Sahitya-kaumudi by Baladeva Vidyabhushana

by Gaurapada Dāsa | 2015 | 234,703 words

Baladeva Vidyabhusana’s Sahitya-kaumudi covers all aspects of poetical theory except the topic of dramaturgy. All the definitions of poetical concepts are taken from Mammata’s Kavya-prakasha, the most authoritative work on Sanskrit poetical rhetoric. Baladeva Vidyabhushana added the eleventh chapter, where he expounds additional ornaments from Visv...

Text 10.208 [Adhika]

49. Adhika

महतोर् यन् महीयांसाव् आश्रिताश्रययोः क्रमात् ।
आश्रयाश्रयिणौ स्यातां तनुत्वेऽप्य् अधिकं तु तत् ॥ १०.१२८ ॥

mahator yan mahīyāṃsāv āśritāśrayayoḥ kramāt |
āśrayāśrayiṇau syātāṃ tanutve'py adhikaṃ tu tat ||10.128||

mahatoḥ—are vast; yat—if (yat = yadi); mahīyāṃsau—the two are greater; āśrita-āśrayayoḥ—when the contents and the container; kramāt—sequentially; āśraya-āśrayiṇau—the container and the contents; syātām—are; tanutve api—although there is smallness; adhikam—the ornament called adhika; tu—only; tat—that.

When the container, though smaller, greatly exceeds the contents, or when the contents, though smaller, greatly exceed the container, that is adhika (exceeding).

mahator apy ādheyādhārayor viṣaye tad-apekṣayā svalpāv apy ādhārādheyau prakṛta-bhūma-vivakṣayā krameṇa cen mahīyāṃsau syātāṃ tadā dvi-vidham adhikam. ādhārādheyayor ekasyādhikye’dhikam iti hi niṣkarṣaḥ. (See above.)

Like what you read? Consider supporting this website: