Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 61: pīṭhapañcaka-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha pīṭhapañcakalakṣaṇaṃ nāmaikaṣaṣṭitamo'dhyāyaḥ |
idānīṃ drā viḍān brūmaḥ prāsādāñśubhalakṣaṇān |
ekabhūmyādayaste syuryāvaddvādaśabhūmikāḥ || 1 ||
[Analyze grammar]

pīṭhānyapi ca kathyante teṣāṃ pañcaiva lakṣaṇaiḥ |
talacchandāśca pañcaiva teṣāṃ ye śubhalakṣaṇāḥ || 2 ||
[Analyze grammar]

pīṭhamādyaṃ bhavetteṣu pādabandhanamuttamam |
strībandhākhyaṃ dvitīyaṃ ca tṛtīyaṃ vedibandhanam || 3 ||
[Analyze grammar]

pratikramamiti proktaṃ caturthaṃ pīṭhamuttamam |
pañcamaṃ pīṭhamuddiṣṭaṃ nāmnā kṣurakabandhanam || 4 ||
[Analyze grammar]

etāni pañca pīṭhāni proktānīha samāsataḥ |
utsedhaṃ bhāgaviṃśatyā vibhajet pādabandhane || 5 ||
[Analyze grammar]

khurakaḥ pañcabhāgaḥ syāddvau bhāgau padmapatrikā |
bhāgikī kaṇikā kāryā tribhāgaṃ kumudaṃ bhavet || 6 ||
[Analyze grammar]

kaṇṭhastu bhāgenaikena kaṇa---śca dvibhāgikaḥ |
paṭṭikā bhāgamekaṃ syādbhāgikī padmapaṭṭikā || 7 ||
[Analyze grammar]

tribhāgikaṃ kapotaṃ ca kuryānnāsikayā saha |
bhāgamekaṃ bhaveccheda pādabandhākhyapīṭhake || 8 ||
[Analyze grammar]

padmapatryāḥ praveśaḥ syātkhurakādaṅguladvayam |
grāsaḥ ṣaḍaṅgulastasyāḥ kumudaṃ saptanirgamam || 9 ||
[Analyze grammar]

praveśamānaṃ tāvatsyādyāvadvicchedapaṭṭikā |
ṣaḍaṅgulapraveśaṃ ca cchedapaṭṭasya kārayet || 10 ||
[Analyze grammar]

samastatraṃ vidhātavyaṃ chedasya kaṇikasya ca |
nirgameṇa punastasmād dvyaṅgulā kaṇṭhapaṭṭikā || 11 ||
[Analyze grammar]

aṅgulatritayaṃ tasyāḥ padmapatrīvinirgamaḥ |
kāpottasya --- tasyā syādaṅgulatrayam || 12 ||
[Analyze grammar]

paṭṭikānāṃ samasūtracchedānāṃ ca saṃṣṭithaḥ |
pādabandho'yamākhyātaḥ śrībandhaḥ kathyate'dhunā || 13 ||
[Analyze grammar]

pīṭhacchedasya mānaṃ tu saptaviṃśatidhā bhajet |
tīḍavarticaturbhāga dvibhāgā padmapatrikā || 14 ||
[Analyze grammar]

kaṇikāṃ bhāgikāṃ kuryāt tribhāgaṃ kumudaṃ tataḥ |
chedamekaṃ padaṃ vidyādbhāgaṃ meḍatharāthaṃ tathā || 15 ||
[Analyze grammar]

makaraṃ bhāgamekaṃ ca bhāgaṃ makarapaṭṭikām |
chedamekaṃ padaṃ vidyātkaṇṭhamekaṃ padaṃ tathā || 16 ||
[Analyze grammar]

paṭṭikāṃ bhāgamekaṃ ca vedī bhāgaṃ tataḥ parā |
chedamekapadaṃ kuryāttataḥ kaṇṭhaṃ dvibhāgikam || 17 ||
[Analyze grammar]

paṭṭikā bhāgamekaṃ ca --- padmapatrikā |
kapotaṃ nālikāyuktaṃ vidadhīta padatrayam || 18 ||
[Analyze grammar]

chedaṃ ca bhāgikaṃ kuryātpīṭhe śrībandhanāmani |
śrībandho'yaṃ samākhyāto vedībandho'tha kathyate || 19 ||
[Analyze grammar]

bhāgairekānnaviṃśatyā pīṭhasyācchotiṃ bhajet |
nīḍavartiścaturbhāgā dvibhāgā padmapatrikā || 20 ||
[Analyze grammar]

kaṇikāṃ padikāṃ vidyātkumudaṃ tripadaṃ tathā |
kurvīta padikaṃ chedaṃ tadvanmeṇṭhastaraṃ budhaḥ || 21 ||
[Analyze grammar]

bhāgenaikena makaraṃ tathā makarapaṭṭikām |
chedaṃ padaṃ --- kaṇṭhaṃ bhāgikā padmapatrikā || 22 ||
[Analyze grammar]

kartavyā bhāgikīṃ kuryātkumudaṃ ca tribhāgikam |
chedamekapadaṃ vidyāttataḥ kaṇṭhaṃ dvibhāgikam || 23 ||
[Analyze grammar]

paṭṭikāṃ bhāgikīṃ kuryādbhāgikīṃ --- paṭṭikām |
dvibhāgo rasanāpaṭṭāśchādastu paṭṭiko bhavet || 24 ||
[Analyze grammar]

iti pratikramaṃ pīṭhaṃ kṣurabandho'dhunocyate |
vibhajedbhāgaviṃśatyā pīṭhocchrāyaṃ vicakṣaṇaḥ || 25 ||
[Analyze grammar]

nīravartiścaturbhāgā --- padmapatrikā |
kaṇikā bhāgamekaṃ syāddvibhāgaṃ kumudaṃ tataḥ || 26 ||
[Analyze grammar]

bhāgaṃ meḍathākṣepo makaro bhāgikastathā |
bhāgamekaṃ vidhātavyā tato makarapaṭṭikā || 27 ||
[Analyze grammar]

chedā makarapadaṃ kuryātkaṇṭhamekaṃ padaṃ tataḥ |
paṭṭikāṃ bhāgikīṃ vidyādbhāgikī padmapatrikā || 28 ||
[Analyze grammar]

kapotaṃ tripadaṃ kuryāttato nāsikayā saha |
chedaśca bhāgikaḥ kāryaḥ kṣurabandho'yamīritaḥ || 29 ||
[Analyze grammar]

pīṭhapañcakamityuktaṃ sūtritaṃ pūrvameva yat |
pīṭhādūrdhvaṃ tu vijñeyā prājñaiḥ khuravaraṇḍikā || 30 ||
[Analyze grammar]

santi cānyāni pīṭhāni lakṣmabhedādanekadhā |
teṣāṃ madhye prakṛṣṭatvādetatpañcakamīritam || 31 ||
[Analyze grammar]

prāsādānatha vakṣyāmastalacchandādanantaram |
tatra padmo mahāpadmo vardhamānastathāparaḥ || 32 ||
[Analyze grammar]

svastikaḥ sarvatobhadraḥ prāsādāḥ pañca kīrtitāḥ |
caturaśrīkṛte kṣetre karṇasūtraṃ prasārayet || 33 ||
[Analyze grammar]

karṇasyārdhaṃ tataḥ kṛtvā garbhādṛk bahirnayet |
tadagrayoḥ sūtrapātāt syādanyacaturaśrakam || 34 ||
[Analyze grammar]

kūṭaṃ kuryād dvibhāgena samastatrādvicakṣāṇaḥ |
sūkarānanasaṃsthānaṃ kurvīta salilāntaram || 35 ||
[Analyze grammar]

evaṃ sarveṣu kūṭeṣu salilāntaramiṣyate |
yadāyataṃ bhavetsūtracaturbhāgavibhājite || 36 ||
[Analyze grammar]

garbho dvibhāgikastena bhāgikā bhittirucyate |
garbhakarṇārdhamādāya koṇāstaṃ lāñchayetpunaḥ || 37 ||
[Analyze grammar]

aṣṭasṛ---madhye syādevaṃ --- bahiḥ |
evaṃ padmatalacchando vidhāṭavyo vicakṣaṇaiḥ || 38 ||
[Analyze grammar]

mahāpadmatalacchandamadhunā sampracakṣmahe |
pūrvaṃ yaḥ kīrtitaśchandaḥ sampātā sūtrayekṛtāḥ || 39 ||
[Analyze grammar]

teṣu saṃpādayed --- digvidigantare |
karṇārdhaṃ dāpayettatra bāhyabhāgavinirmitārgatam || 40 ||
[Analyze grammar]

---ṇḍīgreyyordiśormadhye lāñchanaṃ yadvyavasthitam |
nairṛtīyāmyayormadhye tasmāttatra prasārayet || 41 ||
[Analyze grammar]

nairṛtīyāmyayormadhyādvāyvambupadigantarau |
cāyvambupadiśormadhyādīśasomadigantare || 42 ||
[Analyze grammar]

tṛtīyāṃ --- kūṭasya jalāntaram |
kūṭayorubhayormadhye sūkarānanasannibham || 43 ||
[Analyze grammar]

mahāpadmatalacchandaḥ prokto'yaṃ rājapūjitaḥ |
idānīṃ vardhamānasya talacchando'bhidhīyate || 44 ||
[Analyze grammar]

caturaśraṃ bhajetpañcadaśadhā kṣetramāditaḥ |
kūṭaṃ dvibhāgikaṃ --- salilāntaram || 45 ||
[Analyze grammar]

pañjaraṃ sādha --- bhāgikaṃ salilāntaram |
caturbhāgā bhavecchālā dvividadhyā ca pañjare maḥ || 46 ||
[Analyze grammar]

ardhabhāgaṃ praveśastu śālāsvatra jalādhvanaḥ |
aṣṭāṅgulaviniṣkrānte bāhyataḥ śubhadarśane || 47 ||
[Analyze grammar]

bhāgapādaṃ praveśaḥ syātpañjarāntajalādhvanaḥ |
ardhabhāgaṃ praveśastu --- || 48 ||
[Analyze grammar]

jalāntaraṃ tṛtīyaṃ ca kartavyaṃ bhāgasammitam |
anantaraṃ prakurvīta pañjaraṃ sādhabhāgikam || 49 ||
[Analyze grammar]

bhāgamekaṃ talacchando yathāvadabhidhīyate |
caturaśraṃ samaṃ kṣetramaṣṭāviṃśatidhā bhajet || 50 ||
[Analyze grammar]

kuryātkūṭaṃ caturbhāgaṃ --- salilāntaram |
tribhāgaṃ pañjaraṃ tadvaddvibhāgaṃ salilāntaram || 51 ||
[Analyze grammar]

śālāṃ ṣaḍbhāgikīṃ kuryājjalamārgaṃ dvibhāgikam |
tribhāgaṃ pañjaraṃ bhūyaścandra śālāvibhūṣitam || 52 ||
[Analyze grammar]

punardvibhāgikaṃ kuryāccaturthaṃ salilāntaram |
vidadhīta caturbhāgaṃ rathakaṃ ca suśobhanam || 53 ||
[Analyze grammar]

evaṃ dikṣu samastāsu samairbhāgaiḥ prakalpayet |
caturbhāge tataḥ kṣetre garbhaṃ kuryāddvibhāgikam || 54 ||
[Analyze grammar]

svastike vardhamāne ca bhāgikyo bhittayaḥ smṛtāḥ |
svastiko'yaṃ talacchandaḥ kathito'timanoharaḥ || 55 ||
[Analyze grammar]

idānīṃ sarvatobhadra talacchando'bhidhīyate |
caturaśrīkṛte kṣetre garbhaṃ kuryāddvibhāgikam || 56 ||
[Analyze grammar]

kuryāttribhāgikaṃ kūṭaṃ jalamārgaṃ dvibhāgikam |
tribhāgikaṃ tataḥ kūṭaṃ toyamārgaṃ dvibhāgikam || 57 ||
[Analyze grammar]

śālāṣṭabhāgikī kuryājjalavartmadvibhāgikam |
bhūyastribhāgikaṃ kūṭaṃ dvibhāgaṃ salilāntaram || 58 ||
[Analyze grammar]

tribhāgikī ca rathikā bhaveddikṣu caturdaśa |
caturaśrīkṛte kṣetre aṣṭāviṃśatidhā bhajet || 59 ||
[Analyze grammar]

kuryāttribhāgikaṃ kūṭaṃ caturdhā pravibhājite |
bhāgikyo bhittayaḥ kāryāstathā garbho dvibhāgikaḥ || 60 ||
[Analyze grammar]

ityeṣa sarvatobhadra stalacchando vidhīyate |
ete proktā nirandhārāḥ sāndhārāṃstu pracakṣmahe || 61 ||
[Analyze grammar]

caturaśrīkṛtaṃ kṣetraṃ bhajeddvādaśabhiḥ padaiḥ |
caturbhāgo bhavedgarbho bhāgikyo bhittayaḥ smṛtāḥ || 62 ||
[Analyze grammar]

bhāgikāndhārikā tadvaddvibhāgā bāhyabhittayaḥ |
evamete talacchandāḥ padmādyāḥ parikīrtitāḥ || 63 ||
[Analyze grammar]

pīṭhānyuktānyevametāni pañca |
prāsādānāṃ nāmabhirlakṣaṇaiśca || pañcaproktā ye talacchandabhedā- |
stairvijñātaiḥ pūjyatāmeti loke || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 61: pīṭhapañcaka-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: