Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
tato menā purassā vai sutā bhūtvā mahādyutiḥ |
cakāra rodanaṃ tatra laukikīṃ gatimāśritā || 1 ||
[Analyze grammar]

ariṣṭaśayyāṃ paritassadvisārisutejasā |
niśīthadīpā vihatatviṣa āsannaraṃ mune || 2 ||
[Analyze grammar]

śrutvā tadrodanaṃ ramyaṃ gṛhasthāssarvayoṣitaḥ |
jahṛṣussambhramāttatrāgatāḥ prītipurassarāḥ || 3 ||
[Analyze grammar]

tacchuddhāntacaraḥ śīghraṃ śaśaṃsa bhūbhṛte tadā |
pārvatījanma sukhadaṃ devakāryakaraṃ śubham || 4 ||
[Analyze grammar]

tacchuddhāntacarāyāśu putrījanma suśaṃsate |
sitātapatraṃ nādeyamāsīttasya mahībhṛtaḥ || 5 ||
[Analyze grammar]

gatastatra giriḥ prītyā sapurohitasadvijaḥ |
dadarśa tanayāṃ tāntu śobhamānāṃ subhāsasā || 6 ||
[Analyze grammar]

nīlotpaladala śyāmāṃ sudyutiṃ sumanoramām |
dṛṣṭvā ca tādṛśīṃ kanyāṃ mumodāti girīśvaraḥ || 7 ||
[Analyze grammar]

sarve ca mumudustatra paurāśca puruṣāḥ striyaḥ |
tadotsavo mahānāsīnnedurvādyāni bhūriśaḥ || 8 ||
[Analyze grammar]

babhūva maṃgalaṃ gānaṃ nanṛturvārayoṣitaḥ |
dānaṃ dadau dvijātibhyo jātakarmavidhāya ca || 9 ||
[Analyze grammar]

atha dvāraṃ samāgatya cakāra sumahotsavam |
himācalaḥ prasannātmā bhikṣubhyo draviṇandadau || 10 ||
[Analyze grammar]

atho muhūrtte sumate himavānmunibhiḥ saha |
nāmā'karotsutāyāstu kālītyādi sukhapradam || 11 ||
[Analyze grammar]

dānaṃ dadau tadā prītyā dvijebhyo bahu sādaram |
utsavaṃ kārayāmāsa vividhaṃ gānapūrvvakam || 12 ||
[Analyze grammar]

itthaṃ kṛtvotsavaṃ bhūri kālīṃ paśyanmuhurmuhuḥ |
lebhe mudaṃ sapatnīko bahuputro'pi bhūdharaḥ || 13 ||
[Analyze grammar]

tatra sā vavṛdhe devī girirājagṛhe śivā |
gaṃgeva varṣāsamaye śaradīvātha candrikā || 14 ||
[Analyze grammar]

evaṃ sā kālikā devī cārvaṅgī cārudarśanā |
dadhre cānudinaṃ ramyāṃ candrabimbakalāmiva || 15 ||
[Analyze grammar]

kulocitena nāmnā tāṃ pārvatītyājuhāvahā |
bandhupriyāṃ bandhujanaḥ sauśīlyaguṇasaṃyutām || 16 ||
[Analyze grammar]

umeti mātrā tapase niṣiddhā kālikā ca sā |
paścādumākhyāṃ sumukhī jagāma bhuvane mune || 17 ||
[Analyze grammar]

dṛṣṭiḥ putravato'pyadrestasmiṃstṛptiṃ jagāma na |
apatye pārvatītyākhye sarvasaubhāgya saṃyute || 18 ||
[Analyze grammar]

madhoranantapuṣpasya cūte hi bhramarāvaliḥ |
viśeṣasaṃgā bhavati sahakāre munīśvara || 19 ||
[Analyze grammar]

pūto vibhūṣitaścāpi sa babhūva tayā giriḥ |
saṃskāravatyeva girā manīṣīva himālayaḥ || 20 ||
[Analyze grammar]

prabhāmahatyā śikhayeva dīpo bhuvanasya ca |
trimārgayeva sanmārgastadvadgirijayā giriḥ || 21 ||
[Analyze grammar]

kandukaiḥ kṛtrimaiḥ putraissakhīmadhyagatā ca sā |
gaṃgāsaikatavedībhirbālye reme muhurmuhuḥ || 22 ||
[Analyze grammar]

atha devī śivā sā copadeśasamaye mune |
papāṭha vidyātsuprītyā yatacittā ca sadguroḥ || 23 ||
[Analyze grammar]

prāktanā janmavidyāstāṃ śaradīva prapedire |
haṃsālissvarṇadī naktamātmabhāso mahauṣadhim || 24 ||
[Analyze grammar]

itthaṃ suvarṇitā līlā śivāyāḥ kācideva hi |
anyalīlāmpravakṣye'haṃ śṛṇu tvaṃ premato mune || 25 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe pārvatībālyalīlāvarṇanaṃnāma saptamo 'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 7

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: