Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sūta sūta mahāprājña varṇitā hyadbhutā kathā |
dhanyā tu śāṃbhavī māyā tadadhīnaṃ carācaram || 1 ||
[Analyze grammar]

gatayorgaṇayośśaṃbhossvayamātmecchayā vibhoḥ |
kiṃ cakāra muniḥ kruddho nāradaḥ smaravihvalaḥ || 2 ||
[Analyze grammar]

sūta uvāca |
vimohito munirdattvā tayośśāpaṃ yathocitam |
jale mukhaṃ nirīkṣyātha svarūpaṃ giriśecchayā || 3 ||
[Analyze grammar]

śivecchayā na prabuddhaḥ smṛtvā harikṛtacchalam |
krodhaṃ durviṣahaṃ kṛtvā viṣṇulokaṃ jagāma ha || 4 ||
[Analyze grammar]

uvāca vacanaṃ kuddhassamiddha iva pāvakaḥ |
duruktigarbhitaṃ vyaṅgaḥ naṣṭajñānaśśivecchayā || 5 ||
[Analyze grammar]

nārada uvāca |
he hare tvaṃ mahāduṣṭaḥ kapaṭī viśvamohanaḥ |
parotsāhaṃ na sahase māyāvī malināśayaḥ || 6 ||
[Analyze grammar]

mohinīrūpamādāya kapaṭaṃ kṛtavānpurā |
asurebhyo'pāyayastvaṃ vāruṇīmamṛtaṃ na hi || 7 ||
[Analyze grammar]

cetpibenna viṣaṃ rudro dayāṃ kṛtvā maheśvaraḥ |
bhavennaṣṭā'khilā māyā tava vyājarate hare || 8 ||
[Analyze grammar]

gatissa kapaṭā te'tipriyā viṣṇo viśeṣataḥ |
sādhusvabhāvo na bhavānsvataṃtraḥ prabhuṇā kṛtaḥ || 9 ||
[Analyze grammar]

kṛtaṃ samucitannaiva śivena paramātmanā |
tatprabhāvabalaṃ dhyātvā svataṃtrakṛtikārakaḥ || 10 ||
[Analyze grammar]

tvadgatiṃ susamājñāya paścāttāpamavāpa saḥ |
vipraṃ sarvopari prāha svoktaveda pramāṇakṛt || 11 ||
[Analyze grammar]

tajjñātvāhaṃ hare tvādya śikṣayiṣyāmi tadbalāt |
yathā na kuryāḥ kutrāpīdṛśaṃ karma kadācana || 12 ||
[Analyze grammar]

adyāpi nirbhayastvaṃ hi saṃgaṃ nāpastarasvinā |
idānīṃ lapsyase viṣṇo phalaṃ svakṛtakarmaṇaḥ || 13 ||
[Analyze grammar]

itthamuktvā hariṃ sotha munirmāyā vimohitaḥ |
śaśāpa krodhanirviṇṇo brahmatejaḥ pradarśayan || 14 ||
[Analyze grammar]

strīkṛte vyākulaṃ viṣṇo māmakārṣīrvimohakaḥ |
anvakārṣīssvarūpeṇa yena kāpaṭyakāryakṛt || 15 ||
[Analyze grammar]

tadrūpeṇa manuṣyastvaṃ bhava tadduḥkhabhugghare |
yanmukhaṃ kṛtavānme tvaṃ te bhavaṃtu sahāyinaḥ || 16 ||
[Analyze grammar]

tvaṃ strīviyogajaṃ duḥkhaṃ labhasva paraduḥkhadaḥ |
manuṣyagatikaḥ prāyo bhavājñānavimohitaḥ || 17 ||
[Analyze grammar]

iti śaptvā hariṃ mohānnārado'jñānamohitaḥ |
viṣṇurjagrāha taṃ śāpaṃ praśaṃsañśāṃbhavīmajām || 16 ||
[Analyze grammar]

atha śaṃbhurmahālīlo niścakarṣa vimohinīma |
svamāyāṃ mohito jñānī nāradopyabhavadyayā || 19 ||
[Analyze grammar]

aṃtarhitāyāṃ māyāyāṃ pūrvavanmatimānabhūt |
nārado vismitamanāḥ prāptabodho nirākulaḥ || 20 ||
[Analyze grammar]

paścāttāpamavāpyāti nininda svaṃ muhurmuhuḥ |
praśaśaṃsa tadā māyāṃ śāṃbhavīṃ jñānimohinīm || 21 ||
[Analyze grammar]

atha jñātvā munissarvaṃ māyāvibhramamātmanaḥ |
apatatpādayorviṣṇornārado vaiṣṇavottamaḥ || 22 ||
[Analyze grammar]

haryyupasthāpitaḥ prāha vacanaṃ naṣṭa durmatiḥ |
mayā duraktayaḥ proktā mohitena kubuddhinā || 23 ||
[Analyze grammar]

dattaśśāpo'pi tenātha vitathaṃ kuru taṃ prabho |
mahatpāpamakārṣaṃ hi yāsyāmi nirayaṃ dhuvam || 24 ||
[Analyze grammar]

kamupāyaṃ hare kuryāṃ dāso'haṃ te tamādiśa |
yena pāpakulaṃ naśyennirayo na bhavenmama || 25 ||
[Analyze grammar]

ityuktvā sa punarviṣṇoḥ pādayormunisattamaḥ |
papāta sumatirbhaktyā paścāttāpamupāgataḥ || 26 ||
[Analyze grammar]

atha viṣṇustamutthāpya babhāṣe sūnṛtaṃ vacaḥ |
viṣṇuruvāca |
na khedaṃ kuru me bhakta varastvaṃ nātra saṃśayaḥ || 27 ||
[Analyze grammar]

śṛṇu tāta pravakṣyāmi suhitaṃ tava niścayāt || 1 ||
[Analyze grammar]

nirayaste na bhavitā śivaśśaṃ te vidhāsyati || 28 ||
[Analyze grammar]

yadakārṣīśśivavaco vitathaṃ madamohitaḥ |
sa dattavānīdṛśaṃ te phalaṃ karma phalapradaḥ || 29 ||
[Analyze grammar]

śivecchā'khilaṃ jātaṃ kurvitthaṃ niścitāṃ matim |
garvāpahartā sa svāmī śaṃkaraḥ parameśvaraḥ || 30 ||
[Analyze grammar]

paraṃ brahma parātmā sa saccidānaṃdabodhanaḥ |
nirguṇo nirvikāro ca rajassatvatamaḥpara || 31 ||
[Analyze grammar]

sa evamādāya māyāṃ svāṃ tridhā bhavati rūpataḥ |
brahmaviṣṇumaheśātmā nirguṇo'nirguṇo'pi saḥ || 32 ||
[Analyze grammar]

nirguṇatve śivāhvo hi paramātmā maheśvaraḥ |
paraṃ brahmāvyayo'naṃto mahādeveti gīyate || 33 ||
[Analyze grammar]

tatsevayā vidhissraṣṭā pālako jagatāmaham |
svayaṃ sarvasya saṃhārī rudrarūpeṇa sarvadā || 34 ||
[Analyze grammar]

sākṣī śivasvarūpeṇa māyābhinnassa nirguṇaḥ |
svecchācārī saṃvihārī bhaktānugrahakārakaḥ || 35 ||
[Analyze grammar]

śṛṇu tvaṃ nārada mune sadupāyaṃ sukhapradam |
sarvapāpāpaharttāraṃ bhuktimuktipradaṃ sadā || 36 ||
[Analyze grammar]

ityuktvāstvasaṃśayaṃ sarvaṃ śaṃkarasadyaśaḥ |
śatanāmaśivastotraṃ sadānanyamatirjapa || 37 ||
[Analyze grammar]

yajjapitvā drutaṃ sarvaṃ tava pāpaṃ vinaśyati |
ityuktvā nāradaṃ viṣṇuḥ punaḥ prāha dayānvitaḥ || 38 ||
[Analyze grammar]

mune na kuru śokaṃ tvaṃ tvayā kiṃcitkṛtaṃ nahi |
svecchayā kṛtavānśaṃbhuridaṃ sarvaṃ na saṃśayaḥ || 39 ||
[Analyze grammar]

ahārṣittvanmatiṃ divyāṃ kāma kleśamadātsa te |
tvanmukhāddāpayāṃcakre śāpaṃ me sa maheśvaraḥ || 40 ||
[Analyze grammar]

itthaṃ svacaritaṃ loke prakaṭīkṛtavān svayam |
mṛtyuṃjayaḥ kālakālo bhaktoddhāraparāyaṇaḥ || 41 ||
[Analyze grammar]

na me śivasamānosti priyaḥ svāmī sukhapradaḥ |
sarvaśaktiprado me'sti sa eva parameśvaraḥ || 42 ||
[Analyze grammar]

tasyopāsyāṃ kuru mune tameva satataṃ bhaja |
tadyaśaḥ śṛṇu gāya tvaṃ kuru nityaṃ tadarcanam || 43 ||
[Analyze grammar]

kāyena manasā vācā yaśśaṃkaramupaiti bho |
sa paṇḍita iti jñeyassa jīvanmukta ucyate || 44 ||
[Analyze grammar]

śiveti nāmadāvāgnermahāpātakapa rvatāḥ |
bhasmībhavantyanāyāsātsatyaṃ satyaṃ na saṃśayaḥ || 45 ||
[Analyze grammar]

pāpamūlāni duḥkhāni vividhānyapi tānyataḥ |
śivārcanaikanaśyāni nānya naśyāni sarvathā || 46 ||
[Analyze grammar]

sa vaidikasya puṇyātmā sa dhanyassa budho mune |
yassadā kāyavākcittaiśśaraṇaṃ yāti śaṃkaram || 47 ||
[Analyze grammar]

bhavaṃti vividhā dharmā yeṣāṃ sadyaḥphalonmukhāḥ |
teṣāṃ bhavati viśvāsastripurāṃtakapūjane || 48 ||
[Analyze grammar]

pātakāni vinaśyaṃti yāvaṃti śivapūjayā |
bhuvi tāvaṃti pāpāni na saṃtyeva mahāmune || 49 ||
[Analyze grammar]

brahmahatyādipāpānāṃ rāśayopyamitā mune |
śivasmṛtyā vinaśyaṃti satyaṃsatyaṃ vadāmyaham || 50 ||
[Analyze grammar]

śivanāmatarīṃ prāpya saṃsārābdhiṃ taraṃti te |
saṃsāramūlapāpāni tasya naśyaṃtyasaṃśayam || 51 ||
[Analyze grammar]

saṃsāramūlabhūtānāṃ pātakānāṃ mahāmune |
śivanāmakuṭhāreṇa vināśo jāyate dhruvam || 52 ||
[Analyze grammar]

śivanāmāmṛtaṃ peyaṃ pāpadāvānalārditaiḥ |
pāpadāvāgnitaptānāṃ śāṃtistena vinā na hi || 53 ||
[Analyze grammar]

śiveti nāmapīyūṣavarṣadhārāpariplutaḥ |
saṃsāradavamadhyapi na śocati na saṃśayaḥ || 54 ||
[Analyze grammar]

na bhaktiśśaṃkare puṃsāṃ rāgadveṣaratātmanām |
tadvidhānāṃ hi sahasā muktirbhavati sarvathā || 55 ||
[Analyze grammar]

anaṃtajanmabhiryena tapastaptaṃ bhaviṣyati |
tasyaiva bhaktirbhavati bhavānī prāṇavallabhe || 56 ||
[Analyze grammar]

jātāpi śaṃkare bhaktiranyasādhāraṇī vṛthā |
paraṃ tvavyabhicāreṇa śivabhaktirapekṣitā || 57 ||
[Analyze grammar]

yasyā sādhāraṇī śaṃbhau bhaktiravyabhicāriṇī |
tasyaiva mokṣassulabho nāsyetinya matirmama || 58 ||
[Analyze grammar]

kṛtvāpyanaṃtapāpāni yadi bhaktirmaheśvare |
sarvapāpavinirmukto bhavatyeva na saṃśayaḥ || 59 ||
[Analyze grammar]

bhavaṃti bhasmasādvṛkṣādavadagdhā yathā vane |
tathā bhavaṃti dagdhāni śāṃkarāṇāmaghānyapi || 60 ||
[Analyze grammar]

yo nityaṃ bhasmapūtāṃgo śivapūjonmukho bhavet |
sa taratyeva saṃsāramapāramatidāruṇam || 61 ||
[Analyze grammar]

brahmasvaharaṇaṃ kṛtvā hatvāpi brāhmaṇānbahūn |
lipyate naraḥ pāpairvirūpākṣasya sevakaḥ || 62 ||
[Analyze grammar]

vilokya vedānakhilāñchivasyaivārcanamparam |
saṃsāranāśanopāya iti pūrvairviniścitam || 63 ||
[Analyze grammar]

adyaprabhṛti yatnena sāvadhāno yathāvidhi |
sāmbaṃ sadāśivaṃ bhaktyā bhaja nityaṃ maheśvaram || 64 ||
[Analyze grammar]

āpādamastakaṃ samyak bhasmanoddhūlya sādaram |
sarvaśrutiśrutaṃ śaivammaṃtrañjapa ṣaḍakṣaram || 65 ||
[Analyze grammar]

savārṅgeṣu prayatnena rudrākṣāñchivavallabhān |
dhārayasvātisadbhaktyā samantramvidhipūrvakam || 66 ||
[Analyze grammar]

śṛṇu śaivīṃ kathāṃ nityaṃ vada śaivīṃ kathāṃ sadā |
pūjayasvātiyatnena śivabhaktānpunaḥ punaḥ || 67 ||
[Analyze grammar]

apramādena satataṃ śivaikaśaraṇo bhava |
śivārcanena satatamānandaḥ prāpyate yataḥ || 68 ||
[Analyze grammar]

urasyādhāya viśade śivasya caraṇāmbujau |
śivatīrthāni vicara prathamaṃ munisattama || 69 ||
[Analyze grammar]

paśyanmāhātmyamatulaṃ śaṃkarasya parātmanaḥ |
gacchānandavanaṃ paścācchaṃbhupriyatamaṃ mune || 70 ||
[Analyze grammar]

tatra viśveśvaraṃ dṛṣṭvā pūjanaṃ kuru bhaktitaḥ |
natvā stutvā viśeṣeṇa nirvikalpo bhaviṣyasi || 71 ||
[Analyze grammar]

tataśca bhavatā nūnaṃ vidheyaṃ gamanaṃ mune |
brahmaloke svakāmārthaṃ śāsanānmama bhaktitaḥ || 72 ||
[Analyze grammar]

natvā stutvā viśeṣeṇa vidhiṃ svajanakaṃ mune |
praṣṭavyaṃ śivamāhātmyaṃ bahuśaḥ prītacetasā || 73 ||
[Analyze grammar]

sa śaivapravaro brahmā māhātmyaṃ śaṃkarasya te |
śrāvayiṣyati suprītyā śatanāmastavaṃ ca hi || 74 ||
[Analyze grammar]

adyatastvaṃ bhava mune śaivaśśivaparāyaṇaḥ |
muktibhāgī viśeṣeṇa śivaste śaṃ vidhāsyati || 75 ||
[Analyze grammar]

itthaṃ viṣṇurmuniṃ prītyā hyupadiśya prasannadhīḥ |
smṛtvā nutvā śivaṃ stutvā tatastvaṃtaradhīyata || 76 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradasya viṣṇūpadeśavarṇano nāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 4

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: