Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīpāṃcarātre śrīpuruṣottamasaṃhitāyāṃ |
aṣṭamodhyāyaḥ |
dhṛvaberādi vigrahalakṣaṇavidhiḥ |
ṛṣayaḥ |
adhikapāṭhāni |
bhagavan muniśārdūla āśritārthaphalapradā |
kadhyatāṃ biṃba nirmāṇa vidhiṃ śāstra pramāṇataḥ |
katibhedāni berāṇi arcanārthaṃ madhudviṣaḥ |
teṣāṃ tu lakṣaṇaṃbruhi vistareṇa yathāvidhi |
śrīvasiṣṭhaḥ |
dhaॆvabera lakṣaṇaṃ |
atasaraṃ pravakṣyāmi vigrahāṇāṃ ca lakṣaṇam |
ālayasya pramāṇena kūryāddvārapramāṇataḥ. || 1 ||
[Analyze grammar]

yajamānasya mānena kārayettrividhaṃ bhuvi |
garbhālayamānena vigrahamānaḥ |
garbhālayasya cāyāmaṃ navabhāgaṃ ca gaṇyate. || 2 ||
[Analyze grammar]

yathā dravyānusāreṇa kuryāddvārānusārataḥ |
ekādinavamāṃtaṃ ca kāraye nmūlavigraham. || 3 ||
[Analyze grammar]

garbhālayadvāramānaṃ pādaṃ nyūnaṃ ca vaidvija |
dvāramānena |
dvīrārdhaṃ vā tadardhaṃ vā dvāramānaṃ caturvidham. || 4 ||
[Analyze grammar]

yajamānamānena |
yajamānasamaṃ kuryāt netrāṃtaṃ vā yathāvidhi |
cubukaṃ cāsyamānaṃ vā vakṣojāṃtaṃ hṛdaṃtakam. || 5 ||
[Analyze grammar]

saptamāna midaṃ jñeyaṃ yaja mānavaśaṃ viduḥ |
śilpi nāgamaśāstreṇa kāraye dvigrahaṃ śubham. || 6 ||
[Analyze grammar]

aṃguḷādimānāni mānāṃguḷaṃ |
aṃtaḥ paraṃ pravakṣyāmi aṃguḷasya pramāṇakam |
aṇureṇubhi raṣṭaiśca sarṣapaṃ savidhīyate. || 7 ||
[Analyze grammar]

sarṣapai raṣṭabhi ścaiva tila mekaṃ vidhīyate |
tilāṣṭabhi ryavaṃ proktaṃ yavāṣṭaisti ryagaṃguḷam. || 8 ||
[Analyze grammar]

itimānā guḷaṃ proktaṃ mātrāṃguḷa midaṃ śśruṇu |
mātrāṃguḷaṃ |
madhyamāṃguḷi madhyasya ūrthvaṃ parvasya tiryagam. || 9 ||
[Analyze grammar]

mātrāṃguḷaṃ ca dvividhaṃ dehalabdhāṃguḷaṃ tataḥ |
dehalabdhāṃguḷaṃ |
aṃguṣṭhavalayārthaṃ ca aṣṭhārthaṃ ca tadhonnatam. || 10 ||
[Analyze grammar]

idaṃ ca dvividhaṃ proktaṃ sarvaśāstreṣu niścitam |
mānāṃgulādyupayogāni |
mānāṃguḷapramāṇena ālayādividhīyate. || 11 ||
[Analyze grammar]

mātrāṃguḷa pramāṇena kuṃḍaṃkūrcaṃ sṛcaṃ sruvam |
idhmādyanalapātrāṇi kuryātsarvāṇi deśikaḥ. || 12 ||
[Analyze grammar]

dehalabdhāṃguḷenaiva prakuryā tsarvadevatāḥ |
ālayasya vase naiva tathādvāravaśena ca. || 13 ||
[Analyze grammar]

biṃba nirmāṇa vidhiḥ |
yajamānavaśe naiva mūrti kuryā ttridhā tataḥ |
vigrahapramāṇaḥ |
tadbiṃbasavyahastasya dehalabdhāṃguḷena ca. || 14 ||
[Analyze grammar]

pādādikeśaparyaṃtaṃ tathācāṣṭhottaraṃ śatam |
dvādaśāṃguḷamānena navatālāni gaṇyate. || 15 ||
[Analyze grammar]

sarveṣāṃ vigrahāṇāṃ ca pramāṇa mili niścayam |
vigraha vibhāgāni |
liṃgasthānaṃ śarīrārtha adhaścordhvaṃca tatsamam. || 16 ||
[Analyze grammar]

ūrऴ्vakāyaṃ ca turbhāga nābherliṃgasya māṃtaram |
ekabhāga madha ścorthvaॆhṛdaṃtaṃ caikabhāgataḥ. || 17 ||
[Analyze grammar]

hṛdādicibukāṃtaṃ ca ekabhāgaṃ vidhīyate |
tasyorthveca śirojāṃta mekabhāgaṃ prakarpayet. || 18 ||
[Analyze grammar]

avayava pramāṇa vidhiḥ |
karṇau caturbhi raṃguḷyairnāśikaṃ caturaṃguḷam |
nāśikasya samaṃ netraṃ vaktraṃ netrasya tatsamam. || 19 ||
[Analyze grammar]

caturaṃguḷakaṃ kaṃṭhaṃ mehanaṃ caturaṃguḷam |
mehanārthaṃ ca vṛṣaṇaṃ stanamadhyaṃ daśāṃguḷam. || 20 ||
[Analyze grammar]

adhaḥkāyāṃtare jānuhastā jānvaṃta mucyate |
nābhessamaṃ bāhumadhyaṃ tatsamaṃ maṇibaṃdhakam. || 21 ||
[Analyze grammar]

hastalakṣaṇaṃ |
tadardhaṃ syā tpāṇitalaṃ nakhāṃtaṃ kāraye dbudhaḥ |
aṃguḷatrayamānena madhyamāṃguḷi munnatam. || 22 ||
[Analyze grammar]

parvatrayaṃ samaṃ kuryāt sarvalakṣaṇasaṃyutam |
tarjanyanāmikaṃ caiva māṣaṃ nyūnaṃ vidhīyate. || 23 ||
[Analyze grammar]

kaniṣṭhikaṃ dvimāṣaṃ syāt trimāṣāṃguṣṭha mucyate |
yathābiṃbapramāṇena tathā kuryā dvicakṣaṇaḥ. || 24 ||
[Analyze grammar]

pādalakṣaṇaṃ |
pādaṃ tālapramāṇena aṃguḷānāṃ vidhiṃśruṇu |
aṃguḷatrayamānena pādamadhyāṃguḷaṃ smṛtam. || 25 ||
[Analyze grammar]

tataḥ pāṇyaṃguḷā neva kārayecchilbisattamaḥ |
avayava lakṣaṇaṃ |
mastakasya ca madhyetu karṇasthānaṃ vidhīyate. || 26 ||
[Analyze grammar]

śroṇīlalāṭaṃ kurvīta kūrmapṛṣṇava dunnam |
karṇau netre nāsike ca jānūgulbhau kaṭībhujau. || 27 ||
[Analyze grammar]

vṛṣaṇaṃ cibukaṃ coṣṭhau maṇibaṃdhaṃ ca bhrūyuge |
bāhumūlau kucau yugmausamaṃ kuryādyathāvidhi. || 28 ||
[Analyze grammar]

sthānake |
tiṣṭhataḥ pratimāyāṃtugarbhāvartaṃ samunnataṃ |
ūrthvahastau bhujasamau netrāṃtaṃ cāludhāgrakam. || 29 ||
[Analyze grammar]

alaṃkārāsanaṃ kuryāt pramāṇaṃ na vicārayet |
yathābeṃborthvamānena asanaṃ ca tadhonnatam. || 30 ||
[Analyze grammar]

nāsādicubhukāṃtasya dviguṇaṃ makuṭaṃ tathā |
yathā lābhaṃ tathākuryādgartastūpīṃ prakalpayet. || 31 ||
[Analyze grammar]

depyādimānavidhiḥ |
devīmānaṃ tato vakṣye nāsāṃtaṃ vigrahasya ca |
oṣṭhāṃtaṃ madhyamaṃ proktaṃ cibukāṃta mathādhamam. || 32 ||
[Analyze grammar]

āsīnā sā caturhastā tiṣṭhati dvibhujā tathā |
devasya pārśvayoḥkkuryāttiṣṭhutyau pratimedvija. || 33 ||
[Analyze grammar]

vāme śriyo vāmahastaṃ laṃbaṃ dakṣiṇapaṃgajam |
tathā dakṣiṇadeśe ca śriyo vāme ca paṃkajam. || 34 ||
[Analyze grammar]

dakṣiṇe laṃbahastaṃ ca śrībhūdevyośca lakṣaṇam |
sarveṣāṃ viṣṇubiṃbānāṃ lakṣaṇaṃ pārśvayośriyoḥ. || 35 ||
[Analyze grammar]

ālayenye sthāpitavyā rājyalakṣmī ścaturbhujā |
adhikapāṭhāni |
varadābhayahastau ca ūrdhvepaṃkajadhāriṇī |
kamalāsanayuktā ca vīralakṣmīrvidhīyate |
pūrṇacaṃdranibhaṃ cāsyaṃ sarvāgaṃ suṃdaraṃ śubhaṃ |
sarvābharaṇa saṃyuktaṃ śrībiṃbaṃ sarvata smṛtaṃ |
varadābhayahastaṃ ca padmaṃ savyāpasavyayoḥ || 36 ||
[Analyze grammar]

padmapīṭhe samāsīnāṃ rājyalakṣmīṃ tu kārayet |
sarveṣā mavatārāṇāṃ rājyalakṣmīṃ prakalpayet. || 37 ||
[Analyze grammar]

i tyevaṃ dhruvaberasya lakṣaṇaṃ sarvasammatam |
kautukaberādimānāni sadberāṇi |
kautukaṃ dhruvaberārthaṃ kautukārthaṃ tathotsavam. || 38 ||
[Analyze grammar]

snapanaṃ cotsavārthaṃ syāt snāpanārthaṃ bali stathā |
sālagrāmaṃ ca dīrthārthaṃ iti ṣa ḍberalakṣaṇam. || 39 ||
[Analyze grammar]

dhruvādisnapanāṃtastu dhṛvava tkārayetkramāt |
adhikapāṭhāni |
avatāreṣu sarveṣu karmārcāsthānakaṃ smṛtaṃ |
sudarśanamūrtiḥ |
ṣaṭkoṇacakramadhye ca mūrtiṃ ṣaḍbhuja mucyate. || 40 ||
[Analyze grammar]

paṃkajaṃ hetirājaṃ ca gadāṃ dakṣiṇabāhubhiḥ |
śaṃkhaṃ ca musalaṃ śārgñaṃdhāraye dvāmabāhubhiḥ. || 41 ||
[Analyze grammar]

bhrāṃtaṃ ṣaṭkoṇa cakrasya ṣaḍaraissahitaṃ matam |
dvārapālaka vigraha lakṣaṇāni |
sarveṣu dpāradeśeṣu dvaubiṃbau dvārapālakau. || 42 ||
[Analyze grammar]

vāme cakraṃ tathā śaṃkhaṃ gadāṃ dakṣiṇahastake |
vyastapādaṃ sapādaṃ vā dvāradakṣiṇavigrahaḥ. || 43 ||
[Analyze grammar]

vāme śaṃkhaṃ tathā cakraṃ vāmahaste gadādharam |
anyaṃ varadahastaṃ vāmavigrahalakṣaṇam. || 44 ||
[Analyze grammar]

adhikapāṭhāni |
śaṃkhacakragadāpadmā ssarvasāmānyalakṣaṇaṃ |
dvāravigrahamānāni |
dvāramānaṃ ca tasyārthaṃ tadarthaṃ ca tadarthakam |
yathā vittānusāreṇa kāraye ddvārapālakān. || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 8

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: