Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
nārada tvaṃ śṛṇu mune śivāgamanasattamam |
kailāse parvataśreṣṭhe kuberasya tapobalāt || 1 ||
[Analyze grammar]

nidhipatva varaṃ dattvā gatvā svasthānamuttamam |
vicintya hṛdi viśveśaḥ kuberavaradāyakaḥ || 2 ||
[Analyze grammar]

vidhyaṃgajassvarūpo me pūrṇaḥ pralayakāryakṛt |
tadrūpeṇa gamiṣyāmi kailāsaṃ guhyakālayam || 3 ||
[Analyze grammar]

rudro hṛdayajo me hi pūrṇāṃśo brahmaniṣphalaḥ |
hari brahmādibhissevyo madabhinno niraṃjana || 4 ||
[Analyze grammar]

tatsvarūpeṇa tatraiva suhṛdbhūvā vilāsyaham |
kuberasya ca vatsyāmi kariṣyāmi tapo mahat || 5 ||
[Analyze grammar]

iti saṃciṃtya rudro'sau śivecchāṃ gaṃtumutsukaḥ |
nanāda tatra ḍhakkāṃ svāṃ sugatiṃ nādarūpiṇīm || 6 ||
[Analyze grammar]

trailokyāmānaśe tasyā dhvanirutsāhakārakaḥ |
āhvānagatisaṃyukto vicitraḥ sāṃdraśabdakaḥ || 7 ||
[Analyze grammar]

tacchrutvā viṣṇubrahmādyāḥ surāśca munayastathā |
āgamā nigamāmūrtāssiddhā jagmuśca tatra vai || 8 ||
[Analyze grammar]

surāsurādyāssakalāstatra jagmuśca sotsavāḥ |
sarve'pi pramathā jagmuryatra kutrāpi saṃsthitāḥ || 9 ||
[Analyze grammar]

gaṇapāśca mahābhāgāssarvaloka namaskṛtāḥ |
teṣāṃ saṃkhyāmahaṃ vacmi sāvadhānatayā śṛṇu || 10 ||
[Analyze grammar]

abhyayācchaṃkhakarṇaśca gaṇakoṭyā gaṇeśvaraḥ |
daśabhiḥ kekarākṣaśca vikṛto'ṣṭābhireva ca || 11 ||
[Analyze grammar]

catuḥṣaṣṭyā viśākhaśca navabhiḥ pāriyātrakaḥ |
ṣaḍbhiḥ sarvāntakaḥ śrīmāndundubho'ṣṭābhireva ca || 12 ||
[Analyze grammar]

jālaṃko hi dvādaśabhiḥ koṭibhirgaṇapuṃgavaḥ |
saptabhissamadaḥ śrīmāṃstathaiva vikṛtānanaḥ || 13 ||
[Analyze grammar]

paṃcabhiśca kapālī hi ṣaḍbhiḥ sandārakaśśubhaḥ |
koṭikoṭibhireveha kaṇḍukaḥ kuṇḍakastathā || 14 ||
[Analyze grammar]

viṣṭaṃbho'ṣṭābhiragamadaṣṭabhiścandratāpanaḥ || 15 ||
[Analyze grammar]

mahākeśassahasreṇa koṭīnāṃ gaṇapo vṛtaḥ || 16 ||
[Analyze grammar]

kuṇḍī dvādaśabhirvāhastathā parvatakaśśubhaḥ |
kālaśca kālakaścaiva mahākālaḥ śatena vai || 17 ||
[Analyze grammar]

agnikaśśatakoṭyā vai koṭyābhimukha eva ca |
ādityamūrddhā koṭyā ca tathā caiva dhanāvahaḥ || 18 ||
[Analyze grammar]

sannāhaśca śatenaiva kumudaḥ koṭibhistathā |
amoghaḥ kokilaścaiva koṭikoṭyā sumaṃtrakaḥ || 19 ||
[Analyze grammar]

kākapādo'paraḥ ṣaṣṭyā ṣaṣṭyā saṃtānakaḥ prabhuḥ |
mahābalaśca navabhirmadhu piṃgaśca piṃgalaḥ || 20 ||
[Analyze grammar]

nīlo navatyā deveśaṃ pūrṇabhadrastathaiva ca |
koṭīnāṃ caiva saptānāṃ caturvaktro mahābalaḥ || 21 ||
[Analyze grammar]

koṭikoṭisahasrāṇāṃ śatairviṃśatibhirvṛtaḥ |
tatrājagāma sarveśaḥ kailāsagamanāya vai || 22 ||
[Analyze grammar]

kāṣṭhāgūḍhaścatuṣṣaṣṭyā sukeśo vṛṣabhastathā |
koṭibhissaptabhiścaitro nakulīśastvayaṃ prabhuḥ || 23 ||
[Analyze grammar]

lokāṃtakaśca dīptātmā tathā daityāṃtakaḥ prabhuḥ |
devo bhṛṃgī riṭiḥ śrīmāndevadevapriyastathā || 24 ||
[Analyze grammar]

aśanirbhānukaścaiva catuṣṣaṣṭyā sanātanaḥ |
naṃdīśvaro gaṇādhīśaḥ śatakoṭyā mahābalaḥ || 25 ||
[Analyze grammar]

ete cānye ca gaṇapā asaṃkhyātā mahābalaḥ |
sarve sahasrahastāśca jaṭāmukuṭadhāriṇaḥ || 26 ||
[Analyze grammar]

sarve caṃdrāvataṃsāśca nīlakaṇṭhāstrilocanāḥ |
hārakuṇḍalakeyūramukuṭādyairalaṃkṛtāḥ || 27 ||
[Analyze grammar]

brahmendraviṣṇusaṃkāśā aṇimādi gaṇairvṛtāḥ |
sūryakoṭipratīkāśāstatrājagmurgaṇeśvarāḥ || 28 ||
[Analyze grammar]

ete gaṇādhipāścānye mahānmāno'malaprabhāḥ |
jagmustatra mahāprītyā śivadarśanalālasāḥ || 29 ||
[Analyze grammar]

gatvā tatra śivaṃ dṛṣṭvā natvā cakruḥ parāṃ nutim |
sarve sāñjalayo viṣṇupramukhā natamastakāḥ || 30 ||
[Analyze grammar]

iti viṣṇvādibhissārddhaṃ maheśaḥ parameśvaraḥ |
kailāsamagamatprītyā kuberasya mahātmanaḥ || 31 ||
[Analyze grammar]

kuberopyāgataṃ śaṃbhuṃ pūjayāmāsa sādaram |
bhaktyā nānopahāraiśca parivārasamanvitaḥ || 32 ||
[Analyze grammar]

tato viṣṇvādikāndevāngaṇāṃścānyānapi dhruvam |
śivānugānsamānarca śivatoṣaṇahetave || 33 ||
[Analyze grammar]

atha śambhustamāliṃgya kuberaṃ prītamānasaḥ |
mūrdhniṃ cāghrāya saṃtasthāvalakāṃ nikaṣākhilaiḥ || 34 ||
[Analyze grammar]

śaśāsa viśvakarmāṇaṃ nirmāṇārthaṃ girau prabhuḥ |
nānābhaktairnivāsāya svapareṣāṃ yathocitam || 35 ||
[Analyze grammar]

viśvakarmā tato gatvā tatra nānāvidhāṃ mune |
racanāṃ racayāmāsa drutaṃ śambhoranujñayā || 36 ||
[Analyze grammar]

atha śambhuḥ pramudito hariprārthanayā tadā || 37 ||
[Analyze grammar]

kuberānugrahaṃ kṛtvā yayau kailāsaparvatam |
sumuhūrte praviśyāsau svasthānaṃ parameśvaraḥ || 38 ||
[Analyze grammar]

akarodakhilānprītyā sanāthānbhaktavatsalaḥ |
atha sarve pramuditā viṣṇuprabhṛtayassurāḥ |
munayaścāpare siddhā abhyaṣiṃcanmudā śivam || 39 ||
[Analyze grammar]

samānarcuḥ kramātsarve nānopāyanapāṇayaḥ |
nīrājanaṃ samākārṣurmahotsavapurassaram || 40 ||
[Analyze grammar]

tadāsītsumanovṛṣṭirmaṃgalāyatanā mune |
suprītā nanṛtustatrāpsaraso gānatatparāḥ || 41 ||
[Analyze grammar]

jayaśabdo namaśśabdastatrāsītsarvasaṃskṛtaḥ |
tadotsāho mahānāsītsarveṣāṃ sukhavardhanaḥ || 42 ||
[Analyze grammar]

sthitvā siṃhāsane śaṃbhurvirājādhikaṃ tadā |
sarvaissaṃsevito'bhīkṣṇaṃ viṣṇvādyaiśca yathocitam || 43 ||
[Analyze grammar]

atha sarve surādyāśca tuṣṭuvustaṃ pṛthakpṛthak |
arthyābhirvāgbhiriṣṭābhiśśakaraṃ lokaśaṃkaram || 44 ||
[Analyze grammar]

prasannātmā stutiṃ śrutvā teṣāṃ kāmāndadau śivaḥ |
manobhilaṣitānprītyā varānsarveśvaraḥ prabhuḥ || 45 ||
[Analyze grammar]

śivājñayātha te sarve svaṃsvaṃ dhāma yayurmune |
prāptakāmāḥ pramuditā ahaṃ ca viṣṇunā saha || 46 ||
[Analyze grammar]

upaveśyāsane viṣṇuṃ māñca śambhuruvāca ha |
bahu sambodhya suprītyānugṛhya parameśvaraḥ || 47 ||
[Analyze grammar]

śiva uvāca |
he hare he vidhe tātau yuvāṃ priyatarau mama |
surottamau trijagato'vanasargakarau sadā || 48 ||
[Analyze grammar]

gacchataṃ nirbhayannityaṃ svasthānaśca madājñayā |
sukhapradātāhaṃ vai vāmviśeṣātprekṣakassadā || 49 ||
[Analyze grammar]

ityākarṇya vacaśśambhossupraṇamya tadājñayā |
ahaṃ hariśca svaṃ dhāmāgamāva prītamānasau || 50 ||
[Analyze grammar]

tadānīmeva suprītaśśaṃkaro nidhipammudā |
upaveśya gṛhītvā taṃ kara āha śubhaṃ vacaḥ || 51 ||
[Analyze grammar]

|| śiva uvāca |
tava premṇā vaśībhūto mitratāgamanaṃ sakhe |
svasthānaṅgaccha vibhayassahāyohaṃ sadānagha || 52 ||
[Analyze grammar]

ityākarṇya vacaśśambhoḥ kuberaḥ prītamānasaḥ |
tadājñayā svakaṃ dhāma jagāma pramudānvitaḥ || 53 ||
[Analyze grammar]

sa uvāca girau śambhuḥ kailāse parvatottame |
sagaṇo yoganiratassvacchando dhyāna tatparaḥ || 54 ||
[Analyze grammar]

kvaciddadhyau svamātmānaṃ kvacidyogarato'bhavat |
itihāsagaṇānprītyāvādītsvacchandamānasaḥ || 55 ||
[Analyze grammar]

kvacitkailāsa kudharasusthāneṣu maheśvaraḥ |
vijahāra gaṇaiḥ prītyā vividheṣu vihāravit || 56 ||
[Analyze grammar]

itthaṃ rudrasvarūpo'sau śaṃkaraḥ parameśvaraḥ |
akārṣītsvagirau līlā nānā yogivaro'pi yaḥ || 57 ||
[Analyze grammar]

nītvā kālaṃ kiyantaṃ so'patnīkaḥ parameśvaraḥ |
paścādavāpa svāmpatnīndakṣapatnīsamudbhavām || 58 ||
[Analyze grammar]

vijahāra tayā satyā dakṣaputryā maheśvaraḥ |
sukhī babhūva devarṣe lokācāraparāyaṇaḥ || 59 ||
[Analyze grammar]

itthaṃ rudrāvatāraste varṇito'yaṃ munīśvara |
kailāsāgamanañcāsya sakhitvānnidhipasya hi || 60 ||
[Analyze grammar]

tadantargatalīlāpi varṇitā jñānavardhinī |
ihāmutra ca yā nityaṃ sarvakāmaphalapradā || 61 ||
[Analyze grammar]

imāṃ kathāmpaṭhedyastu śṛṇuyādvā samāhitaḥ |
iha bhuktiṃ samāsādya labhenmuktimparatra saḥ || 62 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe kailāsopākhyāne śivasya kailāsagamanaṃ nāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 20

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: