Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 28: gṛhadra vyapramāṇāni

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha gṛhadra vyapramāṇāni nāmāṣṭāviṃśo'dhyāyaḥ |
upādeyāni yānyatra parityājyāni yāni ca |
gṛhadra vyapramāṇāni tānīdānīṃ pracakṣmahe || 1 ||
[Analyze grammar]

dvārasya gṛhavistārairhastatulyāṅgulairbhavet |
uchrāyaḥ saptabhiryuktairvistṛtistu tadardhataḥ || 2 ||
[Analyze grammar]

prakalpayedgṛhadvāraṃ krameṇaiva kanīyasā |
trairāśikena madhyānāṃ dvādaśāṃśaṃ parityajet || 3 ||
[Analyze grammar]

ityucchritistadardhena sarveṣāmapi vistaraḥ |
ucchrāyamuttamānāṃ tu kuryādaṣṭāṃśavarjitam || 4 ||
[Analyze grammar]

vistārāṅgulasaṃyuktāṃ kuryādatikaniyasām |
catuḥṣaṣṭigṛhadvāramudayenārdhavistṛtam || 5 ||
[Analyze grammar]

vistārahastatulyāni ṣaṣṭyā pañcaśatāthavā |
saṃyutānyaṅgulāni syāducchrāyo'rdhena vistṛtiḥ || 6 ||
[Analyze grammar]

gṛhotsedhena vā tryaṃśahīnena syātsamucchritiḥ |
tadardhena tu vistāro dvārasyetyaparo vidhiḥ || 7 ||
[Analyze grammar]

dvārocchrāyakaraistulyeṣvaṅguleṣu vinikṣipet |
catvāri pedyāpiṇḍaḥ syātsapādaṃ vidadhīta tam || 8 ||
[Analyze grammar]

sārdhaṃ vā satribhāgaṃ vā dviguṇaṃ cādhikaṃ na tu |
evaṃ kṛte bhavet dvārapedyāyā vistṛtiḥ sphuṭā || 9 ||
[Analyze grammar]

sārdhena pedyāpiṇḍena piṇḍaṃ syādambaro bhavet |
sārdhastu pedyāvistāraḥ syādudumbaravistṛtiḥ || 10 ||
[Analyze grammar]

pedyāpiṇḍena tulyā syācchākhāyā vistṛtiḥ śubhā |
sārdhayā vaitayā rūpaśākhāyā api vistṛtiḥ || 11 ||
[Analyze grammar]

vistārārdhena pedyāyāḥ khalvaśākhā vidhīyate |
rūpaśākhāsamā vā syātsārdhā vā bāhyamaṇḍalā || 12 ||
[Analyze grammar]

pādonā tryaṃśahīnā vā vistārādardhameva vā |
prāsādeṣu ca tulyaḥ syādbhāraśākhāvinirgamaḥ || 13 ||
[Analyze grammar]

ādyā śākhā bhaveddevī dvitīyā nandinīti ca |
tṛtīyā sundarī nāma caturthī syāt priyānanā || 14 ||
[Analyze grammar]

bhadre ti pañcamī śākhā praśastāḥ pañca veśmani |
ato'dhikāstu yāḥ śākhā gṛhadvāri na tāḥ śubhāḥ || 15 ||
[Analyze grammar]

vistārāt ṣoḍaśo bhāgaścaturhastasamanvitaḥ |
talocchrayaḥ praśasto'yaṃ bhavedviditaveśmanām || 16 ||
[Analyze grammar]

saptahasto bhavejjyeṣṭhe madhyame ṣaṭkaronmitaḥ |
pañcahastaḥ kaniṣṭhe tu vidhātavyastathodayaḥ || 17 ||
[Analyze grammar]

jyeṣṭhe bhavetsaptadaśahastācchālā pravistṛtā |
madhyame daśahastāttu pañcahastātkanīyasi || 18 ||
[Analyze grammar]

udumbarārthe bāhulyaṃ talanyāsaṃ tu kārayet |
talanyāsasamaṃ paṭṭamalindasya parigrahe || 19 ||
[Analyze grammar]

dvāravistārapādena stambhakoṭirvidhīyate |
sāṣṭāṃśenādhikenātha satribhāge vā punaḥ || 20 ||
[Analyze grammar]

kuryādekādaśāṃśena tathāsyaiva prapālakam |
stambhān kuryādṛte'ṣṭāṃśānnava dvādaśadhāthavā || 21 ||
[Analyze grammar]

bhāgaistataḥ svārdhasamairardhabhāgasamanvitaiḥ |
adhastāḍaṣṭabhāgā syātstambhasya pratipālanā || 22 ||
[Analyze grammar]

stambhamūlasya vistārādardhena sthalanirgamaḥ |
tadardhena vidhātavyo masūrakavinirgamaḥ || 23 ||
[Analyze grammar]

utkālakasamuchrāyaḥ stambhapiṇḍasamaḥ śubhaḥ |
kumbhikotkālavatpiṇḍe vistāre'ṣṭāṃśasammitā || 24 ||
[Analyze grammar]

prāguktastambhabhāgena sapādena vidhīyate |
dīrghatvamādyapatrāṇāṃ śeṣāṇāṃ pādahānitaḥ || 25 ||
[Analyze grammar]

pādaḥ pādo bhavennyūnaḥ pātrāṇāṃ rasanocchrayāt |
sārdhabhāgocchritā kāryā rasanā kaṇṭakopamā || 26 ||
[Analyze grammar]

sārdhapādocchritā yadvā jaṅghā śeṣaṃ yathoditam |
itthaṃ syātpadmakastambho yuktyā yuktasvarūpakaiḥ || 27 ||
[Analyze grammar]

aṣṭāśro vā vidhātavyaḥ stambhasūtraparikramāt |
tadvistārasamaṃ tyaktotsedhaṃ bhāgānvibhājayet || 28 ||
[Analyze grammar]

aṣṭāśracchedamānena bāhyasūtrānupallavān |
vidadhyānmadhyabhāge tu koṇāṃśca pallavikākulān || 29 ||
[Analyze grammar]

ghaṭikā puṣpamālābhiḥ pallavaiścopaśobhitā |
chedabhāgaḥ samaḥ kāryo bahirbhāgavivarjitaḥ || 30 ||
[Analyze grammar]

ghaṭapallavako nāma stambho'yaṃ parikīritaḥ |
vihito veśmanāmeṣa svāminaḥ śreyase bhavet || 31 ||
[Analyze grammar]

kubero vā vidhātavyaḥ ṣoḍaśāśrakriyānvitaḥ |
ūrdhvataḥ pallavākīrṇo jaṅghāsya caturaśrikā || 32 ||
[Analyze grammar]

śrīdharaśca bhavedvṛttaḥ kalpanāsya kuberavat |
evaṃ gṛhāṇāṃ catvāraḥ stambhā lakṣmabhirīritāḥ || 33 ||
[Analyze grammar]

stambhamūlasya vistṛtyā talapadasya vistṛtiḥ |
sapādayā vidhātavyā bāhulyaṃ pādahīnayā || 34 ||
[Analyze grammar]

stambhena tulyaṃ vistāre bāhalye padasammitam |
hīragrahaṇamāyāme stambhāgrāttriguṇaṃ bhavet || 35 ||
[Analyze grammar]

hīragrahaṇavistāraṃ bhāgātsapta prakalpayet |
tatsyātsṛṣṭottaraṃ bhāgaṃ bhāgeneṣṭaṃ praveśanam || 36 ||
[Analyze grammar]

tasyādhastāttrikaṇṭena tribhāgaṃ lambitena ca |
likhedubhāvardhacandrau pārśvayorubhayorapi || 37 ||
[Analyze grammar]

khalvaṃ kṛtvā tato madhyaṃ bhāgadvayamadhogatam |
kuryāttrikaṇṭakaṃ kāntaṃ tumbikāmatha lambikām || 38 ||
[Analyze grammar]

dvayormadhye'paraṃ bhūyo dvibhāgasthaṃ ca kaṇṭakam |
tumbikāṃ lambamānāṃ vā patrajātivibhūṣitām || 39 ||
[Analyze grammar]

tasyāścāparatīraṃ syātpadmapatryā vibhūṣitam |
talapaṭṭasamaḥ pedro vistārātpiṇḍato'pi ca || 40 ||
[Analyze grammar]

paṭṭatryaṃśena tīre syātpaṭṭapiṇḍārdhanirgamaḥ |
stambhāgreṇa samā kāryā vistārasthaulyatastulā || 41 ||
[Analyze grammar]

tadardhena jayantīnāṃ kartavye piṇḍavistṛtī |
tābhyo vidheyāḥ pādonāḥ sandhipālā yadṛcchayā || 42 ||
[Analyze grammar]

niryūheṣu ca ye paṭṭāḥ pādonāṃstāṃstu kārayet |
tulāpaṭṭāśca pādonāstadardhena jayantikāḥ || 43 ||
[Analyze grammar]

tulārdhena vidhātavyā pratimokasya vistṛtiḥ |
paṭṭasyopari kaṇṭhaḥ syādbhūṣito rūpakarmaṇā || 44 ||
[Analyze grammar]

vedikājālarūpādyo niryūhaḥ saṃpraśasyate |
vidhātavyā ca sacchatrā nibaddhāṅgaṇavāpikā || 45 ||
[Analyze grammar]

stambhapaṭṭāṃśca vistīrṇān sapādāṃstatra kalpayet |
tulāpiṇḍāḥ samāḥ kāryāḥ saṅgrahaiḥ sudṛḍhairyutāḥ || 46 ||
[Analyze grammar]

vedikājālasampannaṃ talaṃ kāryaṃ manoramam |
bhūmau bhūmau bhavettacca dvādaśāṃśavivarjitam || 47 ||
[Analyze grammar]

praṇālyaḥ sarvataḥ kāryā mūlagrāhāgranirgamāḥ |
daṇḍacchādyaṃ gṛheṣu syājjñeyaṃ tacca caturvidham || 48 ||
[Analyze grammar]

bhūtākhyaṃ tilakaṃ tadvanmaṇḍalaṃ kumudaṃ tathā |
gṛhacchādyeṣu teṣu syāduchrāyo'pi caturvidhaḥ || 49 ||
[Analyze grammar]

kṣetraturyāṃśataḥ kāryo dairghyeṇacchādyadaṇḍakaḥ |
tadardhaṃ muṣṭikāyāmo daṇḍatryaṃśena lambanā || 50 ||
[Analyze grammar]

caturaśraṃ samaṃ kāntaṃ madhuraṃ sudṛḍhaṃ ghanam |
veśmanāṃ chādyakaṃ kāryaṃ bhūtaṃ nāmnā supūjitam || 51 ||
[Analyze grammar]

tasyaivāṣṭādaśo bhāgo yadā syāducchraye'dhikaḥ |
udayastilako nāma śastaḥ sa gṛhakarmaṇi || 52 ||
[Analyze grammar]

dvābhyāmuccataraḥ pūrvo maṇḍalaḥ kumudastribhiḥ |
abhittisthe bhavecchādye candra rekhāvibhūṣitam || 53 ||
[Analyze grammar]

guṇarāgānvitā bhittiryadvā ghanacayātmikā |
tatracchādyaṃ bhaveccānyadavadhāraṇasaṃjñitam || 54 ||
[Analyze grammar]

siṃhakarṇakapotālīghaṇṭākarṇārdhapakṣagāḥ |
dhvajacchatrakumārāṃśca gṛheṣu parivarjayet || 55 ||
[Analyze grammar]

na pakṣarājidhvajasiṃhakarṇakumāraghaṇṭāḥ samarālapallīḥ |
na praskhalārdhāni nacaiva patrāṇyāyojayedveśmasu maṅgalārthī || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 28: gṛhadra vyapramāṇāni

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: