Shiva Purana [sanskrit]
223,192 words | ISBN-10: 8171101519
The Shiva-purana Book 2.1 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.
Chapter 11
[English text for this chapter is available]
ṛṣaya ūcuḥ |
sūtasūta mahābhāga vyāsaśiṣya namostu te |
śrāvitādyādbhutā śaivakathā paramapāvanī || 1 ||
[Analyze grammar]
tatrādbhutā mahādivyā liṃgotpattiḥ śrutā śubhā |
śrutvā yasyāḥ prabhāvaṃ ca duḥkhanāśo bhavediha || 2 ||
[Analyze grammar]
brahmanāradasaṃvādamanusṛtya dayānidhe |
śivārcanavidhiṃ brūhi yena tuṣṭo bhavecchivaḥ || 3 ||
[Analyze grammar]
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdrairvā pūjyate śivaḥ |
kathaṃ kāryaṃ ca tad brūhi yathā vyāsamukhācchrutam || 4 ||
[Analyze grammar]
tacchrutvā vacanaṃ teṣāṃ śarmadaṃ śrutisaṃmatam |
uvāca sakalaṃ prītyā muni praśnānusārataḥ || 5 ||
[Analyze grammar]
sūta uvāca |
sādhu pṛṣṭaṃ bhavadbhiśca tadrahasyaṃ munīśvarāḥ |
tadahaṃ kathayāmyadya yathābuddhi yathāśrutam || 6 ||
[Analyze grammar]
bhavadbhiḥ pṛcchayate tadvattathā vyāsena vai purā |
pṛṣṭaṃ sanatkumārāya tacchrutaṃ hyupamanyunā || 7 ||
[Analyze grammar]
tato vyāsena vai śrutvā śivapūjādikaṃ ca yat |
mahyaṃ ca pāṭhitaṃ tena lokānāṃ hitakāmyayā || 8 ||
[Analyze grammar]
tacchrutaṃ caiva kṛṣṇena hyupamanyormahātmanaḥ |
tadahaṃ kathayiṣyāmi yathā brahmāvadatpurā || 9 ||
[Analyze grammar]
brahmovāca |
śṛṇu nārada vakṣyāmi saṃkṣepālliṃgapūjanam |
vaktuṃ varṣaśatenāpi na śakyaṃ vistarānmune || 10 ||
[Analyze grammar]
evaṃ tu śāṃkaraṃ rūpaṃ mukhaṃ svacchaṃ sanātanam |
pūjayetparayā bhaktyā sarvakāmaphalāptaye || 11 ||
[Analyze grammar]
dāridryaṃ rogaduḥkhaṃ ca pīḍanaṃ śatrusaṃbhavam |
pāpaṃ caturvidhaṃ tāvadyāvannārcayate śivam || 12 ||
[Analyze grammar]
sampūjite śive deve sarvaduḥkhaṃ vilīyate |
saṃpadyate sukhaṃ sarvaṃ paścānmuktiravāpyate || 13 ||
[Analyze grammar]
ye vai mānuṣyamāśritya mukhyaṃ saṃtānatassukham |
tena pūjyo mahādevaḥ sarvakāryārthasādhakaḥ || 14 ||
[Analyze grammar]
brāhmaṇāḥ kṣatriyā vaiśyāśśūdrāśca vidhivatkramāt |
śaṃkarārcāṃ prakurvaṃtu sarvakāmārthasiddhaye || 15 ||
[Analyze grammar]
prātaḥkāle samutthāya muhūrte brahmasaṃjñake |
gurośca smaraṇaṃ kṛtvā śaṃbhoścaiva tathā punaḥ || 16 ||
[Analyze grammar]
tīrthānāṃ smaraṇaṃ kṛtvā dhyānaṃ caiva harerapi |
mamāpi nirjarāṇāṃ vai munyādīnāṃ tathā mune || 17 ||
[Analyze grammar]
tataḥ stotraṃ śubhaṃ nāma gṛhṇīyādvidhipūrvakam |
tatotthāya malotsargaṃ dakṣiṇasyāṃ careddiśi || 18 ||
[Analyze grammar]
ekānte tu vidhiṃ kuryānmalotsargassa yacchrutam |
tadeva kathayāmyadya śṛṇvādhāya mano mune || 19 ||
[Analyze grammar]
śuddhāṃ mṛdaṃ dvijo lipyātpaṃcavāraṃ viśuddhaye |
kṣatriyaśca caturvāraṃ vaiśyo varatrayaṃ tathā || 20 ||
[Analyze grammar]
śūdro dvivāraṃ ca mṛdaṃ gṛhṇīyādvidhiśuddhaye |
gude vātha sakṛlliṃge vāramekaṃ prayatnataḥ || 21 ||
[Analyze grammar]
daśavāraṃ vāmahaste saptavāraṃ dvayostathā |
pratyekampādayostāta trivāraṃ karayoḥ punaḥ || 22 ||
[Analyze grammar]
strībhiśca śūdravatkāryaṃ mṛdāgrahaṇamuttamam |
hastau pādau ca prakṣālya pūrvavanmṛdamāharet || 23 ||
[Analyze grammar]
daṃtakāṣṭhaṃ tataḥ kuryātsvavarṇakramato naraḥ || 24 ||
[Analyze grammar]
vipraḥ kuryāddaṃtakāṣṭhaṃ dvādaśāṃgulamānataḥ |
ekādaśāṃgulaṃ rājā vaiśyaḥ kuryāddaśāṃgulam || 25 ||
[Analyze grammar]
śūdro navāgulaṃ kuryāditi mānamidaṃ smṛtam |
kāladoṣaṃ vicāryyaiva manudṛṣṭaṃ vivarjayet || 26 ||
[Analyze grammar]
ṣaṣṭyādyāmāśca navamī vratamastaṃ raverdinam |
tathā śrāddhadinaṃ tāta niṣiddhaṃ radadhāvane || 27 ||
[Analyze grammar]
snānaṃ tu vidhivatkāryaṃ tīrthādiṣu krameṇa tu |
deśakālaviśeṣeṇa snānaṃ kāryaṃ samaṃtrakam || 28 ||
[Analyze grammar]
ācamya prathamaṃ tatra dhautavastreṇa cādharet |
ekānte susthale sthitvā saṃdhyāvidhimathācaret || 29 ||
[Analyze grammar]
yathāyogyaṃ vidhiṃ kṛtvā pūjāvidhimathārabhet |
manastu susthiraṃ kṛtvā pūjāgāraṃ praviśya ca || 30 ||
[Analyze grammar]
pūjāvidhiṃ samādāya svāsane hyupaviśya vai |
nyāsādikaṃ vidhāyādau pūjayetkramaśo haram || 31 ||
[Analyze grammar]
prathamaṃ ca gaṇādhīśaṃ dvārapālāṃstathaiva ca |
dikpālāṃśca susaṃpūjya paścātpīṭhaṃ prakalpayet || 32 ||
[Analyze grammar]
atha vā'ṣṭadalaṃ kṛtvā pūjādravyaṃ samīpataḥ |
upaviśya tatastatra upaveśya śivam prabhum || 33 ||
[Analyze grammar]
ācamanatrayaṃ kṛtvā prakṣālya ca punaḥ karau |
prāṇāyāmatrayaṃ kṛtvā madhye dhyāyecca tryambakam || 34 ||
[Analyze grammar]
paṃcavaktraṃ daśabhujaṃ śuddhasphaṭikasannibham |
sarvābharaṇasaṃyuktaṃ vyāghracarmottarīyakam || 35 ||
[Analyze grammar]
tasya sārūpyatāṃ smṛtvā dahetpāpaṃ narassadā |
śivaṃ tataḥ samutthāpya pūjayetparameśvaram || 36 ||
[Analyze grammar]
dehaśuddhiṃ tataḥ kṛtvā mūla maṃtraṃ nyasetkramāt |
sarvatra praṇavenaiva ṣaḍaṃganyāsamācaret || 37 ||
[Analyze grammar]
kṛtvā hṛdi prayogaṃ ca tataḥ pūjāṃ samārabhet |
pādyārghācamanārthaṃ ca pātrāṇi ca prakalpayet || 38 ||
[Analyze grammar]
sthāpayedvividhānkuṃbhānnava dhīmānyathāvidhi |
darbhairācchādya taireva saṃsthāpyābhyukṣya vāriṇā || 39 ||
[Analyze grammar]
teṣu teṣu ca sarveṣu kṣipettoyaṃ suśītalam |
praṇavena kṣipetteṣu dravyāṇyālokya buddhimān || 40 ||
[Analyze grammar]
uśīraṃ candanaṃ caiva pādye tu parikalpayet |
jātīkaṃ kolakarpūravaṭamūla tamālakam || 41 ||
[Analyze grammar]
cūrṇayitvā yathānyāyaṃ kṣipedācamanīyake |
etatsarveṣu pātreṣu dāpayeccandanānvitam || 42 ||
[Analyze grammar]
pārśvayordevadevasya naṃdīśaṃ tu samarcayet |
gaṃdhairdhūpaistathā dīpairvividhaiḥ pūjayecchivam || 43 ||
[Analyze grammar]
liṃgaśuddhiṃ tataḥ kṛtvā mudā yukto narastadā |
yathocitaṃ tu maṃtraughaiḥ praṇavādirnamoṃtakaiḥ || 44 ||
[Analyze grammar]
kalpayedāsanaṃ svastipadmādi praṇavena tu |
tasmātpūrvadiśaṃ sākṣādaṇimāmayamakṣaram || 45 ||
[Analyze grammar]
laghimā dakṣiṇaṃ caiva mahimā paścimaṃ tathā |
prāptiścaivottaraṃ patraṃ prākāmyaṃ pāvakasya ca || 46 ||
[Analyze grammar]
īśitvaṃ nairṛtaṃ patraṃ vaśitvaṃ vāyugocare |
sarvajñatvaṃ tathaiśānyaṃ karṇikā soma ucyate || 47 ||
[Analyze grammar]
somasyādhastathā sūryastasyādhaḥ pāvakastvayam |
dharmādīnapi tasyādho bhavataḥ kalpayet kramāt || 48 ||
[Analyze grammar]
avyaktādi caturdikṣu somasyāṃte guṇatrayam |
sadyojātaṃ pravakṣyāmītyāvāhya parameśvaram || 49 ||
[Analyze grammar]
vāmadevena maṃtreṇa tiṣṭheccaivāsanopari |
sānnidhyaṃ rudragāyatryā aghoreṇa nirodhayet || 50 ||
[Analyze grammar]
īśānaṃ sarvavidyānāmiti maṃtreṇa pūjayet |
pādyamācanīyaṃ ca vidhāyārghyaṃ pradāpayet || 51 ||
[Analyze grammar]
sthāpayedvidhinā rudraṃ gaṃdhacaṃdanavāriṇā |
pañcāgavyavidhānena gṛhyapātre'bhimaṃtrya ca || 52 ||
[Analyze grammar]
praṇavenaiva gavyena snāpayetpayasā ca tam |
dadhnā ca madhunā caiva tathā cekṣurasena tu || 53 ||
[Analyze grammar]
ghṛtena tu yathā pūjya sarvakāmahitāvaham |
puṇyairdravyairmahādevaṃ praṇavenābhiṣecayet || 54 ||
[Analyze grammar]
pavitrajalabhāṇḍeṣu maṃtraiḥ toyaṃ kṣipettataḥ |
śuddhīkṛtya yathānyāyaṃ sitavastreṇa sādhakaḥ || 55 ||
[Analyze grammar]
tāvaddūraṃ na kartavyaṃ na yāvaccandanaṃ kṣipet |
taṃdulaissundaraistatra pūjayecchaṃkarammudā || 56 ||
[Analyze grammar]
kuśāpāmārgakarpūra jāticaṃpakapāṭalaiḥ |
karavīraissitaiścaiva mallikākamalotpalaiḥ || 57 ||
[Analyze grammar]
apūrvapuṣpairvividhaiścandanādyaistathaiva ca |
jalena jaladhārāñca kalpayetparameśvare || 58 ||
[Analyze grammar]
pātraiśca vividhairdevaṃ snāpayecca maheśvaram |
maṃtrapūrvaṃ prakartavyā pūjā sarvaphalapradā || 59 ||
[Analyze grammar]
maṃtrāṃśca tubhyaṃ tāṃstāta sarvakāmārthasiddhaye |
pravakṣyāmi samāsena sāvadhānatayā śṛṇu || 60 ||
[Analyze grammar]
pāṭhayamānena maṃtreṇa tathā vāṅmayakena ca |
rudreṇa nīlarudreṇa suśuklena subhena ca || 61 ||
[Analyze grammar]
hotāreṇa tathā śīrṣṇā śubhenātharvaṇena ca |
śāṃtyā vātha punaśśāṃtyāmāruṇenāruṇena ca || 62 ||
[Analyze grammar]
arthābhīṣṭena sāmnā ca tathā devavratena ca || 63 ||
[Analyze grammar]
rathāṃtareṇa puṣpeṇa sūktena yuktena ca |
mṛtyuṃjayena maṃtreṇa tathā paṃcākṣareṇa ca || 64 ||
[Analyze grammar]
jaladhārāḥ sahasreṇa śatenaikottareṇa vā |
kartavyā vedamārgeṇa nāmabhirvātha vā punaḥ || 65 ||
[Analyze grammar]
tataścaṃdanapuṣpādi ropaṇīyaṃ śivopari |
dāpayetpraṇavenaiva mukhavāsādikaṃ tathā || 66 ||
[Analyze grammar]
tataḥ sphaṭikasaṃkāśaṃ devaṃ niṣkalamakṣayam |
kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param || 67 ||
[Analyze grammar]
brahmendropendraviṣṇvādyairapi devairagocaram |
vedavidbhirhi vedāṃte tvagocara miti smṛtam || 68 ||
[Analyze grammar]
ādimadhyāntarahitaṃ bheṣajaṃ sarvarogiṇām |
śivatattvamiti khyātaṃ śivaliṃgaṃ vyavasthitam || 69 ||
[Analyze grammar]
praṇavenaiva maṃtreṇa pūjayelliṃgamūrddhani |
dhūpairdīpaiśca naivaidyaistāmbūlaiḥ sundaraistathā || 70 ||
[Analyze grammar]
nīrājanena ramyeṇa yathoktavidhinā tataḥ |
namaskāraiḥ stavaiścānyairmaṃtrairnānāvidhairapi || 71 ||
[Analyze grammar]
arghyaṃ dattvā tu puṣpāṇi pādayossuvikīrya ca |
praṇipatya ca deveśamātmanārādhayecchivam || 72 ||
[Analyze grammar]
haste gṛhītvā puṣpāṇi samutthāya kṛtāṃjaliḥ |
prārthayetpunarīśānaṃ maṃtreṇānena śaṃkaram || 73 ||
[Analyze grammar]
ajñānādyadi vā jñānājjapapūjādikaṃ mayā |
kṛtaṃ tadastu saphalaṃ kṛpayā tava śaṃkara || 74 ||
[Analyze grammar]
paṭhitvaivaṃ ca puṣpāṇi śivopari mudā nyaset |
svastyayanaṃ tataḥ kṛtvā hyāśiṣo vividhāstathā || 75 ||
[Analyze grammar]
mārjanaṃ tu tataḥ kāryaṃ śivasyopari vai punaḥ |
namaskāraṃ tataḥ kṣāṃtiṃ punarācamanāya ca || 76 ||
[Analyze grammar]
aghoccāraṇamuccārya namaskāraṃ prakalpayet |
prārthayecca punastatra sarvabhāvasamanvitaḥ || 77 ||
[Analyze grammar]
śive bhaktiśśive bhaktiśśive bhaktirbhave bhave |
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama || 78 ||
[Analyze grammar]
iti saṃprārthya deveśaṃ sarvasiddhipradāyakam |
pūjayetparayā bhaktyā galanādairviśeṣataḥ || 79 ||
[Analyze grammar]
namaskāraṃ tataḥ kṛtvā parivāragaṇaissaha |
praharṣamatulaṃ labdhvā kāryaṃ kuryādyathāsukham || 80 ||
[Analyze grammar]
evaṃ yaḥ pūjayennityaṃ śivabhaktiparāyaṇaḥ |
tasya vai sakalā siddhirjāyate tu pade pade || 81 ||
[Analyze grammar]
vāgmī sa jāyate tasya manobhī ṣṭaphalaṃ dhruvam |
rogaṃ duḥkhaṃ ca śokaṃ ca hyudvegaṃ kṛtrimaṃ tathā || 82 ||
[Analyze grammar]
kauṭilyaṃ ca garaṃ caiva yadyaduḥkhamupasthitam |
tadduḥkhaṃ nāśa yatyeva śivaḥ śivakaraḥ paraḥ || 83 ||
[Analyze grammar]
kalyāṇaṃ jāyate tasya śuklapakṣe yathā śaśī |
varddhate sadguṇastatra dhruvaṃ śaṃkarapūjanāt || 84 ||
[Analyze grammar]
iti pūjāvidhiśśaṃbhoḥ proktaste munisattama |
ataḥ paraṃ ca śuśrūṣuḥ kiṃ praṣṭāsi ca nārada || 85 ||
[Analyze grammar]
iti śrīśivamahāpurāṇe dvitī yāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne śivapūjāvidhivarṇano nāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 11
Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)
[Mulamatra] Sanskrit Text Only
Buy now!
The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)
An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence
Buy now!
Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)
Sanskrit Text with Hindi Translation
Buy now!
Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)
[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)
Buy now!
Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)
[ശിവ പുരണ] published by Aarshasri Publications & Co.
Buy now!
Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)
[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.
Buy now!