Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
antarhitāyāndevyāṃ tu durgāyāṃ svagṛheṣu ca |
gateṣvamaravṛndeṣu kimabhūttadanantaram || 1 ||
[Analyze grammar]

kathaṃ menāgirīśau ca tepāte paramantapaḥ |
kathaṃ sutā'bhavattasya menāyāntāta tadvada || 2 ||
[Analyze grammar]

|| brahmovāca |
vipravarya sutaśreṣṭha śṛṇu taccaritaṃ mahat |
praṇamya śaṃkaraṃ bhaktyā vacmi bhaktivivarddhanam || 3 ||
[Analyze grammar]

upadiśya gate tāta suravṛnde girīśvaraḥ |
haryādau menakā cāpi tepāte paramantapaḥ || 4 ||
[Analyze grammar]

aharniśaṃ śivāṃ śambhuṃ cintayantau ca dampatī |
samyagāredhaturnityaṃ bhaktiyuktena cetasā || 5 ||
[Analyze grammar]

giripriyātīva mudānarca devīṃ śivena sā |
dānandadau dvijebhyaśca sadā tattoṣahetave || 6 ||
[Analyze grammar]

caitramāsaṃ samārabhya saptaviṃśativatsarān |
śivāṃ sampūjayāmāsāpattyārthinyanvahaṃ ratā || 7 ||
[Analyze grammar]

aṣṭamyāmupavāsantu kṛtvādānnavamītithau |
modakairbalipiṣṭaiśca pāyasairgandhapuṣpakaiḥ || 8 ||
[Analyze grammar]

gaṅgāyāmauṣadhiprasthe kṛtvā mūrtiṃ mahīmayīm |
umāyāḥ pūjayāmāsa nānāvastusamarpaṇaiḥ || 9 ||
[Analyze grammar]

kadācitsā nirāhārā kadācitsā dhṛtavratā |
kadācitpavanāhārā kadācijjalabhughyabhūt || 10 ||
[Analyze grammar]

śivāvinyastacetaskā saptaviṃśativatsarān |
nināya menakā prītyā paraṃ sā mṛṣṭavarcasā || 11 ||
[Analyze grammar]

saptaviṃśativarṣānte jaganmātā jaganmayī |
suprītābhavadatyarthamumā śaṃkarakāminī || 12 ||
[Analyze grammar]

anugrahāya menāyāḥ purataḥ parameśvarī |
āvirbabhūva sā devī santuṣṭā tatsubhaktitaḥ || 13 ||
[Analyze grammar]

divyāvayavasaṃyuktā tejomaṇḍalamadhyagā |
uvāca vihasantī sā menāṃ pratyakṣatāṃ gatā || 14 ||
[Analyze grammar]

devyuvāca || varaṃ brūhi mahāsādhvi yatte manasi vartate |
suprasannā ca tapasā tavāhaṃ girikāmini || 15 ||
[Analyze grammar]

yatprārthitaṃ tvayā mene tapovratasamādhinā |
dāsye te'haṃ ca tatsarvaṃ vāñchitaṃ yadyadā bhavet || 16 ||
[Analyze grammar]

tatassā menakā devīṃ pratyakṣāṃ kālikāntadā |
dṛṣṭvā ca praṇanāmātha vacanaṃ cedamabravīt || 17 ||
[Analyze grammar]

menovāca |
devi pratyakṣato rūpandṛṣṭantava mayā'dhunā |
tvāmahaṃ stotumicchāmi prasannā bhava kālike || 18 ||
[Analyze grammar]

|| brahmovāca |
atha sā menayetyuktā kālikā sarvamohinī |
bāhubhyāṃ suprasannātmā menakāṃ pariṣasvaje || 19 ||
[Analyze grammar]

tataḥ prāptamahājñānā menakā kālikāṃ śivam |
tuṣṭāva vāgbhi riṣṭābhirbhaktyā pratyakṣatāṃ gatām || 20 ||
[Analyze grammar]

menovāca |
mahāmāyāṃ jagaddhātrīṃ caṇḍikāṃ lokadhāriṇīm |
praṇamāmi mahādevīṃ sarvakāmārthadāyinīm || 21 ||
[Analyze grammar]

nityānandakarīṃ māyāṃ yoganidrāṃ jagatprasūm |
praṇamāmi sadāsiddhāṃ śubhasārasamālinīm || 22 ||
[Analyze grammar]

mātāmahīṃ sadānandāṃ bhaktaśokavināśinīm |
ākalpaṃ vanitānāṃ ca prāṇināṃ buddhirūpiṇīm || 23 ||
[Analyze grammar]

sā tvaṃ baṃdhacchedaheturyatīnāṃ kaste geyo mādṛśībhiḥ prabhāvaḥ |
hiṃsāyā vātharvavedasya sā tvaṃ nityaṃ kāmaṃ tvaṃ mameṣṭaṃ vidhehi || 24 ||
[Analyze grammar]

nityānityairbhāvahīnaiḥ parāstaistattanmātrairyojyate bhūtavargaḥ |
teṣāṃ śaktistvaṃ sadā nityarūpā kāle yoṣā yogayuktā samarthā || 25 ||
[Analyze grammar]

yonirdharitrī jagatāṃ tvameva tvameva nityā prakṛtiḥ parastāt |
yathā vaśaṃ kriyate brahmarūpaṃ sā tvaṃ nityā me prasīdādya mātaḥ || 26 ||
[Analyze grammar]

tvaṃ jātavedogataśaktirugrā tvaṃ dāhikā sūryakarasya śaktiḥ |
āhlādikā tvaṃ bahucandrikā yā tāntvāmahaṃ staumi namāmi caṇḍīm || 27 ||
[Analyze grammar]

yoṣāṇāṃ satpriyā ca tvaṃ nityā tvaṃ cordhvaretasām |
vāṃchā tvaṃ sarvajagatāṃ dhāyā ca tvaṃ yathā hareḥ || 28 ||
[Analyze grammar]

yā ceṣṭarūpāṇi vidhāya devī sṛṣṭisthitānāśamayī ca kartrī |
brahmācyutasthāṇuśarīrahetussā tvaṃ prasīdādya punarnamaste || 29 ||
[Analyze grammar]

brahmovāca |
tata itthaṃ stutā durgā kālikā punareva hi |
uvāca menakāṃ devīṃ vāṃchitaṃ varayetyuta || 30 ||
[Analyze grammar]

|| umovāca |
prāṇapriyā mama tvaṃ hi himācalavilāsinī |
yadicchasi dhruvandāsye nādeyaṃ vidyate mama || 31 ||
[Analyze grammar]

iti śrutvā maheśānyāḥ pīyūṣasadṛśaṃ vacaḥ |
uvāca parituṣṭā sā menakā girikāminī || 32 ||
[Analyze grammar]

menovāca |
śive jayajaya prājñe maheśvari bhavāmbike |
varayogyāsmahaṃ cette vṛṇe bhūyo varaṃ varam || 33 ||
[Analyze grammar]

prathamaṃ śataputrā me bhavantu jagadambike |
bahvāyuṣo vīryavanta ṛddhisiddhisamanvitāḥ || 34 ||
[Analyze grammar]

paścāttathaikā tanayā svarūpaguṇaśālinī |
kuladvayānaṃdakarī bhuvanatrayapūjitā || 35 ||
[Analyze grammar]

sutā bhava mama śive devakāryārthameva hi |
rudrapatnī bhava tathā līlāṃ kuru bhavāmbike || 36 ||
[Analyze grammar]

|| brahmovāca |
tacchrutvā menakoktaṃ hi prāha devī prasannadhīḥ |
smitapūrvaṃ vacastasyāḥ pūrayantī manoratham || 37 ||
[Analyze grammar]

|| devyuvāca |
śataputrāssaṃ bhavantu bhavatyā vīryasaṃyutāḥ |
tatraiko balavānmukhyaḥ pradhamaṃ saṃbhaviṣyati || 38 ||
[Analyze grammar]

sutāhaṃ saṃbhaviṣyāmi santuṣṭā tava bhaktitaḥ |
deva kāryaṃ kariṣyāmi sevitā nikhilaissuraiḥ || 39 ||
[Analyze grammar]

brahmovāca |
evamuktvā jagaddhātrī kālikā parameśvarī |
paśyantyā menakāyāstu tatraivāntardadhe śivā || 40 ||
[Analyze grammar]

menakāpi varaṃ labdhvā maheśānyā abhī psitam |
mudaṃ prāpāmitāṃ tāta tapaḥkleśopyanaśyata || 41 ||
[Analyze grammar]

diśi tasyāṃ namaskṛtya suprahṛṣṭamanāssatī |
jayaśabdaṃ proccaraṃtī svasthānampraviveśa ha || 42 ||
[Analyze grammar]

atha tasmai svapataye śaśaṃsa suvaraṃ ca tam |
svacihnabuddhamiva vai suvācā punaruktayā || 43 ||
[Analyze grammar]

śrutvā śailapatirhṛṣṭo'bhavanmenāvaco hi tat |
praśaśaṃsa priyāṃ prītyā śivābhaktiratāṃ ca tām || 44 ||
[Analyze grammar]

kālakrameṇā'tha tayoḥ pravṛtte surate mune |
garbho babhūva menāyā vavṛdhe pratyahaṃ ca saḥ || 45 ||
[Analyze grammar]

asūta sā nāgavadhūpabhogyaṃ sutamuttamam |
samudrabaddhasatsakhyaṃ mainākābhidhamadbhutam || 46 ||
[Analyze grammar]

vṛtraśatrāvapi kruddhe vedanāśaṃ sapakṣakam |
pavikṣatānāṃ devarṣe pakṣacchidi varāṅgakam || 47 ||
[Analyze grammar]

pravaraṃ śataputrāṇāṃ mahābalaparākramam |
svodbhavānāṃ mahīdhrāṇāṃ parvatendraikadhiṣṭhitam || 48 ||
[Analyze grammar]

āsīnmahotsavastatra himācalapure'dbhutaḥ |
dampatyoḥ pramudādhikyaṃ babhūva kleśasaṃkṣayaḥ || 49 ||
[Analyze grammar]

dānandadau dvijātibhyo'nyebhyaśca pradadau dhanam |
śivāśivapadadvandve sneho'bhūdadhikastayoḥ || 50 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ ru0 saṃ0 tṛtīye pārvatīkhaṃḍe menāvaralābhavarṇano nāma paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 5

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: