Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 37: kīlakasūtrapāta

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha kīlakasūtrapāto nāma saptatriṃśo'dhyāyaḥ |
varṇānāṃ yāni dārūṇi kīlakāryaṃ niyojayet |
idānīṃ tāni vakṣyāmi śreyaḥkīrttihitāya ca || 1 ||
[Analyze grammar]

khadirodumbarāśvatthaśālaśākadhavārjunāḥ |
añjanaḥ kadarāśokatiniśāruṇacandanāḥ || 2 ||
[Analyze grammar]

śirīṣasarjanyagrodhaveṇavaḥ kīlakarmaṇi |
punnāmāno drumāḥ śastāḥ strīnāmāno vigarhitāḥ || 3 ||
[Analyze grammar]

aśvatthaḥ khadiraścaitau viprāṇāṃ vṛddhikārakau |
raktacandanaveṇūtthakīlau kṣatrasya pūjitau || 4 ||
[Analyze grammar]

śākaśca khadiraśceti sāmantānāṃ hitāvimau |
kīlau śālaśirīṣotthau vaiśyānāṃ kīrtitau śubhau || 5 ||
[Analyze grammar]

śūdra jāṭestu tiniśadhavārjunasamudbhavāḥ |
vaiśyaveśmasu saubhāgyakārye ca syuraśokajāḥ || 6 ||
[Analyze grammar]

nyagrodho vaṇijāṃ dhāmni bhūmikarmaṇyudumbaraḥ |
mahāmātraśvavaidyānāṃ kīlāḥ sarjārjunā gṛhe || 7 ||
[Analyze grammar]

viprāṇāṃ sarvavarṇotthāḥ kṣatriyāṇāṃ trivarṇajāḥ |
varṇadvayoktā vaiśyānāṃ śūdrā ṇāṃ svānulomataḥ || 8 ||
[Analyze grammar]

pratilomā na kartavyāḥ kīlakā bhūtimicchatā |
pramāṇānyatha kīlānāṃ nigadyante pṛthakpṛthak || 9 ||
[Analyze grammar]

dvātriṃśadaṅgulāḥ kīlā viprāṇāṃ syuḥ śubhāvahāḥ |
kṣatriyāṇāṃ punaścāṣṭāviṃśatyaṅgulasammitāḥ || 10 ||
[Analyze grammar]

caturviṃśatyaṅgulāśca vaiśyānāṃ śubhadāyinaḥ |
viṃśatyādyaṅgulaiḥ kīlāḥ śūdra jātestu te hitāḥ || 11 ||
[Analyze grammar]

ṣaḍaṅgulaparīṇāhāḥ sarveṣvete śubhāvahāḥ |
brāhmaṇakṣātriyaviśāṃ vedāṣṭāśraṣaḍaśrayaḥ || 12 ||
[Analyze grammar]

ṣaḍaśrayastu śūdra sya prakṛtestu yadṛcchayā |
dārbhamauñjaurṇakārpāsaṃ viprādīnāṃ yathākramam || 13 ||
[Analyze grammar]

ardhaparvaparīṇāhaṃ dṛḍhaṃ sūtraṃ tu vartitam |
alābhe svasya sūtrasya proktādanyatamaṃ budhaḥ || 14 ||
[Analyze grammar]

gṛhṇīyātsūtramanye tu gṛhṇīyuḥ svecchayaiva te |
itthaṃ saṃbhṛtya sambhārān gṛhabhartā śubhe'hani || 15 ||
[Analyze grammar]

śuklapakṣe śuciḥ snātaḥ sthapatiśca sitāmbaraḥ |
gṛhasthānanimittāttu devasthānāni lakṣayet || 16 ||
[Analyze grammar]

kusumākṣatamayyaśca kartavyā gṛhadevatāḥ |
ādau sthānāni śaṅkūnāṃ parīkṣeta samantataḥ || 17 ||
[Analyze grammar]

teṣu sarveṣu kartavyamarcanaṃ tu yathāvidhi |
gṛhasya madhye siktvā tu nirūpya brahmaṇaḥ pade || 18 ||
[Analyze grammar]

gomayena samāliptāṃ kuryādvedīṃ sulakṣaṇām |
caturaśrāṃ caturdvārāmakṣataiḥ supratiṣṭhitām || 19 ||
[Analyze grammar]

tasyā madhye pratiṣṭhāpyaḥ kumbho haimo'tha rājataḥ |
tāmrako mṛnmayo vāpi pūrvālābhe paraḥ paraḥ || 20 ||
[Analyze grammar]

akālamūlaḥ so'vyaṅgo jalapūrṇaḥ svalaṅkṛtaḥ |
maṇiratnapravālaiśca svarṇarūpyeṇa garbhitaḥ || 21 ||
[Analyze grammar]

pratiṣṭhāpyākṣataiḥ puṣpaphalabījasamanvitaḥ |
śvetena candanenainaṃ carcayitvā samantataḥ || 22 ||
[Analyze grammar]

tasyopariṣṭād vinyasyet kṣīravṛkṣasya pallavam |
sugandhinātha dhūpena dhūpayitvā caturdiśam || 23 ||
[Analyze grammar]

veṣṭayedahatenainaṃ śuklavastreṇa sarvataḥ |
vāsumadhye yato brahmā kumbharūpaṃ sa tiṣṭhati || 24 ||
[Analyze grammar]

kumbhasyottarabhāge tu kīlakān sthāpayedbudhaḥ |
kīlānaṣṭau parīkṣeta sthāpayecca yathāvidhi || 25 ||
[Analyze grammar]

śvetacandanaliptāṃstāñśvetapuṣpairvibhūṣayet |
sālaktakān surabhiṇā dhūpena ca sudhūpitān || 26 ||
[Analyze grammar]

ūrṇāmayena sūtreṇa trivarṇenābhiveṣṭayet |
madhusarpirdadhikṣīrairmūlabhāgeṣu lepayet || 27 ||
[Analyze grammar]

arcayetparaśuṃ sūtramaṣṭhīlādīni sarvataḥ |
athopakaraṇānyatra dhūpapuṣpākṣatādibhiḥ || 28 ||
[Analyze grammar]

tataḥ pūrvottare vāstorbhāge saptārciṣaḥ pade |
gomayena samālipte kuśāstaraṇamāsthitaḥ || 29 ||
[Analyze grammar]

agnikāryaṃ prakurvīta purodhāḥ śāntimeva ca |
sāṃvatsaraḥ śuciḥ snātaḥ kṛtasnānaḥ samāhitaḥ || 30 ||
[Analyze grammar]

śaṅkunā sādhayellagnaṃ samyak tadghaṭikāthavā |
rātrilagnaṃ tu nakṣatrairmadhyāstodayasaṃśritaiḥ || 31 ||
[Analyze grammar]

evaṃ saṃsādhayellagnaṃ yadīcchetsiddhimātmanaḥ |
pūjayā tuṣṭikāriṇyā pūjayecca purohitam || 32 ||
[Analyze grammar]

abhyarcite yatastasmin brahmā bhavati pūjitaḥ |
sāṃvatsarasya kartavyā tataḥ pūjā yathāvidhi || 33 ||
[Analyze grammar]

sāṃvatsare'rcite yasmātpūjitaḥ syādbṛhaspatiḥ |
sthapatiṃ pūjayetpaścāttvaṣṭṝtuṣṭicikīrṣayā || 34 ||
[Analyze grammar]

tadadhīnaṃ yataḥ karma śubhaṃ vā yadi vāśubham |
śvetacandanadigdhāṃstāñśvetapuṣpaiśca pūjitān || 35 ||
[Analyze grammar]

sadaśairahatairvastrairaṅgulīyaiḥ prapūjayet |
parikarmakarā ye ca tān yathāśakti pūjayet || 36 ||
[Analyze grammar]

hemnā vastrādidānaiśca vāgbhirvā paritoṣayet |
yathā sumanasaste syustathā kartavyamādarāt || 37 ||
[Analyze grammar]

tataḥ sthapatirācamya balikarma samācaret |
sūtrapāte baliṃ dhīmān sārvabhautikamācaret || 38 ||
[Analyze grammar]

tasyālābhe baliḥ kāryo yo bhavetso'bhidhīyate |
vidadhīta carūñśvetaraktapītāsitānpṛthak || 39 ||
[Analyze grammar]

pāyasaṃ kṛsaraṃ kṣīraṃ niṣpāvāñśvetamodanam |
pāvikādadhirūpāṃśca palalollāpikāghṛtam || 40 ||
[Analyze grammar]

dadhyodanaṃ ca saṃmiśraṃ devatābhyo nivedayet |
tilairghṛtena sahitairdevamagniṃ ca pūjayet || 41 ||
[Analyze grammar]

tataśca pāyasaṃ dadhnā brahmasthāne nivedayet |
tataścānukrameṇaiva devatābhyo baliṃ haret || 42 ||
[Analyze grammar]

balikarma yathānyāyaṃ kṛtvā ca dvijavācanam |
svaśākhīyāñśucīn prājñān pūjayeddakṣiṇāphalaiḥ || 43 ||
[Analyze grammar]

oṅkārasvastipuṇyāhairgītavāditranisvanaiḥ |
tato vipraiḥ saha svāmī kuryāttasya pradakṣiṇam || 44 ||
[Analyze grammar]

akṣatān prathamaṃ kumbhe dāpayitvā dvijottamaiḥ |
tato dakṣiṇapūrveṇa gatvā puṇyāhavācakaiḥ || 45 ||
[Analyze grammar]

ahatāmbarasaṃvītaḥ śuciḥ sthapatirāsane |
niṣadya prāṅmukhaḥ śaṅkuṃ dhṛtvā dakṣiṇapāṇinā || 46 ||
[Analyze grammar]

paścādādāya vāmena pratiṣṭhāpya ca bhūtale |
mantrānabhūñjapan vīro hanyāt paraśunā tataḥ || 47 ||
[Analyze grammar]

viśantu te talaṃ nāgā lokapālāstathaiva ca |
pratiṣṭhantu gṛhaṃ cāsminnāyurbalakaraṃ bhavet || 48 ||
[Analyze grammar]

prahārānsusthirānaṣṭau dadyātkīlasya mūrdhani |
hanyamāne tataḥ kīle nimittānyupalakṣayet || 49 ||
[Analyze grammar]

goviprarathanāgāḍhyāḥ kanyā nṛpavarastriyaḥ |
śaṅkhadundubhivaṃśānāṃ tathā gītasya ca dhvaniḥ || 50 ||
[Analyze grammar]

āvirbhavati yadyasmin hanyamāne prabhustadā |
satataṃ sukhamāpnoti śāntyaiśvaryaiśca vardhate || 51 ||
[Analyze grammar]

hataṃ kṣutaṃ vipannaṃ vā niṣedhaḥ sūtrakīlayoḥ |
pāṣaṇḍināṃ ca sarveṣāṃ darśanaṃ na sukhāvaham || 52 ||
[Analyze grammar]

dṛṣṭvā śubhanimittāni tataḥ śaṅkuṃ niveśayet |
hanyamāno yadā kīlo viśedbhūmau śanaiḥ śanaiḥ || 53 ||
[Analyze grammar]

karmasiddhibhavet tatra gṛhaṃ ratnaparicchadam |
hanyamāno'pi na viśeddharitrīṃ kīlako yadā || 54 ||
[Analyze grammar]

na tatra karmasiddhiḥ syādanimittaṃ ca lakṣayet |
ekenāpi prahāreṇa yatra kīlo viśenmahīm || 55 ||
[Analyze grammar]

na siddhiṃ yāti tatraukaḥ kṛtaṃ vā nopabhujyate |
āyasyāṣṭhīlayā hanyānna kāṣṭhena kathañcana || 56 ||
[Analyze grammar]

kāṣṭhena tāḍitaḥ kīlo vahnidoṣakaro bhavet |
aśmanā yadi tāḍyeta tadā vyādhiṃ prayacchati || 57 ||
[Analyze grammar]

aindrīṃ prati nataḥ kīlo dhanasammānakārakaḥ |
āgneyyāṃ praṇate kīle bhavatyagnibhayaṃ mahat || 58 ||
[Analyze grammar]

yāmyāyāṃ maraṇaṃ rājñāṃ diśi rākṣasato bhayam |
dhananāśastu vāruṇyāṃ vāyavyāṃ rogato bhayam || 59 ||
[Analyze grammar]

saumyaṃ saumyānate rājaprasādāyeśato gataḥ |
kīlake kūrcake jāte putrapautrānvayairgṛhe || 60 ||
[Analyze grammar]

paramāmṛddhimāpnoti dhanadhānyaiśca vardhate |
hanyamāno yadā yatnātkīlaḥ kaścidapi sphuṭet || 61 ||
[Analyze grammar]

nāśaṃ vidyāt tasya patnyā jyeṣṭhasya tanayasya vā |
yadi bhajyeta kīlaḥ svāt svāmino jāyate vadhaḥ || 72 ||
[Analyze grammar]

yadā kīlaḥ pateddhastād bhraṃśaḥ syāt sthapatestadā |
hastabhraṣṭaśca sa bhavedaṣṭhīle hastavicyute || 63 ||
[Analyze grammar]

sukhena hanyamānaścetkīlaḥ svastho na jāyate |
aṣṭau prahārānaparāṃstasya dadyāttadā punaḥ || 64 ||
[Analyze grammar]

sraggandhadhūpopahāraiḥ kuryācca pariṣecanam |
idaṃ sāma mahāpuṇyaṃ paricintya samāsataḥ || 65 ||
[Analyze grammar]

traiśokaṃ tu japedvidvān yāvacchaṅkvabhiṣecanam |
gatvātha nairṛtīmāśāṃ tataḥ śaṅkuṃ niveśayet || 66 ||
[Analyze grammar]

ūrṇāyavena sāmnāsya samyak snapanamācaret |
vāyordiśaṃ tato gatvā tatra śaṅkuṃ niveśayet || 67 ||
[Analyze grammar]

abhiṣekaṃ mahāratnasāmnā tasya samācaret |
athaiśānīṃ diśaṃ gatvā śaṅkuṃ tasyāṃ niveśayet || 68 ||
[Analyze grammar]

bhāgreṇa sāmnā kurvīta prāgvattasyābhiṣecanam |
tato'nu sūtraṃ badhnīyātsavyaṃ dviguṇaveṣṭitam || 69 ||
[Analyze grammar]

pradakṣiṇaṃ prasāryaitaduktaḥ śaṅkukramo yathā |
madhyamānaṃ yadā sūtraṃ śaṅkuḥ kimapi muñcati || 70 ||
[Analyze grammar]

tadā putravadhaṃ vidyācchinnaṃ svasvāmimṛtyave |
tasmādyatnaḥ prakartavyo yāvatsūtraṃ prasāryate || 71 ||
[Analyze grammar]

caturṇāmapi bāhūnāṃ poṣaṃ chinnaṃ na duṣyati |
sūtraṃ prasārya vitareccarūnpūrvaṃ prakalpitān || 72 ||
[Analyze grammar]

sveṣu sveṣu tataḥ sthāneṣvanena vidhinā budhaḥ |
śaṅkusthāneṣu dātavyāḥ sitādyāścaravaḥ kramāt || 73 ||
[Analyze grammar]

prāgdakṣiṇasyā vidiśo mantraṃ cemaṃ hṛdā japet |
mārutānāṃ ca sarveṣāṃ mānavānāṃ tathaiva ca || 74 ||
[Analyze grammar]

baliṃ teṣu prayacchāmi mantreṇa parimantritam |
raktaṃ balimupādāya nairṛtyabhimukhastathā || 75 ||
[Analyze grammar]

nairṛtyadhipatiścaiva nairṛtyāṃ ye ca rākṣasāḥ |
baliṃ teṣu prayacchāmi raktamodanamuttamam || 76 ||
[Analyze grammar]

kṛṣṇaṃ balimupādāya gatvā ca diśamānilīm |
namaste nāgarājāya ye cānye taṃ samāśritāḥ || 77 ||
[Analyze grammar]

baliṃ teṣu prayacchāmi kṛṣṇamodanamuttamam |
balimuddhṛtya hāridra maiśānīmāśrayan diśam || 78 ||
[Analyze grammar]

namo rudre ṣeu sarveṣu ye cānye tānsamāśritāḥ |
prayacchāmi valiṃ teṣāṃ hāridrau danamuttamam || 79 ||
[Analyze grammar]

evametānbalīn sarvān yathāvatpratipādayet |
tataḥ kumbhodakaṃ puṇyaṃ sāmnā divyena mantrayet || 80 ||
[Analyze grammar]

vāmadevyena kurvīta prokṣāṇaṃ tena vāstunaḥ |
drumā viprādīnāmiti nigaditāḥ śaṅkughaṭane |
phalaṃ yacchaṅkośca sphuṭamiha nimittāni bahuśaḥ |
tathā sūtrātāne vidhiranu ca mantraiḥ pratidiśaṃ |
baliḥ kīleṣūktastridaśaparitoṣāya vidhivat || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 37: kīlakasūtrapāta

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: