Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 29: śayanāsana-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha śayanāsanalakṣaṇaṃ nāma ekonatriṃśo'dhyāyaḥ |
idānīmabhidhāsyāmaḥ śayanāsanalakṣaṇam |
śubhāśubhaparijñānaṃ yena samyakprajāyate || 1 ||
[Analyze grammar]

mūtre muhūrte puṣyasthe śītaraśmau śubhe'hani |
sampūjya devatāḥ samyakkarmārambhaṃ samācaret || 2 ||
[Analyze grammar]

vṛkṣāstatra praśasyante candanastiniśo'rjunaḥ |
tindukaḥ sālaśākau ca śirīṣāsanadhanvanāḥ || 3 ||
[Analyze grammar]

haridrurdevadāruśca syandanokau sapadmakau |
śrīparṇī dadhiparṇaśca śiṃśapānye'pi ye śubhāḥ || 4 ||
[Analyze grammar]

gṛhakarmaṇi ye neṣṭā vṛkṣāste'trāpi ninditāḥ |
hemnā rūyeṇa cānaddhā gajadantena vā śubhā || 5 ||
[Analyze grammar]

ārakūṭena vā naddhā śayyā kāryā vicakṣaṇaiḥ |
pūrvacchinnaṃ yadā dāru śayanāsanahetave || 6 ||
[Analyze grammar]

ādīyate tadārambhe nimittānyupalakṣayet |
dadhyakṣatān pūrṇakumbhaṃ ratnāni kusumāni vā || 7 ||
[Analyze grammar]

sugandhadra vyavastrādyān matsyāśvayugalaṃ tathā |
mattavāraṇamanyāṃśca śubhān vīkṣyādiśecchubham || 8 ||
[Analyze grammar]

karmāṅgulaṃ samuddiṣṭaṃ vituṣairaṣṭabhiryavaiḥ |
aṣṭottaraśataṃ teṣāṃ śayyā jyeṣṭhā mahībhujām || 9 ||
[Analyze grammar]

madhyā mahībhujāṃ śayyā śataṃ syāccaturuttaram |
śataṃ kanīyasī proktā nṛpāṇāṃ vijayāvahā || 10 ||
[Analyze grammar]

navatirnṛpaputrasya mantriṇaḥ sā ṣaḍujjhitā |
dvādaśonā balapatestriṣaṭkonā purodhasaḥ || 11 ||
[Analyze grammar]

āyāmārdhena vistāraṃ sarvaṃ śayyāsu kalpayet |
yadvā nijāṣṭabhāgena ṣaḍbhāgenāthavādhikam || 12 ||
[Analyze grammar]

viprāṇāṃ śasyate śayyā dairghyeṇāṅgulasaptatiḥ |
dvābhyāṃ dvābhyāmaṅgulābhyāṃ hīnā syāccheṣavarṇinām || 13 ||
[Analyze grammar]

bāhalyamutpalasya syāduttamasyāṅgulatrayam |
aṅguladvitayaṃ sādhaṃ madhyasya dve kanīyasaḥ || 14 ||
[Analyze grammar]

bāhalyamīśādaṇḍasya kuryādutpalasammitam |
sārdhaṃ sapādaṃ satryaṃśaṃ tasya vistāramutpalāt || 15 ||
[Analyze grammar]

vistārārdhena śayyāyāḥ sakuṣyasya vidhīyate |
tatpādasyodayo madhyahīnau dvicaturujjhitau || 16 ||
[Analyze grammar]

ardhena madhyavistārānmadhye bāhalyamiṣyate |
tribhāgahīnamicchanti pādonamapi kecana || 17 ||
[Analyze grammar]

sthaulyena pādo'dhaḥ śīrṣādutpalena samo bhavet |
madhye sapādaḥ sārdhaśca tale vṛddhiḥ krameṇa sā || 18 ||
[Analyze grammar]

ṣaḍbhāgo'syādhiko yadvā madhye tryaṃśādhikastale |
tatkuṣyamutpalatryaṃśo mūle tasyārdhamagrataḥ || 19 ||
[Analyze grammar]

utsedhatulyo vistāraḥ kāryo vā dvyaṅgulādhikaḥ |
sapatrakalikāpatrapuṭagrāsavibhūṣitaḥ || 20 ||
[Analyze grammar]

kuryātpradakṣiṇāgrāṇi śayyāṅgāni samantataḥ |
ūrdhvāgrā nikhilāḥ pādāḥ svāmino vṛddhihetave || 21 ||
[Analyze grammar]

śreṣṭhaikadra vyajā śayyā miśradra vyā na śasyate |
ekadāruṃ praśaṃsanti dvidārurbhayamāvahet || 22 ||
[Analyze grammar]

tridārughaṭitāyāṃ tu svāmino niyato vadhaḥ |
śayyāyāṃ jāyate yasmāt tasmāttāṃ parivarjayet || 23 ||
[Analyze grammar]

mūlamagreṇa saṃyuktamapasavyaṃ vigarhitam |
mūlaṃ mūlena vā viddhamekāgre dve ca dāruṇī || 24 ||
[Analyze grammar]

madhye vraṇo mṛtyukarastribhāge vyādhikārakaḥ |
kleśāvahaścaturbhāge śirastho dra vyahānikṛt || 25 ||
[Analyze grammar]

nirdoṣagātre paryaṅke pāpasvapno na dṛśyate |
granthikoṭaravatkuryāttasmānna śayanāsanam || 26 ||
[Analyze grammar]

āsanaṃ śayanīyaṃ ca granthikoṭaravarjitam |
bahuputrakaraṃ prāhurdharmakāmārthasādhanam || 27 ||
[Analyze grammar]

ārohaṇe pracalati śayane kampate tathā |
videśayānakalahau te krameṇa prayacchataḥ || 28 ||
[Analyze grammar]

suśliṣṭāṃ tāmataḥ kuryānnirdoṣāṃ varṇaśālinīm |
dṛḍhāṃ sthirāṃ ca sthapatiḥ patyuḥ kāmavivṛddhaye || 29 ||
[Analyze grammar]

niṣkuṭaṃ koladṛk kroḍanayanaṃ vatsanābhakam |
kālakaṃ bandhakaṃ ceti chidra saṃkṣepa īritaḥ || 30 ||
[Analyze grammar]

ghaṭavat suṣiraṃ madhye saṅkaṭāsyaṃ ca niṣkuṭam |
kolākṣaṃ nīḍamicchanti māṣaniṣpāvamātrakam || 31 ||
[Analyze grammar]

adhyardhaparvadīrghaṃ ca vivarṇaṃ viṣamaṃ tathā |
tadiha kroḍanayanaṃ chidra māhurmaharṣayaḥ || 32 ||
[Analyze grammar]

bhinnaṃ parvamitaṃ vāmāvartaṃ syādvatsanābhakam |
kālakaṃ kṛṣṇakānti syādvinirbhinnaṃ tu bandhakam || 33 ||
[Analyze grammar]

chidraṃ dārusavarṇaṃ yattanno śubhakaraṃ tathā |
niṣkuṭe'rthakṣayaḥ kolalocane kulavidra vaḥ || 34 ||
[Analyze grammar]

śastrādbhīḥ kroḍanayane vatsanābhe rujo bhayam |
kālake bandhakākhye ca kīṭaviddhe ca no śubham || 35 ||
[Analyze grammar]

sarvatra pracuragranthi dāru sarvamaniṣṭadam |
śayyārthe kathitaiḥ kḷptaṃ dārubhiḥ śastamāsanam || 36 ||
[Analyze grammar]

upaveśasukhaṃ mānaṃ praśastāya prakalpitam |
puṣkaraḥ sūdahastaśca vṛtto'ṅgulacatuṣṭayāt || 37 ||
[Analyze grammar]

ārabhya vistarātkāryastāvadyāvannavāṅgulam |
puṣkaravyāsato daṇḍastasya kāryaścaturguṇaḥ || 38 ||
[Analyze grammar]

phalakaḥ puṣkarārdhena tattulyaścāsya bhūlakaḥ |
sthūlaḥ syāccaturaṃśena daṇḍapuṣkaravistarāt || 39 ||
[Analyze grammar]

khātaṃ ca puṣkarasyāntastāvadgāmbhīryamiṣyate |
praśastasāradārūtthaḥ kartavyo'sya prayojanam || 40 ||
[Analyze grammar]

pariveṣaṇamanyacca pacyamānānaghaṭṭakam |
kāryaḥ kaṅkatakaḥ ślakṣṇaḥ praśastamṛdudārujaḥ || 41 ||
[Analyze grammar]

ārabhya dairghyeṇāṣṭabhyaḥ syādyāvaddvādaśāṅgulam |
sārdhāṅgulaṃ caturbhāgaṃ vistāreṇa ca dairghyataḥ || 42 ||
[Analyze grammar]

madhye ca tasya bāhalyaṃ vistārāṣṭāṃśato bhavet |
ekataḥ sthūlavistārā bhaveyustasya dantakāḥ || 43 ||
[Analyze grammar]

anyatastu ghanāḥ sūkṣmāstīkṣṇāḥ kāryāstathāgrataḥ |
madhye tribhāgamutsujya dantakā bhāgayordvayoḥ || 44 ||
[Analyze grammar]

tribhirbhāge hṛte teṣāṃ śeṣastān vivarjayet |
gajadantamayaḥ śreṣṭhastathā śākhoṭavṛkṣajaḥ || 45 ||
[Analyze grammar]

madhyamo dārubhiḥ śeṣairjaghanyo'sāradārujaḥ |
rūpakaiḥ svastikādyairvā sa madhye syādalaṅkṛtaḥ || 46 ||
[Analyze grammar]

yūkādyapanaye keśaviveke copayujyate |
aṅgulenādhike pādātkārye dairghyeṇa pāduke || 47 ||
[Analyze grammar]

kṛtāyāṃ pañcadhā tasyāṃ kuryādbhāgatrayaṃ puraḥ |
pañcādbhāgadvayaṃ tatra saṅgraho'syā vidhīyate || 48 ||
[Analyze grammar]

aṅgulatrayamutsedho vistāro'ṅghrayanusārataḥ |
aṅgulyaṅguṣṭhayormadhyabhāge matsyādyalaṅkṛtau || 49 ||
[Analyze grammar]

kartavyau kīlakau kāṣṭhadantaśṛṅgādisambhavau |
gajendra dantaḥ śrīkhaṇḍaśrīparṇyau meṣaśṛṅgikā || 50 ||
[Analyze grammar]

śastāḥ pādukayoḥ śākakṣīriṇīcirabilvikāḥ |
idamiha śayanānāmāsanānāṃ ca lakṣma |
prakaṭitamanu darvyāḥ kaṅkatasyāpi samyak |
śubhamatha viparītaṃ pādukānāṃ ca vidvān |
sakalamiti viditvā pūjyatāmeti loke || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 29: śayanāsana-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: