Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
itthaṃ devaiḥ stutā devī durgā durgārtināśinī |
āvirbabhūva devānāṃ purato jagadaṃbikā || 1 ||
[Analyze grammar]

rathe ratnamaye divye saṃsthitā paramādbhute |
kiṃkiṇījālasaṃyukte mṛdusaṃstaraṇe vare || 2 ||
[Analyze grammar]

koṭisūryādhikābhāsa ramyāvayavabhāsinī |
svatejorāśimadhyasthā vararūpā samacchavi || 3 ||
[Analyze grammar]

anūpamā mahāmāyā sadāśivavilāsinī |
triguṇā nirguṇā nityā śivalokanivāsinī || 4 ||
[Analyze grammar]

tridevajananī caṇḍī śivā sarvārtināśinī |
sarvamātā mahānidrā sarvasvajanatāriṇī || 5 ||
[Analyze grammar]

tejorāśeḥ prabhāvāttu sā tu dṛṣṭvā suraiśśivā |
tuṣṭuvustāṃ punaste vai surā darśanakāṃkṣiṇaḥ || 6 ||
[Analyze grammar]

atha devagaṇāssarve viṣṇvādyā darśanepsavaḥ |
dadṛśurjagadambāṃ tāṃ tatkṛpāṃ prāpya tatra hi || 7 ||
[Analyze grammar]

babhūvānandasandohassarveṣāṃ tridivaukasām |
punaḥ punaḥ praṇemustāṃ tuṣṭuvuśca viśeṣataḥ || 8 ||
[Analyze grammar]

devā ūcuḥ |
śive śarvāṇi kalyāṇi jagadamba maheśvari |
tvāṃ natāssarvathā devā vayaṃ sarvārtināśinīm || 9 ||
[Analyze grammar]

na hi jānanti deveśi vedaśśāstrāṇi kṛtsnaśaḥ |
atīto mahimā dhyānaṃ tava vāṅmanasośśive || 10 ||
[Analyze grammar]

atadvyāvṛttitastāṃ vai cakitaṃ cakitaṃ sadā |
abhidhatte śrutirapi pareṣāṃ kā kathā matā || 11 ||
[Analyze grammar]

jānanti bahavo bhaktāstvatkṛpāṃ prāpya bhaktitaḥ |
śaraṇāgatabhaktānāṃ na kutrāpi bhayādikam || 12 ||
[Analyze grammar]

vijñaptiṃ śṛṇu suprītā yasyā dāsāssadāmbike |
tava devi mahādevi hīnato varṇayāmahe || 13 ||
[Analyze grammar]

purā dakṣasutā bhūtvā saṃjātā haravallabhā |
brahmaṇaśca pareṣāṃ vā nāśayatvamakaṃmahat || 14 ||
[Analyze grammar]

pitṛto'nādaraṃ prāpyātyajaḥ paṇavaśāttanum |
svalokamagamastvaṃ vālabhadduḥkhaṃ haro'pi hi || 15 ||
[Analyze grammar]

na hi jātamprapūrṇaṃ taddevakāryaṃ maheśvari |
vyākulā munayo devāśśaraṇantvāṃ gatā vayam || 16 ||
[Analyze grammar]

pūrṇaṃ kuru maheśāni nirjarāṇāṃ manoratham |
sanatkumāravacanaṃ saphalaṃ syādyathā śive || 17 ||
[Analyze grammar]

avatīrya kṣitau devi rudrapatnī punarbhava |
līlāṃ kuru yathāyogyaṃ prāpnuyurnirjarāssukham || 18 ||
[Analyze grammar]

sukhī syāddevi rudro'pi kailāsācalasaṃsthitaḥ |
sarve bhavantu sukhino duḥkhaṃ naśyatu kṛtsnaśaḥ || 19 ||
[Analyze grammar]

|| brahmovāca |
iti procyāmarāssarve viṣṇvādyāḥ premasaṃkulāḥ |
maunamāsthāya saṃtasthurbhaktinamrā tmamūrtayaḥ || 20 ||
[Analyze grammar]

śivāpi suprasannābhūdākarṇyāmarasaṃstutim |
ākalayyātha taddhetuṃ saṃsmṛtya svaprabhuṃ śivam || 21 ||
[Analyze grammar]

uvācomā tadā devī sambodhya vibudhāṃśca tān |
vihasya māpatimukhānsadayā bhaktavatsalā || 22 ||
[Analyze grammar]

umovāca |
he hare he vidhe devā munayaśca gatavyathāḥ |
sarve śṛṇuta madvākyaṃ prasannāhaṃ na saṃśayaḥ || 23 ||
[Analyze grammar]

caritaṃ mama sarvatra trailokyasya sukhāvaham |
kṛtaṃ mayaivaṃ sakalaṃ dakṣamohādikaṃ ca tat || 24 ||
[Analyze grammar]

avatāraṃ kariṣyāmi kṣitau pūrṇaṃ na saṃśayaḥ |
bahavo hetavo'pyatra tadvadāmi mahādarāt || 25 ||
[Analyze grammar]

purā himācalo devā menā cātisubhaktitaḥ |
sevāṃ me cakratustāta jananīvatsatītanoḥ || 26 ||
[Analyze grammar]

idānīṃ kurutassevāṃ subhaktyā mama nityaśaḥ |
menā viśeṣatastatra sutātvenātra saṃśayaḥ || 27 ||
[Analyze grammar]

rudro gacchatu yūyaṃ cāvatāraṃ himavadgṛhe |
ataścāvatariṣyāmi duḥkhanāśo bhaviṣyati || 28 ||
[Analyze grammar]

sarve gacchata dhāma svaṃ svaṃ sukhaṃ labhatāṃ ciram |
avatīrya sutā bhūtvā menāyā dāsya utsukham || 29 ||
[Analyze grammar]

harapatnī bhaviṣyāmi suguptaṃ matamātmanaḥ |
adbhutā śivalīlā hi jñānināmapi mohinī || 30 ||
[Analyze grammar]

yāvatprabhṛti me tyaktā svatanurdakṣajā surāḥ |
pitṛto'nādaraṃ dṛṣṭvā svāminastatkratau gatā || 31 ||
[Analyze grammar]

tadāprabhṛti sa svāmī rudraḥ kālāgnisaṃjñakaḥ |
digambaro babhūvāśu maccintanaparāyaṇaḥ || 32 ||
[Analyze grammar]

mama roṣaṃ kratau dṛṣṭvā pitustatra gatā satī |
atyajatsvatanuṃ prītyā dharmajñeti vicārataḥ || 33 ||
[Analyze grammar]

yogyabhūtsadanaṃ tyaktvā kṛtvā veṣamalaukikam |
na sehe virahaṃ satyā madrūpāyā maheśvaraḥ || 34 ||
[Analyze grammar]

mama hetormahāduḥkhī sa babhūva kuveṣabhṛt |
atyajatsa tadārabhya kāmajaṃ sukhamuttamam || 35 ||
[Analyze grammar]

anyacchṛṇuta he viṣṇo he vidhe munayaḥ surāḥ |
mahāprabhormaheśasya līlāṃ bhuvanapālinīm || 36 ||
[Analyze grammar]

vidhāya mālāṃ suprītyā mamāsthnāṃ virahākulaḥ |
na śāntiṃ prāpa kutrāpi prabuddho 'pyeka eva saḥ || 37 ||
[Analyze grammar]

itastato rurodoccairanīśa iva sa prabhuḥ |
yogyāyogyaṃ na bubudhe bhramansarvatra sarvadā || 38 ||
[Analyze grammar]

itthaṃ līlāṃ haro'kārṣīddarśayankāmināṃ prabhuḥ |
ūce kāmukavadvāṇīṃ virahavyākulāmiva || 39 ||
[Analyze grammar]

vastuto'vikṛto'dīno'styajitaḥ parameśvaraḥ |
paripūrṇaḥ śivaḥ svāmī māyādhīśo'khileśvaraḥ || 40 ||
[Analyze grammar]

anyathā mohatastasya kiṃ kāmācca prayojanam |
vikāreṇāpi kenāśu māyālipto na sa prabhuḥ || 41 ||
[Analyze grammar]

rudro'tīvecchati vibhussa me kartuṃ karagraham |
avatāraṃ kṣitau menāhimācalagṛhe surāḥ || 42 ||
[Analyze grammar]

ataścāvatariṣyāmi rudrasantoṣahetave |
himāgapatnyāṃ menāyā laukikīṃ gatimāśritā || 43 ||
[Analyze grammar]

bhaktā rudrapriyā bhūtvā tapaḥ kṛtvā sudussaham |
devakāryaṃ kariṣyāmi satyaṃ satyaṃ na saṃśayaḥ || 44 ||
[Analyze grammar]

gacchata svagṛhaṃ sarve bhava bhajata nityaśaḥ |
tatkṛpāto'khilaṃ duḥkhaṃ vinaśyati na saṃśayaḥ || 45 ||
[Analyze grammar]

bhaviṣyati kṛpālostu kṛpayā maṃgalaṃ sadā |
vandyā pūjyā triloke'haṃ tajjāyeti ca hetutaḥ || 46 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā jagadambā sā devānāṃ paśyatāntadā |
antardadhe śivā tāta svaṃ lokamprāpa vai drutam || 47 ||
[Analyze grammar]

viṣṇvādayassurāssarve munayaśca mudānvitāḥ |
kṛtvā taddiśi saṃnāmaṃ svasvadhāmāni saṃyayuḥ || 48 ||
[Analyze grammar]

itthaṃ durgāsucaritaṃ varṇitaṃ te munīśvara |
sarvadā sukhadaṃ nṝṇāṃ bhuktimuktipradāyakam || 49 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ śrāvayedvā samāhitaḥ |
paṭhedvā pāṭhayedvāpi sarvānkāmāna vāpnuyāt || 50 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe devasāntvanaṃ nāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 4

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: