Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 78: doṣaguṇanirūpaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha doṣaguṇanirūpaṇaṃ nāmāṣṭasaptatitamo'dhyāyaḥ |
atha varjyāni rūpāṇi brūmahe'rcādikarmasu |
yathoktaṃ śāstratattvajñairgobrāhmaṇāhitārthibhiḥ || 1 ||
[Analyze grammar]

aśāstrajñena ghaṭitaṃ śilpinā doṣasaṃyutam |
api mādhuryasampannaṃ grāhyaṃ śāstravedibhiḥ || 2 ||
[Analyze grammar]

aśliṣṭasandhiṃ vibhrāntāṃ vakrāṃ cāvanatāṃ tathā |
asthitāmunnatāṃ caiva kākajaṅghāṃ tathaiva ca || 3 ||
[Analyze grammar]

pratyaṅgahīnāṃ vikaṭāṃ madhye granthinatāṃ tathā |
īdṛśīṃ devatāṃ prājño hi tārthaṃ naiva kārayet || 4 ||
[Analyze grammar]

aśliṣṭasandhyā maraṇaṃ bhrāntayā sthānavibhramam |
vakrayā kalahaṃ vidyānnatayāmivasaḥ kṣayam || 5 ||
[Analyze grammar]

nityamasthitayā puṃsāmarthasya kṣayamādiśet |
bhayamunnatayā vidyāddhṛdro gaṃ ca na saṃśayaḥ || 6 ||
[Analyze grammar]

deśāntareṣu gamanaṃ satataṃ kākajaṅghayā |
pratyaṅgahīnayā nityaṃ bhartuḥ syādanapatyatā || 7 ||
[Analyze grammar]

vikaṭākārayā jñeyaṃ bhayaṃ dāruṇamardhayā |
adhomukhyā śirorogaṃ tathānayāpi ca || 8 ||
[Analyze grammar]

etairupetā doṣairyā varjayettāṃ prayatnataḥ |
anyairapi yutāṃ doṣairarcāṃ brūmo'tha samprati || 9 ||
[Analyze grammar]

udbaddhapiṇḍikā sāsisāsi svāmino duḥkhamāvahet |
kukṣiṣṭiprāya durbhikṣaṃ rogān kubjārcitā nṛṇām || 10 ||
[Analyze grammar]

pāśvahīnā tu bhavati rājyasyāśubhadarśanī |
śālāyāsanayā sthānaṃ strīśra pratimayā bhavet || 11 ||
[Analyze grammar]

āsanālayahīnāyāṃ bandhanaṃ sthānavicyutiḥ |
nānākāṣṭhasamāyuktā yā caivāyasapiṇḍitā || 12 ||
[Analyze grammar]

sandhibhiḥ pravisahiryā sānarthabhayadā bhavet |
sambandhākṛṣṭalohena trapuṇā vā kadācana || 13 ||
[Analyze grammar]

dāruṇā ca tathaivoktā pratimāyāstu śāstravedibhiḥ |
sandhayaścāpi kartavyāḥ suśliṣṭāḥ puṣṭimicchatā || 14 ||
[Analyze grammar]

arcanāma dharādhena śāstradṛṣṭavidhānataḥ |
badhnīyāttāmralohena suvarṇarajatena vā || 15 ||
[Analyze grammar]

kṛtena keṇunā cānyathā stusāmabadvāvarujāvahā |
tasmātsarvaprayatnena sthapatiḥ śāstrakovidaḥ || 16 ||
[Analyze grammar]

kuryādarcāṃ yathānyāyaṃ suvibhaktāṃ pramāṇataḥ |
na kṣatā nopadigāṃ ca na ca vivarjitā || 17 ||
[Analyze grammar]

na pratyaṅgaiḥ prahīnaṃ ca ghāṇapādairnakhādibhiḥ |
subibhaktāṃ yathotsedhāṃ prasannavadanāṃ śubhām || 18 ||
[Analyze grammar]

nigūḍhasandhikaraṇāṃ samāyatimṛjusthitām |
īdṛśāṃ rāṇāyedarghāṃ pramāṇaguṇasaṃyutām || 19 ||
[Analyze grammar]

samopacitamāṃsāṅgāḥ puruṣāḥ syuḥ samāsataḥ |
pramāṇalakṣaṇayutā vastraratnavibhūṣitaḥ || 20 ||
[Analyze grammar]

kṣānta guṇān parikalpya ca doṣajāta- |
marcāṃ yathoditaguṇāṃ vidadhītā matūnyā || śiṣyatvametya vividhamupāsate'nye |
taṃ śilpinaḥ kṛtaghyeyaśca muhuḥ stuvanti || 21 ||
[Analyze grammar]

iti mahārājādhirājaśrībhojadevaviracite samarāṅgaṇasūtradhāranāmni vāstuśāstre doṣaguṇādhyāyo nāmāṣṭasaptatitamaḥ |
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 78: doṣaguṇanirūpaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: