Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
ityākarṇya vacaḥ sautaṃ procuste paramarṣayaḥ |
vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayādbhutam || 1 ||
[Analyze grammar]

iti śrutvā munīnāṃ sa vacanaṃ supraharṣitaḥ |
saṃsmarañchaṃkaraṃ sūtaḥ provāca munisattamān || 2 ||
[Analyze grammar]

sūta uvāca |
śṛṇvaṃtu ṛṣayaḥ sarve smṛtvā śivamanāmayam |
purāṇapravaṇaṃ śaivaṃ purāṇaṃ vedasārajam || 3 ||
[Analyze grammar]

yatra gītaṃ trikaṃ prītyā bhaktijñānavirāgakam || 4 ||
[Analyze grammar]

vedāṃtavedyaṃ sadvastu viśeṣeṇa pravarṇitam || 5 ||
[Analyze grammar]

sūta uvāca |
śṛṇvaṃtu ṛṣayaḥ sarve purāṇaṃ vedasārajam |
purā kālena mahatā kalpe'tīte punaḥpunaḥ || 6 ||
[Analyze grammar]

asminnupasthite kalpe pravṛtte sṛṣṭikarmaṇi |
munīnāṃ ṣaṭkulīnānāṃ bruvatāmitaretaram || 7 ||
[Analyze grammar]

idaṃ paramidaṃ neti vivādaḥ sumahānabhūt |
te'bhijagmurvidhātāraṃ brahmāṇaṃ praṣṭumavyayam || 8 ||
[Analyze grammar]

vāgbhirvinayagarbhābhiḥ sarve prāṃjalayo'bruvan |
tvaṃ hi sarvajagaddhātā sarvakāraṇakāraṇam || 9 ||
[Analyze grammar]

kaḥ pumānsarvatattvebhyaḥ purāṇaḥ parataḥ paraḥ |
brahmovāca |
yato vāco nivartaṃte aprāpya manasā saha || 10 ||
[Analyze grammar]

yasmātsarvamidaṃ brahmaviṣṇurudre draṃ pūrvakam |
sahabhūteṃdri yaiḥ sarvaiḥ prathamaṃ saṃprasūyate || 11 ||
[Analyze grammar]

eṣa devo mahādevaḥ sarvajño jagadīśvaraḥ |
ayaṃ tu parayā bhaktyā dṛśyate nā'nyathā kvacit || 12 ||
[Analyze grammar]

rudro harirharaścaiva tathānye ca sureśvarāḥ |
bhaktyā paramayā tasya nityaṃ darśanakāṃkṣiṇaḥ || 13 ||
[Analyze grammar]

bahunātra kimuktena śive bhaktyā vimucyate |
prasādāddevatābhaktiḥ prasādo bhaktisaṃbhavaḥ |
yathehāṃkurato bījaṃ bījato vā yathāṃkuraḥ || 14 ||
[Analyze grammar]

tasmādīśaprasādārthaṃ yūyaṃ gatvā bhuvaṃ dvijāḥ |
dīrghasatraṃ samākṛdhvaṃ yūyaṃ varṣasahasrakam || 15 ||
[Analyze grammar]

amuṣyaivādhvareśasya śivasyaiva prasādataḥ |
vedoktavidyāsāraṃ tu jñāyate sādhyasādhanaṃ || 16 ||
[Analyze grammar]

munaya ūcuḥ |
atha kiṃ paramaṃ sādhyaṃ kiṃvā tatsādhanaṃ param |
sādhakaḥ kīdṛśastatra tadidaṃ brūhi tattvataḥ || 17 ||
[Analyze grammar]

brahmovāca |
sādhyaṃ śivapadaprāptiḥ sādhanaṃ tasya sevanam |
sādhakastatprasādādyo'nityādiphalaniḥspṛhaḥ || 18 ||
[Analyze grammar]

karma kṛtvā tu vedoktaṃ tadarpitamahāphalam |
parameśapadaprāptaḥ sālokyādikramāttataḥ || 19 ||
[Analyze grammar]

tattadbhaktyanusāreṇa sarveṣāṃ paramaṃ phalam |
tatsādhanaṃ bahuvidhaṃ sākṣādīśena bodhitam || 20 ||
[Analyze grammar]

saṃkṣipya tatra vaḥ sāraṃ sādhanaṃ prabravīmyaham |
śrotreṇa śravaṇaṃ tasya vacasā kīrtanaṃ tathā || 21 ||
[Analyze grammar]

manasā mananaṃ tasya mahāsādhanamucyate |
śrotavyaḥ kīrtitavyaśca mantavyaśca maheśvaraḥ || 22 ||
[Analyze grammar]

iti śrutipramāṇaṃ naḥ sādhanenā'munā param |
sādhyaṃ vrajata sarvārthasādhanaikaparāyaṇāḥ || 23 ||
[Analyze grammar]

pratyakṣaṃ cakṣuṣā dṛṣṭvā tatra lokaḥ pravartate |
apratyakṣaṃ hi sarvatra jñātvā śrotreṇa ceṣṭate || 24 ||
[Analyze grammar]

tasmācchravaṇamevādau śrutvā gurumukhādbudhaḥ |
tataḥ saṃsādhayedanyatkīrtanaṃ mananaṃ sudhīḥ || 25 ||
[Analyze grammar]

kramānmananaparyaṃte sādhane'sminsusādhite |
śivayogo bhavettena sālokyādikramācchanaiḥ || 26 ||
[Analyze grammar]

sarvāṃgavyādhayaḥ paścātsarvānaṃdaśca līyate |
abhyāsātkleśametadvai paścādādyaṃtamaṃgalam || 27 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe |
tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 3

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: