Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 27: sabhāṣṭaka

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha sabhāṣṭakaṃ nāma saptaviṃśo'dhyāyaḥ |
nandā bhadrā jayā pūrṇā sabhā syādbhāvitā tathā |
dakṣā ca pravarā tadvadvidurā cāṣṭamī matā || 1 ||
[Analyze grammar]

caturaśrīkṛte kṣetre tataḥ ṣoḍhā vibhājite |
madhye padacatuṣkaṃ syātsīmālindastu bhāgikaḥ || 2 ||
[Analyze grammar]

tadvādyo'lindakastadvadbhavetpratisarābhidhaḥ |
prāggrīvākhyastṛtīyaśca bahiḥ kṣetrāccaturdiśam || 3 ||
[Analyze grammar]

nisṛṣṭasaurdhayairvā syādekasyāṃ vā yadā diśi |
nandā bhadrā jayā pūrṇā krameṇa syuḥ sabhāstadā || 4 ||
[Analyze grammar]

ṣaḍbhāgabhājite kṣetre karṇabhittiṃ niveśayet |
sabhā syādbhāvitā nāma saprāggrīvātra pañcamī || 5 ||
[Analyze grammar]

stambhānṣaṭtriṃśadetāsu pañcasvapi niveśayet |
stambhānprāggrīvasaṃbaddhānpṛthagebhyo vinirdiśet || 6 ||
[Analyze grammar]

dakṣeti ṣaṣṭhī paritastṛtīyālindaveṣṭitā |
pravarā saptamī dvārairyuktaiṣā parikīrtitā || 7 ||
[Analyze grammar]

prāggrīvadvārasaṃyuktā viduretyaṣṭamī sabhā |
sabhānāmidamaṣṭānāṃ lakṣaṇaṃ samudāhṛtam || 8 ||
[Analyze grammar]

ityaṣṭānāṃ lakṣma samyaksabhānā- |
metatproktaṃ digbhavālindabhedāt |
tadvaddvārālindasaṃyogaśca |
jñāte'tra syādbhūbhṛtāṃ sthānayogaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 27: sabhāṣṭaka

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: