Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
atha saṃsmaraturbhaktyā dampatī tau bhavāmbikām |
prasūtihetave tatra devakāryārthamādarāt || 1 ||
[Analyze grammar]

tatassā caṇḍikā yogāttyaktadehā purā pituḥ |
īhayā bhatituṃ bhūyassamaicchadriridārataḥ || 2 ||
[Analyze grammar]

satyaṃ vidhātuṃ svavacaḥ prasannākhilakāmadā |
pūrṇāṃśācchailacitte sā viveśātha maheśvarī || 3 ||
[Analyze grammar]

virarāja tatassotipramadopūrvasudyutiḥ |
hutāśana ivādhṛṣyastejorāśirmahāmanāḥ || 4 ||
[Analyze grammar]

tato girissvapriyāyāṃ paripūrṇaṃ śivāṃśakam |
samādhimatvātsamaye samadhatta suśaṃkare || 5 ||
[Analyze grammar]

samadhatta gireḥ patnī garbhaṃ devyāḥ prasādataḥ |
citte sthitāyāḥ karuṇākarāyāḥ sukhadaṃ gireḥ || 6 ||
[Analyze grammar]

giripriyā sarvajagannivāsāsaṃśrayādhikam |
vireje sutarāṃ menā tejomaṇḍalagā sadā || 7 ||
[Analyze grammar]

sukhodayaṃ svabhartuśca menā dauhṛdalakṣaṇam |
dadhau nidānandevānāmānandasyepsitaṃ śubham || 8 ||
[Analyze grammar]

deha sādādasaṃpūrṇabhūṣaṇā lodhrasaṃmukhā |
svalpabhendukṣaye kālaṃ viceṣyarkṣā vibhāvarī || 9 ||
[Analyze grammar]

tadānanaṃ mṛtsurabhināyaṃ tṛptiṃ girīśvaraḥ |
mune rahasyupāghrāya premādhikyaṃ babhūva tat || 10 ||
[Analyze grammar]

menā spṛhāvatī keṣu na me śaṃsati vastuṣu |
kiṃcidiṣṭaṃ hriyāpṛcchadanuvelaṃ sakhī giriḥ || 11 ||
[Analyze grammar]

upetya dauhadaṃ śalyaṃ yadvavre'paśyadāśu tat |
ānītaṃ neṣṭamasyāddhā nāsādhyaṃ tridivai'pi hi || 12 ||
[Analyze grammar]

pracīyamānāvayavā nistīrya dohadavyathām |
reje menā bālalatā naddhapatrādhikā yathā || 13 ||
[Analyze grammar]

girissagarbhāṃ mahiṣīmamaṃsta dharaṇīmiva |
nidhānagarbhāmabhyantarlīnavahniṃ śamīmiva || 14 ||
[Analyze grammar]

priyāprīteśca manasaḥ svārjitadraviṇasya ca |
samunnataiḥ śruteḥ prājñaḥ kriyāścakre yathocitāḥ || 15 ||
[Analyze grammar]

dadarśa kāle menāṃ sa pratītaḥ prasavonmukhīm |
abhritāṃ ca divaṃ garbhagṛhe bhiṣagadhiṣṭhite || 16 ||
[Analyze grammar]

dṛṣṭvā priyāṃ śubhāṅgī vai mumodātigirīśvaraḥ |
garbhasthajagadambāṃ hi mahātejovatīntadā || 17 ||
[Analyze grammar]

tasminnavasare devā mune viṣṇvādayastathā |
munayaśca samāgamya garbhasthāṃ tuṣṭuvuśśivām || 18 ||
[Analyze grammar]

devā ūcuḥ |
durge jaya jaya prājñe jagadamba maheśvari |
satyavrate satyapare trisatye satyarūpiṇī || 19 ||
[Analyze grammar]

satyasthe satyasuprīte satyayone ca satyataḥ |
satyasatye satyanetre prapannāḥ śaraṇaṃ ca te || 20 ||
[Analyze grammar]

śivapriye maheśāni devaduḥkhakṣayaṃkari |
trailokyamātā śarvāṇī vyāpinī bhaktavatsalā || 21 ||
[Analyze grammar]

āvirbhūya trilokeśi devakāryaṃ kuruṣva ha |
sanāthāḥ kṛpayā te hi vayaṃ sarve maheśvari || 22 ||
[Analyze grammar]

tvattaḥ sarve ca sukhino labhante sukhamuttamam |
tvāmvinā na hi kiṃcidvai śobhate tribhaveṣvapi || 23 ||
[Analyze grammar]

brahmovāca |
itthaṃ kṛtvā maheśānyā garbhasthāyā bahustutim |
prasannamanaso devāssvaṃ svaṃ dhāma yayustadā || 24 ||
[Analyze grammar]

vyatīte navame māse daśame māsi pūrṇataḥ |
garbhasthāyā gatindradhre kālikā jagadambikā || 25 ||
[Analyze grammar]

tadā susamayaścāsīcchāntabhagrahatārakaḥ |
nabhaḥ prasannatāṃ yātaṃ prakāśassarvadikṣu hi || 26 ||
[Analyze grammar]

mahī maṃgalabhūyiṣṭhā savanagrāmasāgarā |
sarassravantīvāpīṣu puphulluḥ paṃkajāni vai || 27 ||
[Analyze grammar]

vavuśca vividhā vātāssukhasparśā munīśvara |
mumudussādhavassarve'satānduḥkhamabhūddrutam || 28 ||
[Analyze grammar]

dundubhīnvādayāmāsurnabhasyāgatya nirjarāḥ |
puṣpavṛṣṭirabhūttatra jagurgandharvasattamāḥ || 29 ||
[Analyze grammar]

vidyādharastriyo vyomni nanṛtuścāpsarāstathā |
tadotsavo mahānāsīddevādīnāṃ nabhaḥsthale || 30 ||
[Analyze grammar]

tasminnavasare devī pūrvaśaktiśśivā satī |
āvirbabhūva purato menāyā nijarūpataḥ || 31 ||
[Analyze grammar]

vasaṃtartau madhau māse navamyāṃ mṛgadhiṣṇyake |
arddharātre samutpannā gaṃgeva śaśimaṇḍalāt || 32 ||
[Analyze grammar]

samaye tatsvarūpeṇa menakā jaṭharācchivā |
samudbhūya samutpannā sā lakṣmīriva sāgarāt || 33 ||
[Analyze grammar]

tatastasyāṃ tu jātāyāṃ prasanno'bhūttadā bhavaḥ |
anukūlo vavau vāyurgambhīro gaṃdhayukśubhaḥ || 34 ||
[Analyze grammar]

babhūva puṣpavṛṣṭiśca toyavṛṣṭi purassaram |
jajvaluścāgnayaḥ śāntā jagarjuśca tadā ghanāḥ || 35 ||
[Analyze grammar]

tasyāṃ tu jāyamānāyāṃ sarvasvaṃ samapadyata |
himavannagare tatra sarva duḥkhaṃ kṣayaṃ gatam || 36 ||
[Analyze grammar]

tasminnavasare tatra viṣṇvādyāssakalāssurāḥ |
ājagmuḥ sukhinaḥ prītyā dadṛśurjagadambikām || 37 ||
[Analyze grammar]

tuṣṭuvustāṃ śivāmambāṃ kālikāṃ śivakāminīm |
divyārūpāṃ mahāmāyāṃ śivalokanivāsinīm || 38 ||
[Analyze grammar]

|| devā ūcuḥ |
jagadamba mahādevi sarvasiddhividhāyini |
devakāryakarī tvaṃ hi sadātastvāṃ namāmahe || 39 ||
[Analyze grammar]

sarvathā kuru kalyāṇaṃ devānāṃ bhaktavatsale |
menāmanorathaḥ pūrṇaḥ kṛtaḥ kuru harasya ca || 40 ||
[Analyze grammar]

|| brahmovāca |
itthaṃ stutvā śivāṃ devīṃ viṣṇvādyā supraṇamya tām |
svaṃsvaṃ dhāma yayuḥ prītāśśaṃsantastadgatiṃ parām || 41 ||
[Analyze grammar]

tāntu dṛṣṭvā tathā jātāṃ nīlotpaladalaprabhāma |
śyāmā sā menakā devī mudamāpāti nārada || 42 ||
[Analyze grammar]

divyarūpaṃ vilokyānu jñānamāpa giripriyā |
vijñāya parameśānīṃ tuṣṭāvātipraharṣitā || 43 ||
[Analyze grammar]

menovāca |
jagadamba maheśāni kṛtātikaruṇā tvayā |
āvirbhūtā mama puro vilasantī yadambike || 44 ||
[Analyze grammar]

tvamādyā sarvaśaktīnāṃ trilokajananī śive |
śivapriyā sadā devī sarvadevastutā parā || 45 ||
[Analyze grammar]

kṛpāṃ kuru maheśāni mama dhyānasthitā bhava |
etadrūpeṇa pratyakṣaṃ rūpaṃ dhehi sutāsamam || 46 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacastasyā menāyā bhūdharastriyāḥ |
pratyuvāca śivā devī suprasavāmaaripriyām || 47 ||
[Analyze grammar]

devyuvāca |
he mene tvaṃ purā māṃ ca susevitavatī ratā |
tvadbhaktyā suprasannāhaṃ varandātuṃ gatāntikam || 48 ||
[Analyze grammar]

varaṃ brūhīti madvāṇīṃ śrutvā te tadvaro vṛtaḥ |
sutā bhava mahādevī sā me devahitaṃ kuru || 49 ||
[Analyze grammar]

tathā dattvā varaṃ te'haṃ gatā svampadamādarāt |
samayaṃ prāpya tanayā bhavante girikāmini || 50 ||
[Analyze grammar]

divyarūpaṃ dhṛtaṃ medya yatte matsmaraṇaṃ bhavet |
anyathā martyabhāvena tavājñānaṃ bhavenmayi || 51 ||
[Analyze grammar]

yuvāṃ māṃ putribhāvena divyabhāvena vā sakṛt |
cintayantau kṛtasnehau yātāsstho madgatimparām || 52 ||
[Analyze grammar]

devakāryaṃ kariṣyāmi līlāṃ kṛtvā dbhutāṃ kṣitau |
śambhupatnī bhaviṣyāmi tārayiṣyāmi sajjanān || 53 ||
[Analyze grammar]

brahmovāca |
ityuktvāsīcchivā tūṣṇīmambikā svāttmamāyayā |
paśyantyāṃ mātari prītyā sadyo''bhūttanayā tanuḥ || 54 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe pārvatījanmavarṇanaṃ nāma ṣaṣṭo'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 6

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: