Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 57: mervādiviṃśikā

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha mervādiviṃśikā nāma saptapañcāśo'dhyāyaḥ |
athānyān kathayiṣyāmaḥ samāsātsūkṣmalakṣaṇān |
pañcāśatamihotkṛṣṭān prāsādāñśrīdharādikān || 1 ||
[Analyze grammar]

śrīdharo hemakūṭaśca subhadro ripukesarī |
puṣpo vijayabhadra śca śrīnivāsaḥ sudarśanaḥ || 2 ||
[Analyze grammar]

bhagavatyāḥ priyā hyete tathā kusumaśekharaḥ |
devasya śambhordayitaḥ prāsādaḥ surasundaraḥ || 3 ||
[Analyze grammar]

nandyāvartaśca pūrṇaśca siddhārthaḥ siravavardhanaḥ |
trailokyabhūṣaṇaśceti padmasu brahmaṇaḥ priyaḥ || 4 ||
[Analyze grammar]

pakṣabāhurviśālaśca tathānyaḥ kamalodbhavaḥ |
haṃsadhvaja iti khyātāḥ prāsādā brahmaṇaḥ priyāḥ || 5 ||
[Analyze grammar]

lakṣmīdharākṣaḥ prāsādo vastatau madhuvadviṣaḥ |
mahāvajro ratitanuḥ siddhakāmastathāparaḥ || 6 ||
[Analyze grammar]

pañcacāmarasaṃjñaśca nandighoṣākhya eva ca |
anukīrṇaḥ suprabhaśca surānando'tha harṣaṇaḥ || 7 ||
[Analyze grammar]

durdharo durjayaścaiva trikūṭo navaśekharaḥ |
puṇḍarīkaḥ sunābhaśca mahendraḥ śikhiśekharaḥ || 8 ||
[Analyze grammar]

varāṭhaḥ sumukhaḥ śuddhaścatvāriṃśāditīritāḥ |
miśrakāstu daśa proktā mithaḥ karmaprabhedataḥ || 9 ||
[Analyze grammar]

vijñeyo nandasaṃjñaśca mahāghoṣastathāparaḥ |
vṛddhirāmābhidhānaśca prāsādo'nyo vasundharaḥ || 10 ||
[Analyze grammar]

mudgako'tha bṛhacchālastathaiva ca sudhādharaḥ |
saṃvarākhyaḥ śukanibhastathā sarvāṅgasundaraḥ || 11 ||
[Analyze grammar]

pañcāśadevaṃ kathitā prāsādānāṃ yathākramam |
idānīṃ lakṣmato brūmaḥ śrīdharaṃ sarvakāmikam || 12 ||
[Analyze grammar]

vallabhaṃ sarvadevānāṃ puṇyānāṃ kāraṇaṃ param |
caturaśrīkṛte kṣetre caturviṃśatibhājite || 13 ||
[Analyze grammar]

dvādaśākhilakoṇeṣu karṇaśṛṅgāṇi yojayet |
vistāraṃ ca caturbhāgamekaikasya vinirdiśet || 14 ||
[Analyze grammar]

parasparaṃ ca niṣko'sā dvipado'tra vidhīyate |
dvyaṃśāni karṇibhadrā ṇi nirgamaścārdhabhāgikaḥ || 15 ||
[Analyze grammar]

karṇakarṇapadenyasyātpadārdhādheta vistṛtaḥ |
vārimagno vidhātavyo madhyagaḥ daśabhāgikam |
nirgamaśca tribhirbhāgaiḥ samasūtrasamāhitaḥ || 17 ||
[Analyze grammar]

dvipādā bāhyabhittistu dvipādā cāndhakārikā |
bhavecchatapadaḥ kando garbhaḥ ṣaḍviṃśadaṃśakaḥ || 18 ||
[Analyze grammar]

dvipadaḥ karṇakandaśca pratyaṅgaṃ padikaṃ smṛtam |
nirgataṃ cārdhabhāgena caturdikṣu vyavasthitam || 19 ||
[Analyze grammar]

bhāgena nirgatā kāryā śālā cāsya catuṣpadā |
abhyantaraṃ bāhyabhitteḥ kandasya ca tathā bahiḥ || 20 ||
[Analyze grammar]

ubhayorantaraṃ kāryaṃ vistārātpañcabhāgikam |
antarālaṃ ca kurvīta śṛṅgaṃ tacca catuṣpadam || 21 ||
[Analyze grammar]

vibhāgastādṛśo'sya syādbāhyaśṛṅgasya yādṛśaḥ |
bhittikandāntarāle ca kāryaṃ ṣaḍdārukaṃ budhaiḥ || 22 ||
[Analyze grammar]

itikātoraṇayutaṃ caturdikṣu manoramam |
purato maṇḍapaṃ kuryātsarvalakṣaṇasaṃyutam || 23 ||
[Analyze grammar]

bhāgaiḥ pañcāśatā kuryādasya mānamihordhvagam |
eṣāṃ madhye saviṃśatyā pravidheyāstulodayāḥ || 24 ||
[Analyze grammar]

teṣāṃ madhyeṃ'śakaiḥ ṣaḍbhirvedībandho vidhīyate |
navadhā bhājite tatra vedībandhe samaiḥ padaiḥ || 25 ||
[Analyze grammar]

kumbhaścatuṣpadastatra dvipadastu masūrakaḥ |
bhāgenāntarapatraṃ syānmekhalā dvipadāḥ smṛtāḥ || 26 ||
[Analyze grammar]

mūlabhāgāstu ye taiḥ syājjaṅghā daśabhirucchritāḥ |
dvipadā mekhalā proktā dvyaṃśe cāntarapatrake || 27 ||
[Analyze grammar]

adhastādūrdhvapakṣasya talapaṭṭasya copari |
ṣoḍaśāṃśā vidhātavyāstatraitat karma vārcayet || 28 ||
[Analyze grammar]

bhāgena rūpadhārā syātsārdhā sārdhā ca senakam |
vedī bhāgatrayotsedhā dvenāsanapaṭṭakaḥ || 29 ||
[Analyze grammar]

sordhvabhāgena kartavyamūrdhvacandrā valokanam |
āsanasyordhvataḥ stambhāḥ sārdhapañcapadāḥ smṛtāḥ || 30 ||
[Analyze grammar]

bhāgenocchālakaṃ kāryaṃ śīrṣaṃ sārdhapadonnatam |
paṭṭaḥ syāddvipadotsedhastripadaśchādyavistaraḥ || 31 ||
[Analyze grammar]

lambanaṃ tu tadardhena yathāśobhamathāpi vā |
ūrdhvanānataraḥ patrasya kakpyate'pyayathākramam |
koṇeṣu kūṭaḥ kartavyo vividhaiḥ karmasambhramaiḥ |
vistāraḥ syāccaturbhāgasteṣāṃ ṣaḍbhāga ucchrayaḥ || 33 ||
[Analyze grammar]

karṇā ghaṇṭāsamāyuktāḥ kūṭamānaṃ vidhīyate |
tatra mṛtyukramāt kuryādekaikaṃ tadūrdhvataḥ || 34 ||
[Analyze grammar]

teṣāṃ ca tulyatā kāryā vistārāducchrayādapi |
catvāra ekakarṇe syurevaṃ sarveṣu ṣoḍaśa || 35 ||
[Analyze grammar]

siṃhakarṇasya vistārāmānaṃ syādaṣṭabhāgikam |
ṣaḍbhāgastu tathotsedho rathikaiśca vibhūṣaṇam || 36 ||
[Analyze grammar]

guṇadvārasamāyuktaḥ śūrasenābhidhānakaḥ |
siṃhakarṇo vidhātavyaḥ sarvakarmasamākulaḥ || 37 ||
[Analyze grammar]

siṃhakarṇodayādūrdhvamuromañjarikā bhavet |
vistārādaṣṭabhāgāsāvucchrāyānnavabhāgikā || 38 ||
[Analyze grammar]

latāpañcakasaṃyuktā mañjarī syātsuśobhitā |
grīvā pādonabhāgā syādaṇḍakaṃ bhāgamucchritam || 39 ||
[Analyze grammar]

candri kā cārdhabhāgena kalaśaścaiva bhāgikaḥ |
kūṭamūrdhve dvitīyā syāduromañjarikā tathā || 40 ||
[Analyze grammar]

bhāgāttadvādaśavistīrṇā tu sārdhā na tridaśāvācchritā |
bhāgamekaṃ bhavedgrīvā sārdhabhāgena cāṇḍakam || 41 ||
[Analyze grammar]

kapariṃ cārdhabhāgena kalaśaśca dvibhāgikaḥ |
uraḥśikharakānyaṣṭau bhavantyevaṃ caturdaśam || 42 ||
[Analyze grammar]

dvitīyakūṭakasyordhve kartavyā mūlamañjarī |
bhāgaṣoḍaśavistārā padāṣṭādaśakodayaḥ || 43 ||
[Analyze grammar]

skandhamānaṃ hi sarveṣāṃ yathoktaṃ śatavāstuni |
grīvā sārdhapadāṃśā syādaṇḍakaṃ dvipadānvitam || 44 ||
[Analyze grammar]

kaṅkatīphalatulyāni kuryāt sarvāṇḍakāni ca |
dvipadaṃ caṇḍikāyugmaṃ kāryaṃ sāmalasārakam || 45 ||
[Analyze grammar]

tasyopari syātkalaśo vartulastripadocchritaḥ |
toraṇairmakaraiḥ patraiḥ sāgraiśca savarālakaiḥ || 46 ||
[Analyze grammar]

hastimuṇḍaiḥ samākīrṇamadharogaṇabhūṣitam |
īdṛśaṃ śrīdharaṃ kuryātsarvālaṅkārabhūṣitam || 47 ||
[Analyze grammar]

śrīdharaṃ kārayedyastu kirttyarthamapi mānavaḥ |
ihaiva labhate saukhyamamutrendra tvamāpnuyāt || 48 ||
[Analyze grammar]

bhogān bhuktvā pumān svargaṃ nīyate ca pare pade |
sarvapāpavinirmuktaḥ śāntaśca syānna saṃśayaḥ || 49 ||
[Analyze grammar]

śrīdharaḥ || hemakūṭamatha brūmaḥ śubhalakṣaṇasaṃyutam |
sarvavidyādharasthānamāśrayaḥ sa pinākinaḥ || 50 ||
[Analyze grammar]

caturaśrakṛte kṣetre ṣaḍviṃśatyaṃśabhājite |
tatra syuḥ ṣaḍpadāḥ karṇāḥ śālā dvādaśabhāgikāḥ || 51 ||
[Analyze grammar]

nirgatāśca tribhirbhāgairbhavantyetāścaturdiśam |
aṣṭabhāgāyatā bhūyo nirgamaśca tribhiḥ padaiḥ || 52 ||
[Analyze grammar]

catuḥstambhāścatuṣpārśvā dikṣu sarvāsvayaṃ vidhiḥ |
karṇaśālāntaraṃ kāryaṃ padenaikena vistṛtam || 53 ||
[Analyze grammar]

praviṣṭaṃ tatpadenaikaṃ tadevātra jalāntaram |
padena karṇe koṇaḥ syātpratyaṅge padavistṛte || 54 ||
[Analyze grammar]

nirgate cārdhabhāgena samamāne manorame |
dvipadā rathikā bhadre nirgatārdhapadena sā || 55 ||
[Analyze grammar]

catukarṇeṣu kartavyaṃ mānaṣemevaṃdhunu dhīmatā |
bāhyabhittestu vistārastripadaḥ parikīrtitaḥ || 56 ||
[Analyze grammar]

catuḥṣaṣṭipado garbhastadbhittistripadā bhavet |
tripadaṃ karṇamānaṃ syādvārimārgeṇa samyutam || 57 ||
[Analyze grammar]

padārdhaṃ vārimārgaḥ syātpadamasya praveśakaḥ |
śālāṣṭapadavistīrṇā bhāgārdhena vinirgatā || 58 ||
[Analyze grammar]

caturbhāgāyatā bhadraṃ punarbhāgārdhanirgatam |
talanyāsau hemakūṭe vibhaktapadaniścayāt || 59 ||
[Analyze grammar]

asyāgre maṇḍapaṃ kuryānmahāntaṃ guṇapūjitam |
ūrdhvaṃ hemakūṭasya dviguṇaṃ syātkalādhikam || 60 ||
[Analyze grammar]

adhastādāsanaṃ tasya saptabhāgasamucchritam |
bhāgenaikena khurake na madhye pūrvamānayoḥ || 61 ||
[Analyze grammar]

ata ūrdhvaṃ punarbrūmaḥ pādamānamanukramāt |
saptabhāgonnataṃ kuryādvedībandhe suśobhanam || 62 ||
[Analyze grammar]

tasyārdhaṃ kummakasyārdhaṃ bhāgena kalaśonnatiḥ |
padādhenāntaraṃ patraṃ yathāśobhaṃ vidhīyate || 63 ||
[Analyze grammar]

sārdhaṃ padaṃ punaḥ proktā kapotālī suśobhanā |
daśabhāgocchritā jaṅghā kartavyātisulakṣaṇā || 64 ||
[Analyze grammar]

asyopari vidhātavyaṃ bharaṇai dvipadocchritam |
mekhalāntarapatre tu vidhīyete padatraye || 65 ||
[Analyze grammar]

adhastānmekhalāyāstu khurakasya tathopari |
ekonaviṃśatiṃ bhāgānantaraṃ saṃpracakṣate || 66 ||
[Analyze grammar]

karmapramāṇametasya pṛthaṅmadhye'bhidhīyate |
dvipadaṃ rājāsenaṃ syādvedā---catuṣpadā || 67 ||
[Analyze grammar]

bhavatyāsanapaṭṭasya kalpanā bhāgamānataḥ |
sārdhaṃ bhāgadvayaṃ kāryamūrdhvaṃ candrā valokanam || 68 ||
[Analyze grammar]

stambhānāsanapaṭṭārdhena yuñjyādaṣṭabhāgikān |
bharaṇastambhaśīrṣe ca pratyekaṃ padake smṛte || 69 ||
[Analyze grammar]

dvipadaścārdhapaṭṭaḥ syācchādyakena suśobhitaḥ |
tripadaṃ chādyakaṃ tatra vistāreṇa prakīrtitam || 70 ||
[Analyze grammar]

etanmānaṃ samākhyātamalindeṣu caturdiśam |
ūrdhvamantarapatrasya kathayāmo yathākramam || 71 ||
[Analyze grammar]

ṣaṭpade karṇavistārā saptāṃśā karṇamañjarī |
grīvāmardhapadaṃ kuryātpadamekaṃ tathāṇḍakam || 72 ||
[Analyze grammar]

ardhāṃśā candri kā ca syādekāṃśaḥ kalaśocchrayaḥ |
asyoromañjarī kāryā vistāreṇa catuṣpadā || 73 ||
[Analyze grammar]

grīvāṇḍake vidhātavyaṃ bhāgenārdhena kumbhakaḥ |
siṃhakarṇastu kartavyo dvipado'syaiva madhyataḥ || 74 ||
[Analyze grammar]

itthaṃ pañcāṇḍakāḥ karṇe hemakūṭeṣu kīritāḥ |
aṣṭāṃśavistṛtaṃ kuryādudayena ca ṣaṭpadam || 75 ||
[Analyze grammar]

alindasyordhvabhāgastaṃ siṃhakarṇaṃ manoramam |
siṃhakarṇe dvibhāgstho dvādaśāṃśakavistṛtām || 76 ||
[Analyze grammar]

uromañjarikāṃ kuryāt trayodaśapadocchritām |
saptāṃśavistṛtaḥ skandho grīvā ca padamucchritā || 77 ||
[Analyze grammar]

aṇḍakaṃ sārdhabhāgena candri kādhapadā smṛtā |
ākāśaliṅgaṃ kurvīta dvipadaṃ sumanoramam || 78 ||
[Analyze grammar]

vistāro mūlamañjaryā bhāgaviṃśatisaṃmitaḥ |
ucchāyo'syaikaviṃśatyā skandho dvādaśabhāgikaḥ || 79 ||
[Analyze grammar]

pañcabhaumastu kartavyo yathā cāruḥ sa jāyate |
prathamā bhūmikā tatra pañcabhāgā vidhīyate || 80 ||
[Analyze grammar]

parā parārdhabhāgena nyūnā nyūnā vidhīyate |
skandhamānaṃ vidhātavyaṃ padenaikena connatam || 81 ||
[Analyze grammar]

vibhajya daśadhā kuryāllatāḥ pañcātisundarīḥ |
hemakūṭasya karṇeṣu pratyaṅge narakinnarāḥ || 82 ||
[Analyze grammar]

manye tilakakūṭāśca kartavyāstu nirantarāḥ |
īdṛśī mañjarīheme vidheyā kūṭanirgatā || 83 ||
[Analyze grammar]

grīvā sārdhapadā prokto vistārādaṣṭabhāgikā |
aṇḍakaṃ dvipadotsedhamekādaśapadāyatam || 84 ||
[Analyze grammar]

daṇḍikā sādhabhāgo ccāvistārā navabhāgikā |
tripadaḥ kalaśaḥ kāryo vistāreṇocchrayeṇa ca || 85 ||
[Analyze grammar]

evaṃvidhaṃ vidhatte yo hemakūṭaṃ manoramam |
sa krīḍati pumānsvarge yāvatkrīḍā pinākinaḥ || 86 ||
[Analyze grammar]

hemakūṭaḥ |
subhadrā khyamatha brūmaḥ prāsādaṃ bhadra bhadra kam |
subhadro 'yamataḥ prokto bhadre bhadre yato'nvitaḥ || 87 ||
[Analyze grammar]

caturaśrīkṛte kṣetre caturdaśavibhājite |
garbhaḥ ṣoḍaśabhirbhāgaiḥ skandaḥ ṣaṭpadavistṛtaḥ || 88 ||
[Analyze grammar]

bhittiḥ syātpadaviṃśatyā tatra kandasamāḥ sṛtāḥ |
karṇāḥ pratyaṅgakonyeṣāṃ pratyekaṃ padavistarāt || 89 ||
[Analyze grammar]

dvyaṃśo madhyagavistāra ubhayornirgataḥ padam |
dvyaṃśaḥ sarasi vistāra ākrāntapadanirgamaiḥ || 90 ||
[Analyze grammar]

dvipadā bāhyabhittiḥ syādvistāreṇa suśobhitā |
catuṣpadāyataḥ karṇo bhadraṃ tasya dvibhāgikam || 91 ||
[Analyze grammar]

nirgamo'syārdhabhāgena syādevaṃ sundaraṃ kṛm |
karṇe koṇāsu padikā dikṣu sarvāsu śobhanāḥ || 92 ||
[Analyze grammar]

nigūḍhavistaraḥ kāryaḥ sārdhaṃ pañcapadonmitaḥ |
dvipado nirgamastatra sarvadikṣu vidhīyate || 93 ||
[Analyze grammar]

salilāntarakaṃ kuryādantare karṇabhadra yoḥ |
praviṣṭaṃ padamānena padapādena vistṛtam || 94 ||
[Analyze grammar]

ūrdhvamānamathaitasya yathāvadabhidhīyate |
rājapīṭhaṃ vidhātavyaṃ bhāgārdhenātisundaram || 95 ||
[Analyze grammar]

ūrdhvabhāgena khurakapīṭhaṃ syāccaturaṃśakam |
dvipadaḥ kumbhakotsedhaḥ pādonaṃ somasūrakam || 96 ||
[Analyze grammar]

bhāgārdhenāntaraṃ patraṃ pādonāṃśena mekhalāḥ |
ṣaḍbhāgamucchritā jaṅghā bhāgena grāsapaṭṭikāḥ || 97 ||
[Analyze grammar]

mekhalāntarapatre ca pratyekaṃ padake smṛte |
paṭṭādadharakhurādūrdhvaṃ bhāgā saikāṃ daśāntaram || 98 ||
[Analyze grammar]

rājāsanaṃ padaṃ proktamutsedhaṃ nātiśobhanam |
ardhenātyadhike kārye dve pade vedikocchrayaḥ || 99 ||
[Analyze grammar]

padārdhamāsanaṃ kāryaṃ dvyaṃśaṃ candrā valokanam |
ūrdhvamāsanapaṭṭasya stambhaḥ pañcapadānvitaḥ || 100 ||
[Analyze grammar]

pañcapadānvitaḥ || bharaṇaṃ stambhaśīrṣaṃ ca padena syātsamucchritam |
chādyakenāvṛtaṃ kuryātpadenaikena paṭṭakam || 101 ||
[Analyze grammar]

dvipadasthaḥ praśchādya vistāraḥ padenaikena lambanam |
ūrdhvamantarapatrasya kathāyāmo yathāsthitam || 102 ||
[Analyze grammar]

catuṣpadeṣu karṇeṣu ye karṇāḥ padikāḥ sthitāḥ |
teṣu ṣikharakāḥ kāryā vistārocchrāyataḥ padam || 103 ||
[Analyze grammar]

kalaśonaṃ tathā grīvā padārdhena samucchritā |
dvipadaḥ siṃhakarṇastu vistārocchrāyataḥ samaḥ || 104 ||
[Analyze grammar]

śikhiro'dha vidhātavyā tripadī karṇamañjarī |
ūrdhvaṃ ca tripadā sa syāddvipadā skandhavistṛtiḥ || 105 ||
[Analyze grammar]

sārchabhāgena kartavyaṃ sagrīvaṃ kalaśāṇḍakam |
siṃhaprāsādavatkarṇā vidheyāḥ śubhalakṣaṇāḥ || 106 ||
[Analyze grammar]

mūlamānena vistīrṇā nirgūḍhasyopari sthitāḥ |
dvitīyaśca tṛtīyaśca tadūrdhvaṃ ca samucchritaḥ || 107 ||
[Analyze grammar]

karṇasthakalaśādūrdhvaṃ kartavyā mūlamañjarī |
vistāro daśabhāgāṃśānucchrāyo dvādaśāṃśakaḥ || 108 ||
[Analyze grammar]

latābhiḥ pañcabhiryuktā vicitraiścāpi karmabhiḥ |
ṣaṭpado'sya smṛtaḥ skandho grīvā cāsya catuṣpadā || 109 ||
[Analyze grammar]

vistāreṇa samākhyātā pādonaṃ padamucchritā |
aṇḍakāṃ sāṅghribhāgena ṣaḍbhāgavistṛtam || 110 ||
[Analyze grammar]

pādonaṃ candri kābhāgaṃ kalaśaśca dvibhāgikaḥ |
prāsādaṃ ye subhadrā khyaṃ kārayanti sulakṣaṇam || 111 ||
[Analyze grammar]

kalpakoṭisahasrāṇi bhadraṃ teṣāṃ śivāgrataḥ |
subhadraḥ || sarvapāpakṣayakarastriṣu lokeṣu kīrtitaḥ || 112 ||
[Analyze grammar]

ripukesarisaṃjño'yaṃ prāsādaḥ parikīrtyate |
caturaśrīkṛte kṣetre bhāgaviṃśatibhājite || 113 ||
[Analyze grammar]

dvipadā bāhyabhittiḥ syānmadhyabhittiśca tāvatā |
bhramaṇī dvipadā kāryā vistārātsarvadigratāḥ || 114 ||
[Analyze grammar]

garbho'ṣṭavistṛtaḥ karṇaḥ kandasārdhabhāgikaḥ |
caturbhāgāyataṃ bhadraṃ kuryādbhāgena nirgatam || 115 ||
[Analyze grammar]

rathako'sau samuddiṣṭo vidhātavyaścaturdiśam |
pārśvayośca pratirathau kāryau sārdhapadāyatau || 116 ||
[Analyze grammar]

padārdhena viniṣkrāntau --- vividheṣvapi |
karṇāyāmaścaturbhāgo dvipadaṃ karṇabhadra kam || 117 ||
[Analyze grammar]

padārdhena viniṣkrāntaṃ bāhyakarṇe vyavasthitam |
pada pādena vistīrṇaṃ praviṣṭaṃ padamātrakam || 118 ||
[Analyze grammar]

kāryaṃ jalāntaraṃ madhye karṇasya tilakasya ca |
dvyaṃśastilakavistāraḥ padenaikena nirgamaḥ || 119 ||
[Analyze grammar]

suvarṇitāḥ syustilakā bhadra koṇavyavasthitāḥ |
aṣṭabhāgaṃ bhavedbhadraṃ padatrayavinirgatam || 120 ||
[Analyze grammar]

catasṛṣvapi taddikṣu kartavyaṃ stambhabhūṣitam |
ūrdhvamānamatha brūmaḥ pratipatraṃ sukhāvaham || 121 ||
[Analyze grammar]

ūrdhvapramāṇaṃ dviguṇaṃ kartavyaṃ dvikalādhikam |
bhāgairekonaviṃśatyā madhye kāryastalodayaḥ || 122 ||
[Analyze grammar]

ebhyo madhyādvidhātavyā vedībandhāḥ suśobhanāḥ |
dvipadaḥ kumbhakaḥ sārdhaṃ padaṃ tu kalaśo bhavet || 123 ||
[Analyze grammar]

mekhalāntarapatre tu kārye sārdhapadonnate |
navabhāgonnatā jaṅghā dvipadā rūpapaṭṭikā || 124 ||
[Analyze grammar]

mekhalāntarapatre tu vidadhīta padadvayam |
madhyaṃ syāt ṣoḍaśapadaṃ khurake'sya ca || 125 ||
[Analyze grammar]

rājasenā tathā vedī tadvadāsanapaṭṭakam |
padaiḥ pañcabhiretānin vidadhyādūrdhvamānataḥ || 126 ||
[Analyze grammar]

candrā valokanaṃ kuryāddvipadaṃ bhāgamānataḥ |
uparyāsanapaṭṭasya stambhaḥ syātsaptabhāgikaḥ || 127 ||
[Analyze grammar]

bharaṇaṃ stambhaśīrṣaṃ ca dvipadaṃ cordhvamānataḥ |
dvipadaḥ paṭṭapiṇḍaḥ syāttripadaśchādyavistaraḥ || 128 ||
[Analyze grammar]

ūrdhvamantarapatrasya sāmprataṃ parikīrtyate |
catuṣpadaḥ karṇaśṛṅgamāyāmocchrāyataḥ --- || 129 ||
[Analyze grammar]

grīvāṇḍakaṃ ca bhāgena candri kārdhapadena ca |
kalaśaścārdhabhāgena kartavyo'tra na saṃśayaḥ || 130 ||
[Analyze grammar]

asyordhvataḥ prakartavyā dvitīyā karṇamañjarī |
tripadāyāmavistārā grīvāṇḍakalaśā padam || 131 ||
[Analyze grammar]

bhadra karṇāśrite dvyaṃśo vistārastilake smṛtaḥ |
ucchrayastripadastasya dvitīyaḥ syāttadūrdhvataḥ || 132 ||
[Analyze grammar]

sārdhadvipada ucchrāyo vistāro dvipadaḥ smṛtaḥ |
saptabhāgonnataṃ tadvadvistārādaṣṭabhāgikam || 133 ||
[Analyze grammar]

siṃhakarṇau prakurvīta susūtramānapūrvakam |
uromañjarikā kāryā dvitīyā tilakordhvataḥ || 134 ||
[Analyze grammar]

ardhabhāgāyatā mūle navabhāgamitocchrayā |
tasyāstu skandhavistāro bhāgaiḥ syādardhapañcamaiḥ || 135 ||
[Analyze grammar]

grīvārdhabhāgamutsedhādbhāgenāmūlasārakam |
candri kā cārdhabhāgena kalaśo bhāgamucchritaḥ || 136 ||
[Analyze grammar]

dvitīyā karṇaśṛṅgasya syādūrdhve mūlamañjarī |
bhāgādvādaśavistārā kalayābhyadhikordhvataḥ || 137 ||
[Analyze grammar]

skandhaḥsaptapadaśa prokto grīvā bhāgasamuchitā |
aṇḍasya dvyaṃśa utsedho vistāraḥ saptabhāgikaḥ || 138 ||
[Analyze grammar]

candri kaikena bhāgena kalaśastu dvibhāgikaḥ |
talānāgarikā kāryānātyantaktanānyat karmātra yojayet |
jesmin vijayamicchanti bhogān suvipulānapi |
sarvapāpapraṇāśaṃ ca kāryo vā ripukesarī || 140 ||
[Analyze grammar]

ripukesarī |
idānīṃ preṣakaṃ nāma prāsādamabhidadhmahe |
nirmitaṃ dhanadasyārthe pūrvaṃ viśvakarmaṇā || 141 ||
[Analyze grammar]

caturaśrīkṛte kṣetre caturdaśavibhājite |
vibhajyastripadākīrṇaṃ catvāro'pi vidigratāḥ || 142 ||
[Analyze grammar]

karṇamakarṇagarbhādya sūtraṃ tena samāni ca |
raktāni dattvā sūtrāṇi tadagradvitayaḥ smṛtāḥ || 143 ||
[Analyze grammar]

sūtreṇa caturaḥ karṇān diksthānutpātayet tataḥ |
catvāro'nye punaḥ karṇāḥ saṃsiddhāḥ sarvameva hi || 144 ||
[Analyze grammar]

evamaṣṭadalā karṇān vṛttānevaṃ prakalpayet |
bhāgapraveśavistāraṃ karṇānte ca jalāntaram || 145 ||
[Analyze grammar]

śālā syāt ṣaḍpadāyāmā tripado'syāśca nirgamaḥ |
dvipadā bāhyabhittiḥ syāt ṣaḍpadā kandavistṛtiḥ || 146 ||
[Analyze grammar]

kandagarbhasthitaṃ tantraṃ bhrāmayetkarṇakaṃvata |
utpadyate tato vṛttaṃ samasūtraṃ suśobhanam || 147 ||
[Analyze grammar]

kurvīta tasya madhye tu kandaṃ ṣoḍaśapatrakam |
bhittikandāntarāle yaccheṣaṃ syāddhamantikā || 148 ||
[Analyze grammar]

puṣpakasya talanyāsaḥ pañcapuṣpākṛtirbhavat |
idānīmūrdhvamasyaiva kathyate mānapūrvakam || 149 ||
[Analyze grammar]

ekonatriṃśadanyūrdhvaṃ sā syuḥ padān pūrvaṃ yathākramam |
ato bahirvidhātavyaḥ pīṭhabandhaḥ padatrayam || 150 ||
[Analyze grammar]

jayo kumbhaḥ sapādāṃśaḥ pādonaḥ syānmasūrakaḥ |
ardhenāntarapatraṃ syātkapotālī ca tatsamā || 151 ||
[Analyze grammar]

mālā vidyādharī kāyā puṣpahastairalaṅkṛtā |
padadvādaśakotsedhaḥ syāttulodayaḥ || 152 ||
[Analyze grammar]

asya madhye vidhātavyo vedībandhastribhāgikaḥ |
padādhaṃ khurakaṃ kuryādbhāgenaikena kumbhakam || 153 ||
[Analyze grammar]

masūrakaṃ padārdhena mekhalā padamānataḥ |
ṣaḍbhāgamucchritā jaṅghā puṣpake parikīrtitā || 154 ||
[Analyze grammar]

varālagrāsamakaraiḥ puṣpavidyādharairapi |
sūkṣmakarṇasamā karṇā cāsya jaṅghā vidhīyate || 155 ||
[Analyze grammar]

bhāgenaikena bharaṇaṃ bhāgenaikena paṭṭikā |
mekhalāntarapatraṃ ca bhāgenaikena cocchritam || 156 ||
[Analyze grammar]

ūrdhvatastalapaṭṭasya paṭṭasyordhvasya mastakam |
bhāgaikādaśakā tāvadvidheyā karṇacarcitā || 157 ||
[Analyze grammar]

bhāgena rājasenaṃ syāddvibhāgo vedikocchritāḥ |
bhavedāsanapaṭṭaśca bhāgārdhena samunnataḥ || 158 ||
[Analyze grammar]

candrā valokanaṃ kuryādbhāgikaṃ tryaṃśalambitam |
āsanasyordhvataḥ kuryātstambhaṃ pañcapadaṃ śubham || 159 ||
[Analyze grammar]

hīragrahaṇakaṃ śīrṣaṃ dvayaṃ sārdhaikabhāgataḥ |
gulāpaṭṭaśca bhāgena mallakādyaṃ dvibhāgikam || 160 ||
[Analyze grammar]

bhāgena lambitaṃ tatsyātsusṛṣṭaṃ sumanoramam |
etasyoparibhāgena kartavyā chedapaṭṭikā || 161 ||
[Analyze grammar]

padenaikena cāsyordhvaṃ kapotālyantaracchade |
bhāgaṣaṭkena vistīrṇe pañcabhāgasamunnataṃ || 162 ||
[Analyze grammar]

śūrasenaṃ prakurvīta madhyavartālitoraṇam |
varālagrāsamakarairvarāhagajasuṇḍakaiḥ || 163 ||
[Analyze grammar]

evamādibhirākīrṇamalidasyoparisthitam |
koṇaṃ kuryātpuṣpakūṭaṃ puṣpakarmanirantaram || 164 ||
[Analyze grammar]

catasro bhūmayo'sya syutāśca nyūnāḥ puraḥ puraḥ |
prathamā bhūmikā --- syātparā parā || 165 ||
[Analyze grammar]

ādyasya koṇakūṭasya vistārastripadaḥ smṛtaḥ |
pareṣāṃ punareṣaṃ syātkramādūno'ṅghriṇāṅghriṇā || 166 ||
[Analyze grammar]

bāhyātparasparaṃ kṣepamaṃśenāṃśena yojayet |
madhye latāsya kartavyā bhāgaṣaṭkena vistṛtā || 167 ||
[Analyze grammar]

skandhe dvipadavistārāṃ vidadhyānmadhyamañjarīm |
ṣaḍguṇaṃ sūtramādāya latārekhāṃ samālikhet || 168 ||
[Analyze grammar]

ālekhaṃ ca tataḥ kuryātsuśuddhaṃ bhāgasundaram |
bhāgena vedikotsedhaḥ ṣaḍbhāgaḥ skandhavistaraiḥ || 169 ||
[Analyze grammar]

bhāgenaikena ca grīvā dvābhyāṃ sāmalasārakam |
viśālapadmasadṛśaṃ vidheyaṃ padmaśīrṣakam || 170 ||
[Analyze grammar]

candri kā padmapatrābhā dvayametatpadocchritam |
tryaṃśaḥ syātkalaśormṛtyā janakairavakuḍmalaḥ || 171 ||
[Analyze grammar]

evaṃvidhaṃ vidhatte yaḥ puṣpakaṃ sumanoramam |
tuṣyettasya dhanādhīśaḥ śubhairyāti vrajecca saḥ || 172 ||
[Analyze grammar]

puṣpakaḥ || brūmo vijayabhadra sya subhadra sya ca lakṣaṇam |
vallabhaḥ ṣaṇmukhasyāyaṃ bahupuṇyavidhāyakaḥ || 173 ||
[Analyze grammar]

caturaśrīkṛte kṣetre sāṣṭaviṃśatibhājite |
kuryādaṣṭapadaṃ karṇabhadraṃ vāsya catuṣpadam || 174 ||
[Analyze grammar]

padenaikena niryātaṃ sarvakoṇeṣvayaṃ vidhiḥ |
udakāntarakaṃ kāryaṃ padakḷptaṃ padāyatam || 175 ||
[Analyze grammar]

daśabhāgāyataṃ bhadraṃ kāryaṃ tripadanirgatam |
dikṣu vidheyaḥ syānmukhato mukhamaṇḍapaḥ || 176 ||
[Analyze grammar]

tripadā bāhyato bhittistripadā cāndhakārikā |
madhye prāsādamānaṃ tu kartavyaṃ ṣoḍaśāṃśakam || 177 ||
[Analyze grammar]

karṇā catuṣpadā kande bhadrā ṇyeṣāṃ padadvayam |
niṣkrāntāni padena syuḥ kandakarṇāśritāni hi || 178 ||
[Analyze grammar]

ṣaṭpadaṃ madhyamaṅgaṃ syāddvipadaścāsya nirgamaḥ |
karṇaśālāntaraṃ yatsyāt vidhīyate || 179 ||
[Analyze grammar]

dvipadā kandabhittiḥ syādgarbho dvādaśabhāgikaḥ |
ūrdhvamānamiha proktaṃ dviguṇaṃ dvikalādhikam || 180 ||
[Analyze grammar]

caturviṃśatibhāgānte tulocchrāyasya madhyataḥ |
ūrdhvamānaṃ tu yatproktaṃ grīvāṇḍādyaṃ tato bahiḥ || 181 ||
[Analyze grammar]

kāryaṃ tulodayaṃ syāṃca vedībandhaoṃ'śasaptakam |
tribhāgaṃ kumbhakaḥ sūtraṃ sārdhabhāgo masūrakaḥ || 182 ||
[Analyze grammar]

bhāgenāntarapatraṃ syātsārdhabhāgena mekhalā |
jaṅghā dvādaśabhirbhāgairdvyaṃśā vā galapaṭṭikā || 183 ||
[Analyze grammar]

andhārikā ca bhāgārdhaṃ sārdhabhāgā varaṇḍikā |
bhāgenāntarapatraṃ syādrū pakarmasamākulam || 184 ||
[Analyze grammar]

ūrdhvādhaḥpaṭṭayormadhye bhāgo bhāgaikaviṃśatiḥ |
ato madhyādvidhātavyaṃ dvipadaṃ rājasenakam || 185 ||
[Analyze grammar]

vedī catuṣpadā proktā bhāgenāsanapaṭṭakaḥ |
padadvayena sārdhena kāryaṃ candrā valokanam || 186 ||
[Analyze grammar]

navabhāgochritaḥ stambhaḥ patrakarmasamākulaḥ |
bhāgenaikena bharaṇaṃ śīrṣakaṃ ca dvibhāgikam || 187 ||
[Analyze grammar]

ucchālakamubhau bhāgau hāragrahaṇamāsikam |
dvyaṃśā paṭṭocchritirbhāgacatuṣkā bāhyavistṛtiḥ || 188 ||
[Analyze grammar]

dvyaṃśāsyālambanordhve tu rūpakaṃ caka paṭṭikāḥ |
sā ca bhāgatrayeṇa syātsuśliṣṭā sādhucitritā || 189 ||
[Analyze grammar]

karṇakarṇeṣu śṛṅgāṇāṃ vistṛtirdvipadā bhavet |
ūrdhvamānaṃ tribhāgaṃ syādgrīvāṇḍakalaśaiḥ sahaḥ || 190 ||
[Analyze grammar]

madhye catuṣpadā karmāduromañjarikā bhavet |
ucchrāyaḥ ṣaṭpadastasyā grīvāṇḍaṃ dvipadocchritam || 191 ||
[Analyze grammar]

bhāgena kalaśotsedhaḥ syādevaṃ karṇanirmitaḥ |
karṇā --- piṇḍikā kāryā bhadra deśe tathocchritaḥ || 192 ||
[Analyze grammar]

kartavyaḥ saptabhirbhāgaiḥ siṃhakarṇaḥ sucarcitaḥ |
karṇadvaye tathā śṛṅge tayorūrdhvaṃ caturdiśam || 193 ||
[Analyze grammar]

uromañjarikāyāmādudayā daśa pañca ca |
tasyāścāṣṭapadaḥ kando grīvā bhāgasamunnatā || 194 ||
[Analyze grammar]

dvibhāgamaṇḍakaṃ kāryaṃ candri kā padamucchritā |
tripadāḥ kalaśāsteṣāṃ madhyagāntaramañjarī || 195 ||
[Analyze grammar]

talā pañcakasaṃyuktā caraṭakriyayānvitā |
bhāgaviṃśativistīrṇā kartavyā mūlamañjarī || 196 ||
[Analyze grammar]

dvāviṃśatisamutsedhā skandho dvādaśabhāgikaḥ |
madhyā latā sū rasenakarmarūpasamākulā || 197 ||
[Analyze grammar]

grīvā sārdhapadotsedhā kāryā dvipadamaṇḍakam |
bhāgena caṇḍikāṃ kuryātkalaśaṃ tu catuṣpadam || 198 ||
[Analyze grammar]

ekonatriṃśadaṇḍo'yaṃ prāsādaḥ śubhalakṣaṇaḥ |
ṣaṭpadaṃ pīṭhamākhyātaṃ caritaṃ pūrvakarmavat || 199 ||
[Analyze grammar]

ārogyaṃ putralābhaśca bhavedvijayakāriṇām |
teṣāṃ tuṣyati ṣaḍvakro bhaktyā ye vidadhatyamum || 200 ||
[Analyze grammar]

vijayabhadraḥ || adhunā śrīnivāsākhyaḥ prāsādaḥ samyagucyate |
tṛptyarthameva kriyate jayaśrīstatra tiṣṭhati || 201 ||
[Analyze grammar]

caturaśrīkṛte kṣetre bhakte'ṣṭādaśabhiḥ padaiḥ |
andhārikā ca bhitteśca pade dve dve yathākramam || 202 ||
[Analyze grammar]

garbhaśca ṣaṭpadaḥ kāryaḥ śrīnivāsasya sundaraḥ |
kande syurdvipadāḥ karṇā bhāgena salilāntaram || 203 ||
[Analyze grammar]

bhadraṃ catuṣpadaṃ kāryaṃ padenaikena nirgatam |
bāhyāḥ syustripadāḥ karṇā bhadrai śca dvipadairyutāḥ || 204 ||
[Analyze grammar]

bhadraṃ caturthakarṇeṣu padenaikena nirgatam |
koṇakoṇāśca kartavyāḥ padasyārdhaṃ samāyatāḥ || 205 ||
[Analyze grammar]

padenāmbudharaḥ kāryaḥ praveśādvistṛterapi |
vistārāt ṣaṭpadaṃ bhadraṃ padadvitayanirgamam || 206 ||
[Analyze grammar]

nīrasyālāntare kāryā tilakā dvyaṃśavistṛtāḥ |
padenaikena niṣkrāntāḥ śobhitāścārukarmaṇā || 207 ||
[Analyze grammar]

ūrdhvamānamatha brūmaḥ śrīnivāse yathākramam |
khurakasyocchritiḥ pīṭhe pādonaṃ padamiṣyate || 208 ||
[Analyze grammar]

kuryātsapādonāṃśena jāḍyakumbha samucchritam |
bhāgenāntarapatre tu bhāgenaikena mekhalām || 209 ||
[Analyze grammar]

pīṭhotsedhaścaturbhāgaḥ śrīnivāse bhavediti |
vedībandhasya khurako bhāgārdhena samunnataḥ || 210 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 57: mervādiviṃśikā

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: