Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 36: balidānavidhi

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha balidānavidhirnāma ṣaṭtriṃśo'dhyāyaḥ |
idānīmabhidhāsyāmo balirūpavidheḥ kramam |
yena yenārcitā devāstuṣyanti samaheśvarāḥ || 1 ||
[Analyze grammar]

maṇḍalaṃ vāstuno madhye gomayena prakalpayet |
kalaśaṃ tatra vinyasyet saprasūnaṃ sakāñcanam || 2 ||
[Analyze grammar]

vāstudevāstataḥ kalpyā yathāsthānaniyogataḥ |
sadhupervividhairmālyairarghyaṃ paścānnivedayet || 3 ||
[Analyze grammar]

arcayedviśvakarmāṇaṃ mālyairdhūpairvilepanaiḥ |
bhakṣaiḥ phalairbahuvidhaiḥ pūjayetsusamāhitaḥ || 4 ||
[Analyze grammar]

ājyena payasā dadhnā pūjayecchikhinaṃ punaḥ |
śāligodhūmamudgrādyairdhānyaiḥ parjjanyamarcayet || 5 ||
[Analyze grammar]

jayantaṃ pūjayedāmradrā kṣākharjūrikādibhiḥ |
mālatīmallikābhiśca pūjayettridaśādhipam || 6 ||
[Analyze grammar]

puṣpai raktaistathā dhūpai raktacandanalepanaiḥ |
tataḥ sūryaṃ jagannāthaṃ pūjayellokacakṣuṣam || 7 ||
[Analyze grammar]

jambīrairbījapūraiśca nāraṅgaiḥ pītakaiḥ phalaiḥ |
pūjayetsatyanāmānaṃ devaṃ tena sa tuṣyati || 8 ||
[Analyze grammar]

matsyamāṃsaiśca tuṣyanti sarve rakṣaḥpurogamāḥ |
sitaiḥ phalairnārikelairbhṛśaśca parituṣyati || 9 ||
[Analyze grammar]

gandhadhūpaprayogaiśca nabhonāmānamarcayet |
puṣpaiḥ sugandhibhiḥ śuklairmārutaḥ parituṣyati || 10 ||
[Analyze grammar]

kṛsaraṃ madhusaṃyuktaṃ pūṣṇe bhaktyā nivedayet |
vitathaṃ tu śubhairanyairmadyamāṃsavivarjitaiḥ || 11 ||
[Analyze grammar]

pūjitastuṣṭimāyāti vivasvāṃśca mahāmuniḥ |
puṣpaiḥ sapuṣpakaistuṣṭimavāpnoti gṛhakṣataḥ || 12 ||
[Analyze grammar]

matsyamāṃsayutairbhavyairyamatuṣṭiḥ sadā bhavet |
punnāgāgarudhūpena gandharvānarcayedbudhaḥ || 13 ||
[Analyze grammar]

mṛgamāṃsayutairbhakṣairbhṛṅgarājaṃ ca tarpayet |
rājajambūphalairbilvairdevamabhyarcayenmṛgam || 14 ||
[Analyze grammar]

pāyasairmadhusaṃyuktairmāṃsairbhaktaiśca śobhanaiḥ |
karpūrasurabhidra vyagarbhaiḥ saṃpūjayetpitṝn || 15 ||
[Analyze grammar]

sapuṣpairmodakairlājaiḥ palalaiśca vimiśritaiḥ |
dauvārikaṃ prayatnena pūjayedvighnakārakam || 16 ||
[Analyze grammar]

apūrvaiḥ śobhanairgandhairdhūpairmālyairanuttamaiḥ |
puṣpaiḥ kaṇṭakajātīnāṃ sugrīvaṃ pūjayetsadā || 17 ||
[Analyze grammar]

sapuṣpairlāpakairbhakṣyairdadhiyuktānnapāyasaiḥ |
arcayatpuṣpadantaṃ tu yaśovīryānvitaṃ suram || 18 ||
[Analyze grammar]

māṃsaiśca sūkarādīnāṃ vainateyaṃ sadārcayet |
varuṇaṃ ca mahāsattvaṃ pūjayeddhūpacandanaiḥ || 19 ||
[Analyze grammar]

rāhuṃ ca māṃsasaṃyuktaistarpayedbhakṣyabhojanaiḥ |
rudhireṇa pradattena tuṣṭimeti śanaiścaraḥ || 20 ||
[Analyze grammar]

māṃsena tu kṣayastuṣṭiṃ rogāṇāmadhipo vrajet |
medasā pūjayedro gaṃ sarvalokabhayaṅkaram || 21 ||
[Analyze grammar]

vāsukiṃ kṣīradānena pūjayet satataṃ naraḥ |
pūrvavatpūjayeddevaṃ viśvakarmāṇamīśvaram || 22 ||
[Analyze grammar]

sitaprasūnavinyāsairbhallāṭaṃ pūjayedbudhaḥ |
dadhiyuktena cānnena somaṃ sarvatra pūjayet || 23 ||
[Analyze grammar]

kuberaṃ dhūpadānena pūjayet satataṃ naraḥ |
aditiṃ ca suvarṇena padmairapi ca pūjayet || 24 ||
[Analyze grammar]

arkamandāramālābhirvṛṣabhaṃ ca samarcayet |
anyeṣāmapi devānāmarcanaṃ dhūpasāmprataiḥ || 25 ||
[Analyze grammar]

sarvapuṣpaphalaiścaiṣāṃ kāryaṃ buddhimatā sadā |
ityete balayaḥ sarve śāntyarthaṃ parikalpitāḥ || 26 ||
[Analyze grammar]

śodhane karṣaṇe bhūmeḥ sādhane rūpakalpane |
gṛhe praveśane ramye tithimabhyudayeṣu ca || 27 ||
[Analyze grammar]

skandhāvāraniveśeṣu puragrāmaniveśane |
devālayakṣitipaveśmaniveśaneṣu |
proktān balīn pravitaretprayataḥ surebhyaḥ |
prārambhamanyamapi vāstugataṃ cikīrṣuḥ |
kurvannimaṃ vidhimabhīpsitabhājanaṃ syāt || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 36: balidānavidhi

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: