Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

parameśvara uvāca |
anyacchṛṇu hare viṣṇo śāsanaṃ mama suvrata |
sadā sarveṣu lokeṣu mānyaḥ pūjyo bhaviṣyasi || 1 ||
[Analyze grammar]

brahmaṇā nirmite loke yadā dukhaṃ prajāyate |
tadā tvaṃ sarvaduḥkhānāṃ nāśāya tatparo bhava || 2 ||
[Analyze grammar]

sahāyaṃ te kariṣyāmi sarvakārye ca dussahe |
tava śatrūnhaniṣyāmi dussādhyānparamotkaṭān || 3 ||
[Analyze grammar]

vividhānavatārāṃśca gṛhītvā kīrtimuttamām |
vistāraya hare loke tāraṇāya paro bhava || 4 ||
[Analyze grammar]

guṇarūpo hyayaṃ rudro hyanena vapuṣā sadā |
kāryaṃ kariṣye lokānāṃ tavāśakyaṃ na saṃśayaḥ || 5 ||
[Analyze grammar]

rudradhyeyo bhavāṃścaiva bhavaddhyeyo harastathā |
yuvayorantarannaiva tava rudrasya kiṃcana || 6 ||
[Analyze grammar]

vastutaścāpi caikatvaṃ varato'pi tathaiva ca |
līlayāpi mahāviṣṇo satyaṃ satyaṃ na saṃśayaḥ || 7 ||
[Analyze grammar]

rudrabhakto naro yastu tava niṃdāṃ kariṣyati |
tasya puṇyaṃ ca nikhilaṃ drutaṃ bhasma bhaviṣyati || 8 ||
[Analyze grammar]

narake patanaṃ tasya tvaddveṣātpuruṣottama |
madājñayā bhavedviṣṇo satyaṃ satyaṃ na saṃśayaḥ || 9 ||
[Analyze grammar]

loke'sminmuktido nṝṇāṃ bhuktidaśca viśeṣataḥ |
dhyeyaḥ pūjyaśca bhaktānāṃ nigrahānugrahau kuru || 10 ||
[Analyze grammar]

ityuktvā māṃ ca dhātāraṃ haste dhṛtvā svayaṃ harim |
kathayāmāsa duḥkheṣu sahāyo bhava sarvadā || 11 ||
[Analyze grammar]

sarvādhyakṣaśca sarveṣu bhuktimuktipradāyakaḥ |
bhava tvaṃ sarvathā śreṣṭhassarvakāmaprasādhakaḥ || 12 ||
[Analyze grammar]

sarveṣāṃ prāṇarūpaśca bhava tvaṃ ca mamājñayā |
saṃkaṭe bhajanīyo hi sa rudro mattanurhare || 13 ||
[Analyze grammar]

tvāṃ yassamāśrito nūnaṃ māmeva sa samāśritaḥ |
aṃtaraṃ yaśca jānāti niraye patati dhruvam || 14 ||
[Analyze grammar]

āyurbalaṃ śṛṇuṣvādya tridevānāṃ viśeṣataḥ |
saṃdeho'tra na karttavyo brahmaviṣṇu harātmanām || 15 ||
[Analyze grammar]

caturyugasahasrāṇi brahmaṇo dinamucyate |
rātriśca tāvatī tasya mānametatkrameṇa ha || 16 ||
[Analyze grammar]

teṣāṃ triṃśaddinermāso dvādaśaistaiśca vatsaraḥ |
śatavarṣapramāṇena brahmāyuḥ parikīrtitam || 17 ||
[Analyze grammar]

brahmaṇo varṣamātreṇa dinaṃ vaiṣṇavamucyate |
so'pi varṣaśataṃ yāvadātmamānena jīvati || 18 ||
[Analyze grammar]

vaiṣṇavena tu varṣeṇa dinaṃ raudraṃ bhaveddhruvam |
haro varṣaśate yāte nararūpeṇa saṃsthitaḥ || 19 ||
[Analyze grammar]

yāvaducchvasitaṃ vaktre sadāśivasamudbhavam |
paścācchaktiṃ samabhyeti yāvanniśvasitaṃ bhavet || 20 ||
[Analyze grammar]

niḥśvāsocchvasitānāṃ ca sarveṣāmeva dehinām |
brahmaviṣṇuharāṇāṃ ca gaṃdharvoragarakṣasām || 21 ||
[Analyze grammar]

ekaviṃśasahasrāṇi śataiḥ ṣaḍbhiśśatāni ca |
ahorātrāṇi coktāni pramāṇaṃ surasattamau || 22 ||
[Analyze grammar]

ṣaḍbhicchavāsaniśvāsaiḥ palamekaṃ pravartitam |
ghaṭī ṣaṣṭi palāḥ proktā sā ṣaṣṭyā ca dinaṃ niśā || 23 ||
[Analyze grammar]

niśvāsocchvāsitānāṃ ca parisaṃkhyā na vidyate |
sadāśivasamutthānametasmātso'kṣayaḥ smṛtaḥ || 24 ||
[Analyze grammar]

itthaṃ rūpaṃ tvayā tāvadrakṣaṇīyaṃ mamājñayā |
tāvatsṛṣṭeśca kāryaṃ vai kartavyaṃ vividhairguṇaiḥ || 25 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacaśśaṃbhormayā ca bhagavānhariḥ |
praṇipatya ca viśveśaṃ prāha maṃdataraṃ vaśī || 26 ||
[Analyze grammar]

viṣṇuruvāca |
śaṃkara śrūyatāmetatkṛpāsiṃdho jagatpate |
sarvametatkariṣyāmi bhavadājñāvaśānugaḥ || 27 ||
[Analyze grammar]

mama dhyeyassadā tvaṃ ca bhaviṣyasi na cānyathā |
bhavatassarvasāmarthyaṃ labdhaṃ caiva purā mayā || 28 ||
[Analyze grammar]

kṣaṇamātramapi svāmiṃstava dhyānaṃ paraṃ mama |
cetaso dūrato naiva nirgacchatu kadācana || 29 ||
[Analyze grammar]

mama bhaktaśca yaḥ svāmiṃstava niṃdā kariṣyati |
tasya vai niraye vāsaṃ prayaccha niyataṃ dhruvam || 30 ||
[Analyze grammar]

tvadbhakto yo bhavetsvāminmama priyataro hi saḥ |
evaṃ vai yo vijānāti tasya muktirna durlabhā || 31 ||
[Analyze grammar]

mahimā ca madīyodya varddhito bhavatā dhruvam |
kadācidaguṇaścaiva jāyate kṣamyatāmiti || 32 ||
[Analyze grammar]

brahmovāca |
tadā śaṃbhustadīyaṃ hi śrutvā vacanamuttamam |
uvāca viṣṇuṃ suprītyā kṣamyā te'guṇatā mayā || 33 ||
[Analyze grammar]

evamuktvā hariṃ nau sa karābhyāṃ parameśvaraḥ |
pasparśa sakalāṃgeṣu kṛpayā tu kṛpānidhiḥ || 34 ||
[Analyze grammar]

ādiśya vividhāndharmānsarvaduḥkhaharo haraḥ |
dadau varānanekāṃścāvayorhitacikīrṣayā || 35 ||
[Analyze grammar]

tatassa bhagavāñchaṃbhuḥ kṛpayā bhaktavatsalaḥ |
dṛṣṭayā saṃpaśyato śīghraṃ tatraivāṃtaradhīyataḥ || 36 ||
[Analyze grammar]

tadā prakṛti loke'smiṃlliṃgapūjāvidhiḥ smṛtaḥ |
liṃge pratiṣṭhitaśśaṃbhurbhuktimuktipradāyakaḥ || 37 ||
[Analyze grammar]

liṃgavedirmahādevī liṃgaṃ sākṣānmaheśvaraḥ |
layanālliṃgamityuktaṃ tatraiva nikhilaṃ jagat || 38 ||
[Analyze grammar]

yastu laiṃgaṃ paṭhennityamākhyānaṃ liṃgasannidhau |
ṣaṇmāsācchivarūpo vai nātra kāryā vicāraṇā || 39 ||
[Analyze grammar]

yastu liṃgasamīpe tu kāryaṃ kiṃcitkaroti ca |
tasya puṇyaphalaṃ vaktuṃ na śaknomi mahāmune || 40 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne parama śivatattvavarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 10

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: