vratantasya bhayaṃkaram |
śṛṇu te nigadāmyadya yadi te śravaṇe ruciḥ || 16 ||
[Analyze grammar]

dakṣasya duhitā sādhvī satī vṛṣabhavāhanam |
vavre patiṃ purā daivāttatsaṃbhogaḥ pariśrutaḥ || 17 ||
[Analyze grammar]

kapālijāyeti satī dakṣeṇa parivarjitā |
yajñe bhāgapradānāya śaṃbhuścāpi vivarjitaḥ || 18 ||
[Analyze grammar]

sā tathaivāpamānena bhṛśaṃ kopākulā satī |
tatyājāsūnpriyāṃstatra tayā tyaktaśca śaṃkaraḥ || 19 ||
[Analyze grammar]

tvaṃ strīratnaṃ tava pitā rājā nikhila bhūbhṛtām |
tathāvidhaṃ patiṃ kasmādugreṇa tapasehase || 20 ||
[Analyze grammar]

dattvā suvarṇamudrāṃ ca grahītuṃ kācamicchasi |
hitvā ca caṃdanaṃ śubhraṃ kardamaṃ leptumicchasi || 21 ||
[Analyze grammar]

sūryyatejaḥ parityajya khadyotadyutimicchasi |
cīnāṃśukaṃ vihāyaiva carmmāṃbaramihecchasi || 22 ||
[Analyze grammar]

gṛhavāsamparityajya vanavāsaṃ samīhase |
lohamicchasi deveśa tyaktvā śevadhimuttamam || 23 ||
[Analyze grammar]

indrādilokapālāṃśca hitvā śivamanu vratā |
naitatsūktaṃ hi lokeṣu viruddhaṃ dṛśyate'dhunā || 24 ||
[Analyze grammar]

kva tvaṃ kamalapatrākṣī kvāsau vai trivilocanaḥ |
śaśāṃkavadanā tvaṃ ca paṃcavaktraḥ śivassmṛtaḥ || 25 ||
[Analyze grammar]

veṇī śirasi te divyā sarpiṇīva vibhāsitā |
jaṭājūṭaṃ śivasyeva prasiddhamparicakṣate || 26 ||
[Analyze grammar]

caṃdanaṃ ca tvadīyāṃge citābhasma śivasya ca |
kva dukūlaṃ tvadīyaṃ vai śāṃkaraṃ kva gajājinam || 27 ||
[Analyze grammar]

bhūṣaṇāni divyāni kva sarpāśśaṃkarasya ca |
kva carā devatāssarvāḥ kva ca bhūtabalipriyaḥ || 28 ||
[Analyze grammar]

kva vā mṛdaṃgavādaśca kva ca taḍḍamarustathā |
kva ca bherīkalāpaśca kva ca śṛṃgaravo'śubhaḥ || 29 ||
[Analyze grammar]

kva ca ḍhakkāmayaḥ śabdo galanādaḥ kva cāśubhaḥ |
bhavatyāśca śivasyaiva na yuktaṃ rūpamuttamam || 30 ||
[Analyze grammar]

yadi dravyaṃ bhavettasya kathaṃ syātsa digambaraḥ |
vāhanaṃ ca balīvardassāmagrī kāpi tasya na || 31 ||
[Analyze grammar]

vareṣu ye guṇāḥ proktā nārīṇāṃ sukhadāyakāḥ |
tanmadhye hi virūpākṣe ekopi na guṇaḥ smṛtaḥ || 32 ||
[Analyze grammar]

tavāpi kāmo dayito dagdhastena hareṇa ca |
anādarastadā dṛṣṭo hitvā tvāmanyato gataḥ || 33 ||
[Analyze grammar]

jātirna dṛśyate tasya vidyājñānaṃ tathaiva ca |
sahāyāśca piśācā hi viṣaṃ kaṇṭhe hi dṛśyate || 34 ||
[Analyze grammar]

ekākī ca sadā nityaṃ virāgī ca viśeṣataḥ |
tasmāttvaṃ hi hare naiva mano yoktuṃ tu cārhasi || 35 ||
[Analyze grammar]

kva ca hārastvadīyo vai kva ca tanmuṇḍamālikā |
aṃgarāgaḥ kva te divyaḥ citābhasma kva tattanau || 36 ||
[Analyze grammar]

sarvaṃ viruddhaṃ rūpādi tava devi harasya ca |
mahyaṃ na rocate hyetadyadicchasi tathā kuru || 37 ||
[Analyze grammar]

asadvastu ca yatkiṃcit tatsarvaṃ svayamīhase |
nirvartaya manastasmānnocedicchasi tatkuru || 38 ||
[Analyze grammar]

brahmovāca |
ityevaṃ vacanaṃ śrutvā tasya viprasya pārvatī |
uvāca kruddhamanasā śivanindāparaṃ dvijam || 39 ||
[Analyze grammar]

itiśrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe brahmacāripratāraṇavākyavarṇanaṃ nāma saptaviṃśo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 27

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: