Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 37: kīlakasūtrapāta

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha kīlakasūtrapāto nāma saptatriṃśo'dhyāyaḥ |
varṇānāṃ yāni dārūṇi kīlakāryaṃ niyojayet |
idānīṃ tāni vakṣyāmi śreyaḥkīrttihitāya ca || 1 ||
[Analyze grammar]

khadirodumbarāśvatthaśālaśākadhavārjunāḥ |
añjanaḥ kadarāśokatiniśāruṇacandanāḥ || 2 ||
[Analyze grammar]

śirīṣasarjanyagrodhaveṇavaḥ kīlakarmaṇi |
punnāmāno drumāḥ śastāḥ strīnāmāno vigarhitāḥ || 3 ||
[Analyze grammar]

aśvatthaḥ khadiraścaitau viprāṇāṃ vṛddhikārakau |
raktacandanaveṇūtthakīlau kṣatrasya pūjitau || 4 ||
[Analyze grammar]

śākaśca khadiraśceti sāmantānāṃ hitāvimau |
kīlau śālaśirīṣotthau vaiśyānāṃ kīrtitau śubhau || 5 ||
[Analyze grammar]

śūdra jāṭestu tiniśadhavārjunasamudbhavāḥ |
vaiśyaveśmasu saubhāgyakārye ca syuraśokajāḥ || 6 ||
[Analyze grammar]

nyagrodho vaṇijāṃ dhāmni bhūmikarmaṇyudumbaraḥ |
mahāmātraśvavaidyānāṃ kīlāḥ sarjārjunā gṛhe || 7 ||
[Analyze grammar]

viprāṇāṃ sarvavarṇotthāḥ kṣatriyāṇāṃ trivarṇajāḥ |
varṇadvayoktā vaiśyānāṃ śūdrā ṇāṃ svānulomataḥ || 8 ||
[Analyze grammar]

pratilomā na kartavyāḥ kīlakā bhūtimicchatā |
pramāṇānyatha kīlānāṃ nigadyante pṛthakpṛthak || 9 ||
[Analyze grammar]

dvātriṃśadaṅgulāḥ kīlā viprāṇāṃ syuḥ śubhāvahāḥ |
kṣatriyāṇāṃ punaścāṣṭāviṃśatyaṅgulasammitāḥ || 10 ||
[Analyze grammar]

caturviṃśatyaṅgulāśca vaiśyānāṃ śubhadāyinaḥ |
viṃśatyādyaṅgulaiḥ kīlāḥ śūdra jātestu te hitāḥ || 11 ||
[Analyze grammar]

ṣaḍaṅgulaparīṇāhāḥ sarveṣvete śubhāvahāḥ |
brāhmaṇakṣātriyaviśāṃ vedāṣṭāśraṣaḍaśrayaḥ || 12 ||
[Analyze grammar]

ṣaḍaśrayastu śūdra sya prakṛtestu yadṛcchayā |
dārbhamauñjaurṇakārpāsaṃ viprādīnāṃ yathākramam || 13 ||
[Analyze grammar]

ardhaparvaparīṇāhaṃ dṛḍhaṃ sūtraṃ tu vartitam |
alābhe svasya sūtrasya proktādanyatamaṃ budhaḥ || 14 ||
[Analyze grammar]

gṛhṇīyātsūtramanye tu gṛhṇīyuḥ svecchayaiva te |
itthaṃ saṃbhṛtya sambhārān gṛhabhartā śubhe'hani || 15 ||
[Analyze grammar]

śuklapakṣe śuciḥ snātaḥ sthapatiśca sitāmbaraḥ |
gṛhasthānanimittāttu devasthānāni lakṣayet || 16 ||
[Analyze grammar]

kusumākṣatamayyaśca kartavyā gṛhadevatāḥ |
ādau sthānāni śaṅkūnāṃ parīkṣeta samantataḥ || 17 ||
[Analyze grammar]

teṣu sarveṣu kartavyamarcanaṃ tu yathāvidhi |
gṛhasya madhye siktvā tu nirūpya brahmaṇaḥ pade || 18 ||
[Analyze grammar]

gomayena samāliptāṃ kuryādvedīṃ sulakṣaṇām |
caturaśrāṃ caturdvārāmakṣataiḥ supratiṣṭhitām || 19 ||
[Analyze grammar]

tasyā madhye pratiṣṭhāpyaḥ kumbho haimo'tha rājataḥ |
tāmrako mṛnmayo vāpi pūrvālābhe paraḥ paraḥ || 20 ||
[Analyze grammar]

akālamūlaḥ so'vyaṅgo jalapūrṇaḥ svalaṅkṛtaḥ |
maṇiratnapravālaiśca svarṇarūpyeṇa garbhitaḥ || 21 ||
[Analyze grammar]

pratiṣṭhāpyākṣataiḥ puṣpaphalabījasamanvitaḥ |
śvetena candanenainaṃ carcayitvā samantataḥ || 22 ||
[Analyze grammar]

tasyopariṣṭād vinyasyet kṣīravṛkṣasya pallavam |
sugandhinātha dhūpena dhūpayitvā caturdiśam || 23 ||
[Analyze grammar]

veṣṭayedahatenainaṃ śuklavastreṇa sarvataḥ |
vāsumadhye yato brahmā kumbharūpaṃ sa tiṣṭhati || 24 ||
[Analyze grammar]

kumbhasyottarabhāge tu kīlakān sthāpayedbudhaḥ |
kīlānaṣṭau parīkṣeta sthāpayecca yathāvidhi || 25 ||
[Analyze grammar]

śvetacandanaliptāṃstāñśvetapuṣpairvibhūṣayet |
sālaktakān surabhiṇā dhūpena ca sudhūpitān || 26 ||
[Analyze grammar]

ūrṇāmayena sūtreṇa trivarṇenābhiveṣṭayet |
madhusarpirdadhikṣīrairmūlabhāgeṣu lepayet || 27 ||
[Analyze grammar]

arcayetparaśuṃ sūtramaṣṭhīlādīni sarvataḥ |
athopakaraṇānyatra dhūpapuṣpākṣatādibhiḥ || 28 ||
[Analyze grammar]

tataḥ pūrvottare vāstorbhāge saptārciṣaḥ pade |
gomayena samālipte kuśāstaraṇamāsthitaḥ || 29 ||
[Analyze grammar]

agnikāryaṃ prakurvīta purodhāḥ śāntimeva ca |
sāṃvatsaraḥ śuciḥ snātaḥ kṛtasnānaḥ samāhitaḥ || 30 ||
[Analyze grammar]

śaṅkunā sādhayellagnaṃ samyak tadghaṭikāthavā |
rātrilagnaṃ tu nakṣatrairmadhyāstodayasaṃśritaiḥ || 31 ||
[Analyze grammar]

evaṃ saṃsādhayellagnaṃ yadīcchetsiddhimātmanaḥ |
pūjayā tuṣṭikāriṇyā pūjayecca purohitam || 32 ||
[Analyze grammar]

abhyarcite yatastasmin brahmā bhavati pūjitaḥ |
sāṃvatsarasya kartavyā tataḥ pūjā yathāvidhi || 33 ||
[Analyze grammar]

sāṃvatsare'rcite yasmātpūjitaḥ syādbṛhaspatiḥ |
sthapatiṃ pūjayetpaścāttvaṣṭṝtuṣṭicikīrṣayā || 34 ||
[Analyze grammar]

tadadhīnaṃ yataḥ karma śubhaṃ vā yadi vāśubham |
śvetacandanadigdhāṃstāñśvetapuṣpaiśca pūjitān || 35 ||
[Analyze grammar]

sadaśairahatairvastrairaṅgulīyaiḥ prapūjayet |
parikarmakarā ye ca tān yathāśakti pūjayet || 36 ||
[Analyze grammar]

hemnā vastrādidānaiśca vāgbhirvā paritoṣayet |
yathā sumanasaste syustathā kartavyamādarāt || 37 ||
[Analyze grammar]

tataḥ sthapatirācamya balikarma samācaret |
sūtrapāte baliṃ dhīmān sārvabhautikamācaret || 38 ||
[Analyze grammar]

tasyālābhe baliḥ kāryo yo bhavetso'bhidhīyate |
vidadhīta carūñśvetaraktapītāsitānpṛthak || 39 ||
[Analyze grammar]

pāyasaṃ kṛsaraṃ kṣīraṃ niṣpāvāñśvetamodanam |
pāvikādadhirūpāṃśca palalollāpikāghṛtam || 40 ||
[Analyze grammar]

dadhyodanaṃ ca saṃmiśraṃ devatābhyo nivedayet |
tilairghṛtena sahitairdevamagniṃ ca pūjayet || 41 ||
[Analyze grammar]

tataśca pāyasaṃ dadhnā brahmasthāne nivedayet |
tataścānukrameṇaiva devatābhyo baliṃ haret || 42 ||
[Analyze grammar]

balikarma yathānyāyaṃ kṛtvā ca dvijavācanam |
svaśākhīyāñśucīn prājñān pūjayeddakṣiṇāphalaiḥ || 43 ||
[Analyze grammar]

oṅkārasvastipuṇyāhairgītavāditranisvanaiḥ |
tato vipraiḥ saha svāmī kuryāttasya pradakṣiṇam || 44 ||
[Analyze grammar]

akṣatān prathamaṃ kumbhe dāpayitvā dvijottamaiḥ |
tato dakṣiṇapūrveṇa gatvā puṇyāhavācakaiḥ || 45 ||
[Analyze grammar]

ahatāmbarasaṃvītaḥ śuciḥ sthapatirāsane |
niṣadya prāṅmukhaḥ śaṅkuṃ dhṛtvā dakṣiṇapāṇinā || 46 ||
[Analyze grammar]

paścādādāya vāmena pratiṣṭhāpya ca bhūtale |
mantrānabhūñjapan vīro hanyāt paraśunā tataḥ || 47 ||
[Analyze grammar]

viśantu te talaṃ nāgā lokapālāstathaiva ca |
pratiṣṭhantu gṛhaṃ cāsminnāyurbalakaraṃ bhavet || 48 ||
[Analyze grammar]

prahārānsusthirānaṣṭau dadyātkīlasya mūrdhani |
hanyamāne tataḥ kīle nimittānyupalakṣayet || 49 ||
[Analyze grammar]

goviprarathanāgāḍhyāḥ kanyā nṛpavarastriyaḥ |
śaṅkhadundubhivaṃśānāṃ tathā gītasya ca dhvaniḥ || 50 ||
[Analyze grammar]

āvirbhavati yadyasmin hanyamāne prabhustadā |
satataṃ sukhamāpnoti śāntyaiśvaryaiśca vardhate || 51 ||
[Analyze grammar]

hataṃ kṣutaṃ vipannaṃ vā niṣedhaḥ sūtrakīlayoḥ |
pāṣaṇḍināṃ ca sarveṣāṃ darśanaṃ na sukhāvaham || 52 ||
[Analyze grammar]

dṛṣṭvā śubhanimittāni tataḥ śaṅkuṃ niveśayet |
hanyamāno yadā kīlo viśedbhūmau śanaiḥ śanaiḥ || 53 ||
[Analyze grammar]

karmasiddhibhavet tatra gṛhaṃ ratnaparicchadam |
hanyamāno'pi na viśeddharitrīṃ kīlako yadā || 54 ||
[Analyze grammar]

na tatra karmasiddhiḥ syādanimittaṃ ca lakṣayet |
ekenāpi prahāreṇa yatra kīlo viśenmahīm || 55 ||
[Analyze grammar]

na siddhiṃ yāti tatraukaḥ kṛtaṃ vā nopabhujyate |
āyasyāṣṭhīlayā hanyānna kāṣṭhena kathañcana || 56 ||
[Analyze grammar]

kāṣṭhena tāḍitaḥ kīlo vahnidoṣakaro bhavet |
aśmanā yadi tāḍyeta tadā vyādhiṃ prayacchati || 57 ||
[Analyze grammar]

aindrīṃ prati nataḥ kīlo dhanasammānakārakaḥ |
āgneyyāṃ praṇate kīle bhavatyagnibhayaṃ mahat || 58 ||
[Analyze grammar]

yāmyāyāṃ maraṇaṃ rājñāṃ diśi rākṣasato bhayam |
dhananāśastu vāruṇyāṃ vāyavyāṃ rogato bhayam || 59 ||
[Analyze grammar]

saumyaṃ saumyānate rājaprasādāyeśato gataḥ |
kīlake kūrcake jāte putrapautrānvayairgṛhe || 60 ||
[Analyze grammar]

paramāmṛddhimāpnoti dhanadhānyaiśca vardhate |
hanyamāno yadā yatnātkīlaḥ kaścidapi sphuṭet || 61 ||
[Analyze grammar]

nāśaṃ vidyāt tasya patnyā jyeṣṭhasya tanayasya vā |
yadi bhajyeta kīlaḥ svāt svāmino jāyate vadhaḥ || 72 ||
[Analyze grammar]

yadā kīlaḥ pateddhastād bhraṃśaḥ syāt sthapatestadā |
hastabhraṣṭaśca sa bhavedaṣṭhīle hastavicyute || 63 ||
[Analyze grammar]

sukhena hanyamānaścetkīlaḥ svastho na jāyate |
aṣṭau prahārānaparāṃstasya dadyāttadā punaḥ || 64 ||
[Analyze grammar]

sraggandhadhūpopahāraiḥ kuryācca pariṣecanam |
idaṃ sāma mahāpuṇyaṃ paricintya samāsataḥ || 65 ||
[Analyze grammar]

traiśokaṃ tu japedvidvān yāvacchaṅkvabhiṣecanam |
gatvātha nairṛtīmāśāṃ tataḥ śaṅkuṃ niveśayet || 66 ||
[Analyze grammar]

ūrṇāyavena sāmnāsya samyak snapanamācaret |
vāyordiśaṃ tato gatvā tatra śaṅkuṃ niveśayet || 67 ||
[Analyze grammar]

abhiṣekaṃ mahāratnasāmnā tasya samācaret |
athaiśānīṃ diśaṃ gatvā śaṅkuṃ tasyāṃ niveśayet || 68 ||
[Analyze grammar]

bhāgreṇa sāmnā kurvīta prāgvattasyābhiṣecanam |
tato'nu sūtraṃ badhnīyātsavyaṃ dviguṇaveṣṭitam || 69 ||
[Analyze grammar]

pradakṣiṇaṃ prasāryaitaduktaḥ śaṅkukramo yathā |
madhyamānaṃ yadā sūtraṃ śaṅkuḥ kimapi muñcati || 70 ||
[Analyze grammar]

tadā putravadhaṃ vidyācchinnaṃ svasvāmimṛtyave |
tasmādyatnaḥ prakartavyo yāvatsūtraṃ prasāryate || 71 ||
[Analyze grammar]

caturṇāmapi bāhūnāṃ poṣaṃ chinnaṃ na duṣyati |
sūtraṃ prasārya vitareccarūnpūrvaṃ prakalpitān || 72 ||
[Analyze grammar]

sveṣu sveṣu tataḥ sthāneṣvanena vidhinā budhaḥ |
śaṅkusthāneṣu dātavyāḥ sitādyāścaravaḥ kramāt || 73 ||
[Analyze grammar]

prāgdakṣiṇasyā vidiśo mantraṃ cemaṃ hṛdā japet |
mārutānāṃ ca sarveṣāṃ mānavānāṃ tathaiva ca || 74 ||
[Analyze grammar]

baliṃ teṣu prayacchāmi mantreṇa parimantritam |
raktaṃ balimupādāya nairṛtyabhimukhastathā || 75 ||
[Analyze grammar]

nairṛtyadhipatiścaiva nairṛtyāṃ ye ca rākṣasāḥ |
baliṃ teṣu prayacchāmi raktamodanamuttamam || 76 ||
[Analyze grammar]

kṛṣṇaṃ balimupādāya gatvā ca diśamānilīm |
namaste nāgarājāya ye cānye taṃ samāśritāḥ || 77 ||
[Analyze grammar]

baliṃ teṣu prayacchāmi kṛṣṇamodanamuttamam |
balimuddhṛtya hāridra maiśānīmāśrayan diśam || 78 ||
[Analyze grammar]

namo rudre ṣeu sarveṣu ye cānye tānsamāśritāḥ |
prayacchāmi valiṃ teṣāṃ hāridrau danamuttamam || 79 ||
[Analyze grammar]

evametānbalīn sarvān yathāvatpratipādayet |
tataḥ kumbhodakaṃ puṇyaṃ sāmnā divyena mantrayet || 80 ||
[Analyze grammar]

vāmadevyena kurvīta prokṣāṇaṃ tena vāstunaḥ |
drumā viprādīnāmiti nigaditāḥ śaṅkughaṭane |
phalaṃ yacchaṅkośca sphuṭamiha nimittāni bahuśaḥ |
tathā sūtrātāne vidhiranu ca mantraiḥ pratidiśaṃ |
baliḥ kīleṣūktastridaśaparitoṣāya vidhivat || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 37: kīlakasūtrapāta

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: