Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

||brahmovāca |
bho brahmansādhu pṛṣṭo'haṃ tvayā vibudhasattama |
lokopakāriṇā nityaṃ lokānāṃ hitakāmyayā || 1 ||
[Analyze grammar]

yacchrutvā sarvalokānāṃ sarvapāpakṣayo bhavet |
tadahaṃ te pravakṣyāmi śivatattvamanāmayam || 2 ||
[Analyze grammar]

śivatattvaṃ mayā naiva viṣṇunāpi yathārthataḥ |
jñātaśca paramaṃ rūpamadbhutaṃ ca pareṇa na || 3 ||
[Analyze grammar]

mahāpralayakāle ca naṣṭe sthāvarajaṃgame |
āsīttamomayaṃ sarvamanarkagrahatārakam || 4 ||
[Analyze grammar]

acandramanahorātramanagnyanilabhūjalam |
apradhānaṃ viyacchūnyamanyatejovivarjitam || 2 ||
[Analyze grammar]

adṛṣṭatvādirahitaṃ śabdasparśasamujjhitam |
avyaktagaṃdharūpaṃ ca rasatyaktamadiṅmukham || 6 ||
[Analyze grammar]

itthaṃ satyaṃdhatamase sūcībhedyaṃ niraṃtare |
tatsadbrahmeti yacchrutvā sadekaṃ pratipadyate || 7 ||
[Analyze grammar]

itīdṛśaṃ yadā nāsīdyattatsadasadātmakam |
yoginoṃtarhitākāśe yatpaśyaṃti niraṃtaram || 8 ||
[Analyze grammar]

amanogocaramvācāṃ viṣayanna kadācana |
anāmarūpavarṇaṃ ca na ca sthūlaṃ na yatkṛśam || 9 ||
[Analyze grammar]

ahrasvadīrghamalaghugurutvaparivarjitam |
na yatropacayaḥ kaścittathā nāpacayo'pi ca || 10 ||
[Analyze grammar]

abhidhatte sa cakitaṃ yadastīti śrutiḥ punaḥ |
satyaṃ jñānamanaṃtaṃ ca parānaṃdamparammahaḥ || 11 ||
[Analyze grammar]

aprameyamanādhāramavikāramanākṛti |
nirguṇaṃ yogigamyañca sarvavyāpyekakārakam || 12 ||
[Analyze grammar]

nirvikalpaṃ nirāraṃbhaṃ nirmāyaṃ nirupadravam |
advitīyamanādyantamavikāśaṃ cidātmakam || 13 ||
[Analyze grammar]

yasyetthaṃ saṃvikalpaṃte saṃjñāsaṃjñoktitaḥ sma vai |
kiyatā caiva kālena dvitīyecchā'bhavatkila || 14 ||
[Analyze grammar]

amūrtena svamūrtiśca tenākalpi svalīlayā |
sarvaiśvaryaguṇopetā sarvajñānamayī śubhā || 15 ||
[Analyze grammar]

sarvagā sarvarūpā ca sarvadṛksarvakāriṇī |
sarvekavaṃdyā sarvādyā sarvadā sarvasaṃskṛtiḥ || 16 ||
[Analyze grammar]

parikalyeti tāṃ mūrtimaiśvarīṃ śuddharūpiṇīm |
advitīyamanādyaṃtaṃ sarvābhāsaṃ cidātmakam |
aṃtardadhe parākhyaṃ yadbrahma sarvagamavyayam || 17 ||
[Analyze grammar]

amūrte yatparākhyaṃ vai tasya mūrtissadāśivaḥ |
arvācīnāḥ parācīnā īśvaraṃ taṃ jagurbudhāḥ || 18 ||
[Analyze grammar]

śaktistadaikalenāpi svairaṃ viharatā tanuḥ |
svavigrahātsvayaṃ sṛṣṭā svaśarīrānapāyinī || 19 ||
[Analyze grammar]

pradhānaṃ prakṛti tāṃ ca māyāṃ guṇavatīṃ parām |
buddhitattvasya jananīmāhurvikṛtivarjitām || 20 ||
[Analyze grammar]

sā śaktirambikā proktā prakṛtissakaleśvarī |
tridevajananī nityā mūlakāraṇamityuta || 21 ||
[Analyze grammar]

asyā aṣṭau bhujāścāsanvicitravadanā śubhā |
rākācandrasahasrasya vadane bhāśca nityaśaḥ || 22 ||
[Analyze grammar]

nānābharaṇasaṃyuktā nānāgatisamanvitā |
nānāyudhadharā devī phullapaṃkajalocanā || 23 ||
[Analyze grammar]

aciṃtyatejasā yuktā sarvayonissamudyatā |
ekākinī yadā māyā saṃyogāccāpyanekikā || 24 ||
[Analyze grammar]

paraḥ pumānīśvarassa śivaśśaṃbhuranīśvaraḥ |
śīrṣe mandākinīdhārī bhālacandrastrilocanaḥ || 25 ||
[Analyze grammar]

paṃcavaktraḥ prasannātmā daśabāhustriśūladhṛk |
karpūragaurasusito bhasmoddhūlitavigrahaḥ || 26 ||
[Analyze grammar]

yugapacca tayā śaktyā sākaṃ kālasvarūpiṇā |
śivalokābhidhaṃ kṣetraṃ nirmitaṃ tena brahmaṇā || 27 ||
[Analyze grammar]

tadeva kāśiketyetatprocyate kṣetramuttamam |
paraṃ nirvāṇasaṃkhyānaṃ sarvopari virājitam || 28 ||
[Analyze grammar]

tābhyāṃ ca ramamāṇābhyāṃ ca tasminkṣetre manorame |
paramānaṃdarūpābhyāṃ paramānandarūpiṇī || 29 ||
[Analyze grammar]

mune pralayakālepi na tatkṣetraṃ kadācana |
vimuktaṃ hi śivābhyāṃ yadavimuktaṃ tato viduḥ || 30 ||
[Analyze grammar]

asyānandavanaṃ nāma purākāri pinākinā |
kṣetrasyānaṃdahetutvādavimuktamanaṃtaram || 31 ||
[Analyze grammar]

athānandavane tasmiñcchivayo ramamāṇayoḥ |
icchetyabhūtsurarṣe hi sṛjyaḥ kopyaparaḥ kila || 32 ||
[Analyze grammar]

yasminyasya mahābhāramāvāṃ svasvairacāriṇau |
nirvāṇadhāraṇaṃ kurvaḥ kevalaṃ kāśiśāyinau || 33 ||
[Analyze grammar]

sa eva sarvaṃ kurutāṃ sa eva paripātu ca |
sa eva saṃvṛṇotvaṃ te madanugrahatassadā || 34 ||
[Analyze grammar]

cetassamudramākuṃcya ciṃtākallolalolitam |
sattvaratnaṃ tamogrāhaṃ rajovidrumavallitam || 35 ||
[Analyze grammar]

yasya prasādāttiṣṭhāvassukhamānaṃdakānane |
parikṣiptamanovṛttau bahiściṃtāture sukham || 36 ||
[Analyze grammar]

saṃpradhāryyeti sa vibhustayā śaktyā pareśvaraḥ |
savye vyāpārayāṃcakre daśameṃ'gesudhāsavam || 37 ||
[Analyze grammar]

tataḥ pumānāvirāsīdekastrailokyasuṃdaraḥ |
śāṃtassattvaguṇodrikto gāṃbhīryyāmitasāgaraḥ || 38 ||
[Analyze grammar]

tathā ca kṣamayā yukto mune'labdhopamo 'bhavat |
indranīladyutiḥ śrīmānpuṇḍarīkottamekṣaṇaḥ || 39 ||
[Analyze grammar]

suvarṇakṛtibhṛcchreṣṭha dukūlayugalāvṛtaḥ |
lasatpracaṃḍadordaṇḍayugalohyaparājitaḥ || 40 ||
[Analyze grammar]

tatassa puruṣaśśaṃbhuṃ praṇamya parameśvaram |
nāmāni kuru me svāminvada karmaṃ jagāviti || 41 ||
[Analyze grammar]

tacchrutvā vacanamprāha śaṃkaraḥ prahasanprabhuḥ |
puruṣaṃ taṃ maheśāno vācā meghagabhīrayā || 42 ||
[Analyze grammar]

śiva uvāca |
viṣṇvitivyāpakatvātte nāma khyātaṃ bhaviṣyati |
bahūnyanyāni nāmāni bhaktasaukhyakarāṇi ha || 43 ||
[Analyze grammar]

tapaḥ kuru dṛḍho bhūtvā paramaṃ kāryasādhanam |
ityuktvā śvāsamārgeṇa dadau ca nigamaṃ tataḥ || 44 ||
[Analyze grammar]

tato'cyutaśśivaṃ natvā cakāra vipulaṃ tapaḥ |
aṃtarddhānaṃ gataśśaktyā salokaḥ parameśvaraḥ || 49 ||
[Analyze grammar]

divyaṃ dvādaśa sāhasraṃ varṣaṃ taptvāpi cācyutaḥ |
 na prāpa svābhilaṣitaṃ sarvadaṃ śaṃbhudarśanam || 46 ||
[Analyze grammar]

tattatsaṃśayamāpannaściṃtitaṃ hṛdi sādaram |
mayādya kiṃ prakartavyamiti viṣṇuśśivaṃ smaran || 47 ||
[Analyze grammar]

etasminnaṃtare vāṇī samutpannā śivācchubhā |
tapaḥ punaḥ prakarttavyaṃ saṃśayasyāpanuttaye || 48 ||
[Analyze grammar]

tatastena ca tacchrutvā tapastaptaṃ sudāruṇam |
bahukālaṃ tadā brahmadhyānamārgapareṇa hi || 49 ||
[Analyze grammar]

tatassa puruṣo viṣṇuḥ prabuddho dhyānamārgataḥ |
suprīto vismayaṃ prāptaḥ kiṃ yattava mahā iti || 50 ||
[Analyze grammar]

pariśramavatastasya viṣṇoḥ svāṅgebhya eva ca |
jaladhārā hi saṃyātā vividhāśśivamāyayā || 51 ||
[Analyze grammar]

abhivyāptaṃ ca sakalaṃ śūnyaṃ yattanmahāmune |
brahmarūpaṃ jalamabhūtsparśanātpāpanāśanam || 52 ||
[Analyze grammar]

tadā śrāṃtaśca puruṣo viṣṇustasmiñjale svayam |
suṣvāpa parama prīto bahukālaṃ vimohitaḥ || 53 ||
[Analyze grammar]

nārāyaṇeti nāmāpi tasyasīcchrutisaṃmatam |
nānyatkiṃcittadā hyāsītprākṛtaṃ puruṣaṃ vinā || 54 ||
[Analyze grammar]

etasminnantare kāle tattvānyāsanmahātmanaḥ |
tatprakāraṃ śṛṇu prājña gadato me mahāmate || 55 ||
[Analyze grammar]

prakṛteśca mahānāsīnmahataśca guṇāstrayaḥ |
ahaṃkārastato jātastrividho guṇabhedataḥ || 56 ||
[Analyze grammar]

tanmātrāśca tato jātaḥ pañcabhūtāni vai tatā |
tadaiva tānīndriyāṇi jñānakarmamayāni ca || 27 ||
[Analyze grammar]

tattvānāmiti saṃkhyānamuktaṃ te ṛṣisattama |
jaḍātmakañca tatsarvaṃ prakṛteḥ puruṣaṃ vinā || 58 ||
[Analyze grammar]

tattadaikīkṛtaṃ tattvaṃ caturviṃśatisaṃkhyakam |
śivecchayā gṛhītvā sa suṣvāpa brahmarūpake || 59 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ sṛṣṭivyākhyane prathamakhaṃḍe viṣṇūtpattivarṇano nāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 6

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: