Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
aṃtarhite harau viprā nārado munisattamaḥ |
vicacāra mahīṃ paśyañchivaliṃgāni bhaktitaḥ || 1 ||
[Analyze grammar]

pṛthivyā aṭanaṃ kṛtvā śivarūpāṇyanekaśaḥ |
dadarśa prītito viprā bhuktimuktipradāni saḥ || 2 ||
[Analyze grammar]

atha taṃ vicaraṃtaṃ kau nāradaṃ divyadarśanam |
jñātvā śaṃbhugaṇau tau tu sucittamupajagmatuḥ || 3 ||
[Analyze grammar]

śirasā supraṇamyāśu gaṇāvūcaturādarāt |
gṛhītvā caraṇau tasya śāpoddhārecchayā ca tau || 4 ||
[Analyze grammar]

śivagaṇāvūcatuḥ |
brahmaputra surarṣe hi śṛṇu prītyā vayorvacaḥ |
tavāparādhakartārāvāvāṃ viprau na vastutaḥ || 5 ||
[Analyze grammar]

āvāṃ haragaṇau vipra tavāgaskāriṇau mune |
svayambare rājaputryā māyāmohitacetasā || 6 ||
[Analyze grammar]

tvayā dattaśca nau śāpaḥ pareśapreritena ha |
jñātvā kusamayaṃ tatra maunameva hi jīvanam || 7 ||
[Analyze grammar]

svakarmaṇaḥ phalaṃ prāptaṃ kasyāpi na hi dūṣaṇam |
suprasanno bhava vibho kurvanugrahamadya nau || 8 ||
[Analyze grammar]

sūta uvāca |
vaca ākarṇya gaṇayoriti bhaktyuktamādarāt |
pratyuvāca muniḥ prītyā paścāttāpamavāpya saḥ || 9 ||
[Analyze grammar]

nārada uvāca |
śṛṇutaṃ me mahādeva gaṇā mānyatamau satām |
vacanaṃ sukhadaṃ mohanirmuktaṃ ca yathārthakam|| || 10 ||
[Analyze grammar]

purā mama matirbhraṣṭāsīcchivecchāvaśāt yuvam |
sarvathā mohamāpannaśśaptavānvāṃ kuśemuṣiḥ || 11 ||
[Analyze grammar]

yaduktaṃ tattathā bhāvi tathāpi śṛṇutāṃ gaṇau |
śāpoddhāramahaṃ vacmi kṣamathā maghamadya me || 12 ||
[Analyze grammar]

vīryānmunivarasyāptvā rākṣaseśatvamādiśam |
syātāṃ vibhavasaṃyuktau balino supratāpinau || 13 ||
[Analyze grammar]

sarvabrahmāṃḍarājānau śivabhaktau jitendriyau |
śivāparatanormṛtyuṃ prāpya svaṃ padamāpsyathaḥ || 14 ||
[Analyze grammar]

sūta uvāca |
ityākarṇya munervākyaṃ nāradasya mahātmanaḥ |
ubhau haragaṇau prītau svaṃ padaṃ jagmaturmudā || 15 ||
[Analyze grammar]

nārado'pi paraṃ prīto dhyāyañchivamananyadhīḥ |
vicacāra mahīṃ paśyañchivatīrthānyabhīkṣṇaśaḥ || 16 ||
[Analyze grammar]

kāśīṃ prāpyātha sa muniḥ sarvopari virājitām |
śivapriyāṃ śaṃbhusukhapradāṃ śambhusvarūpiṇīm || 17 ||
[Analyze grammar]

dṛṣṭvā kāśīṃ kṛtā'rthobhūtkāśīnāthaṃ dadarśa ha |
ānarca parama prītyā paramānandasaṃyutaḥ || 18 ||
[Analyze grammar]

sa mudaḥ sevyatāṃ kāśīṃ kṛtārtho munisattamaḥ |
namansaṃvarṇayanbhaktyā saṃsmaranpremavihvalaḥ || 19 ||
[Analyze grammar]

brahmalokaṃ jagāmātha śivasmaraṇasanmatiḥ |
śivatattvaṃ viśeṣeṇa jñātumicchussa nāradaḥ || 20 ||
[Analyze grammar]

natvā tatra vidhiṃ bhaktyā stutvā ca vividhaistavaiḥ |
papraccha śivattatvaṃ śivasaṃbhaktamānasaḥ || 21 ||
[Analyze grammar]

nārada uvāca |
brahmanbrahmasvarūpajña pitāmaha jagatprabho |
tvatprasādānmayā sarvaṃ viṣṇormāhātmyamuttamam || 22 ||
[Analyze grammar]

bhaktimārgaṃ jñānamārgaṃ tapomārgaṃ sudustaram |
dānamārgañca tīrthānāṃ mārgaṃ ca śrutavānaham || 23 ||
[Analyze grammar]

na jñātaṃ śivatattvaṃ ca pūjāvidhimataḥ kramāt |
caritraṃ vividhaṃ tasya nivedaya mama prabho || 24 ||
[Analyze grammar]

nirguṇo'pi śivastāta saguṇaśśaṃkaraḥ katham |
śivatattvaṃ na jānāmi mohitaśśivamāyayā || 25 ||
[Analyze grammar]

sṛṣṭeḥ pūrvaṃ kathaṃ śaṃbhussvarūpeṇa pratiṣṭhitaḥ |
sṛṣṭimadhye sa hi kathaṃ krīḍansaṃvartate prabhuḥ || 26 ||
[Analyze grammar]

tadante ca kathaṃ devassa tiṣṭhati maheśvaraḥ |
kathaṃ prasannatāṃ yāti śaṃkaro lokaśaṃkaraḥ || 27 ||
[Analyze grammar]

saṃtuṣṭaśca svabhaktebhyaḥ parebhyaśca maheśvaraḥ |
kiṃ phalaṃ yacchati vidhe tatsarvaṃ kathayasva me || 28 ||
[Analyze grammar]

sadyaḥ prasanno bhagavānbhavatītyanusaṃśrutam |
bhaktaprayāsaṃ sa mahānna paśyati dayāparaḥ || 29 ||
[Analyze grammar]

brahmā viṣṇurmaheśaśca trayo devāśśivāṃśajāḥ |
maheśastatra pūrṇāṃśassvayameva śivaḥ paraḥ || 30 ||
[Analyze grammar]

tasyāvirbhāvamākhyāhi caritāni viśeṣataḥ |
umāvirbhāvamākhyāhi tadvivāhaṃ tathā vibho || 31 ||
[Analyze grammar]

tadgārhasthyaṃ viśeṣeṇa tathā līlāḥ parā api |
etatsarvaṃ tathānyacca kathanīyaṃ tvayānagha || 32 ||
[Analyze grammar]

tadutpattiṃ vivāhaṃ ca śivāyāstu viśeṣataḥ |
prabrūhi me prajānātha guhajanma tathaiva ca || 33 ||
[Analyze grammar]

bahubhyaśca śrutaṃ pūrvaṃ na tṛpto'smi jagatprabho |
atastvāṃ śaraṇaṃ prāptaḥ kṛpāṃ kuru mamopari || 34 ||
[Analyze grammar]

iti śrutvā vacastasya nāradasyāṃgajasya hi |
uvāca vacanaṃ tatra brahmā lokapitāmahaḥ || 35 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradapraśnavarṇanonāma pañcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 5

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: