Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīpāṃcarātre śrīpuruṣottamasaṃhitāyāṃ |
aṣṭamodhyāyaḥ |
dhṛvaberādi vigrahalakṣaṇavidhiḥ |
ṛṣayaḥ |
adhikapāṭhāni |
bhagavan muniśārdūla āśritārthaphalapradā |
kadhyatāṃ biṃba nirmāṇa vidhiṃ śāstra pramāṇataḥ |
katibhedāni berāṇi arcanārthaṃ madhudviṣaḥ |
teṣāṃ tu lakṣaṇaṃbruhi vistareṇa yathāvidhi |
śrīvasiṣṭhaḥ |
dhaॆvabera lakṣaṇaṃ |
atasaraṃ pravakṣyāmi vigrahāṇāṃ ca lakṣaṇam |
ālayasya pramāṇena kūryāddvārapramāṇataḥ. || 1 ||
[Analyze grammar]

yajamānasya mānena kārayettrividhaṃ bhuvi |
garbhālayamānena vigrahamānaḥ |
garbhālayasya cāyāmaṃ navabhāgaṃ ca gaṇyate. || 2 ||
[Analyze grammar]

yathā dravyānusāreṇa kuryāddvārānusārataḥ |
ekādinavamāṃtaṃ ca kāraye nmūlavigraham. || 3 ||
[Analyze grammar]

garbhālayadvāramānaṃ pādaṃ nyūnaṃ ca vaidvija |
dvāramānena |
dvīrārdhaṃ vā tadardhaṃ vā dvāramānaṃ caturvidham. || 4 ||
[Analyze grammar]

yajamānamānena |
yajamānasamaṃ kuryāt netrāṃtaṃ vā yathāvidhi |
cubukaṃ cāsyamānaṃ vā vakṣojāṃtaṃ hṛdaṃtakam. || 5 ||
[Analyze grammar]

saptamāna midaṃ jñeyaṃ yaja mānavaśaṃ viduḥ |
śilpi nāgamaśāstreṇa kāraye dvigrahaṃ śubham. || 6 ||
[Analyze grammar]

aṃguḷādimānāni mānāṃguḷaṃ |
aṃtaḥ paraṃ pravakṣyāmi aṃguḷasya pramāṇakam |
aṇureṇubhi raṣṭaiśca sarṣapaṃ savidhīyate. || 7 ||
[Analyze grammar]

sarṣapai raṣṭabhi ścaiva tila mekaṃ vidhīyate |
tilāṣṭabhi ryavaṃ proktaṃ yavāṣṭaisti ryagaṃguḷam. || 8 ||
[Analyze grammar]

itimānā guḷaṃ proktaṃ mātrāṃguḷa midaṃ śśruṇu |
mātrāṃguḷaṃ |
madhyamāṃguḷi madhyasya ūrthvaṃ parvasya tiryagam. || 9 ||
[Analyze grammar]

mātrāṃguḷaṃ ca dvividhaṃ dehalabdhāṃguḷaṃ tataḥ |
dehalabdhāṃguḷaṃ |
aṃguṣṭhavalayārthaṃ ca aṣṭhārthaṃ ca tadhonnatam. || 10 ||
[Analyze grammar]

idaṃ ca dvividhaṃ proktaṃ sarvaśāstreṣu niścitam |
mānāṃgulādyupayogāni |
mānāṃguḷapramāṇena ālayādividhīyate. || 11 ||
[Analyze grammar]

mātrāṃguḷa pramāṇena kuṃḍaṃkūrcaṃ sṛcaṃ sruvam |
idhmādyanalapātrāṇi kuryātsarvāṇi deśikaḥ. || 12 ||
[Analyze grammar]

dehalabdhāṃguḷenaiva prakuryā tsarvadevatāḥ |
ālayasya vase naiva tathādvāravaśena ca. || 13 ||
[Analyze grammar]

biṃba nirmāṇa vidhiḥ |
yajamānavaśe naiva mūrti kuryā ttridhā tataḥ |
vigrahapramāṇaḥ |
tadbiṃbasavyahastasya dehalabdhāṃguḷena ca. || 14 ||
[Analyze grammar]

pādādikeśaparyaṃtaṃ tathācāṣṭhottaraṃ śatam |
dvādaśāṃguḷamānena navatālāni gaṇyate. || 15 ||
[Analyze grammar]

sarveṣāṃ vigrahāṇāṃ ca pramāṇa mili niścayam |
vigraha vibhāgāni |
liṃgasthānaṃ śarīrārtha adhaścordhvaṃca tatsamam. || 16 ||
[Analyze grammar]

ūrऴ्vakāyaṃ ca turbhāga nābherliṃgasya māṃtaram |
ekabhāga madha ścorthvaॆhṛdaṃtaṃ caikabhāgataḥ. || 17 ||
[Analyze grammar]

hṛdādicibukāṃtaṃ ca ekabhāgaṃ vidhīyate |
tasyorthveca śirojāṃta mekabhāgaṃ prakarpayet. || 18 ||
[Analyze grammar]

avayava pramāṇa vidhiḥ |
karṇau caturbhi raṃguḷyairnāśikaṃ caturaṃguḷam |
nāśikasya samaṃ netraṃ vaktraṃ netrasya tatsamam. || 19 ||
[Analyze grammar]

caturaṃguḷakaṃ kaṃṭhaṃ mehanaṃ caturaṃguḷam |
mehanārthaṃ ca vṛṣaṇaṃ stanamadhyaṃ daśāṃguḷam. || 20 ||
[Analyze grammar]

adhaḥkāyāṃtare jānuhastā jānvaṃta mucyate |
nābhessamaṃ bāhumadhyaṃ tatsamaṃ maṇibaṃdhakam. || 21 ||
[Analyze grammar]

hastalakṣaṇaṃ |
tadardhaṃ syā tpāṇitalaṃ nakhāṃtaṃ kāraye dbudhaḥ |
aṃguḷatrayamānena madhyamāṃguḷi munnatam. || 22 ||
[Analyze grammar]

parvatrayaṃ samaṃ kuryāt sarvalakṣaṇasaṃyutam |
tarjanyanāmikaṃ caiva māṣaṃ nyūnaṃ vidhīyate. || 23 ||
[Analyze grammar]

kaniṣṭhikaṃ dvimāṣaṃ syāt trimāṣāṃguṣṭha mucyate |
yathābiṃbapramāṇena tathā kuryā dvicakṣaṇaḥ. || 24 ||
[Analyze grammar]

pādalakṣaṇaṃ |
pādaṃ tālapramāṇena aṃguḷānāṃ vidhiṃśruṇu |
aṃguḷatrayamānena pādamadhyāṃguḷaṃ smṛtam. || 25 ||
[Analyze grammar]

tataḥ pāṇyaṃguḷā neva kārayecchilbisattamaḥ |
avayava lakṣaṇaṃ |
mastakasya ca madhyetu karṇasthānaṃ vidhīyate. || 26 ||
[Analyze grammar]

śroṇīlalāṭaṃ kurvīta kūrmapṛṣṇava dunnam |
karṇau netre nāsike ca jānūgulbhau kaṭībhujau. || 27 ||
[Analyze grammar]

vṛṣaṇaṃ cibukaṃ coṣṭhau maṇibaṃdhaṃ ca bhrūyuge |
bāhumūlau kucau yugmausamaṃ kuryādyathāvidhi. || 28 ||
[Analyze grammar]

sthānake |
tiṣṭhataḥ pratimāyāṃtugarbhāvartaṃ samunnataṃ |
ūrthvahastau bhujasamau netrāṃtaṃ cāludhāgrakam. || 29 ||
[Analyze grammar]

alaṃkārāsanaṃ kuryāt pramāṇaṃ na vicārayet |
yathābeṃborthvamānena asanaṃ ca tadhonnatam. || 30 ||
[Analyze grammar]

nāsādicubhukāṃtasya dviguṇaṃ makuṭaṃ tathā |
yathā lābhaṃ tathākuryādgartastūpīṃ prakalpayet. || 31 ||
[Analyze grammar]

depyādimānavidhiḥ |
devīmānaṃ tato vakṣye nāsāṃtaṃ vigrahasya ca |
oṣṭhāṃtaṃ madhyamaṃ proktaṃ cibukāṃta mathādhamam. || 32 ||
[Analyze grammar]

āsīnā sā caturhastā tiṣṭhati dvibhujā tathā |
devasya pārśvayoḥkkuryāttiṣṭhutyau pratimedvija. || 33 ||
[Analyze grammar]

vāme śriyo vāmahastaṃ laṃbaṃ dakṣiṇapaṃgajam |
tathā dakṣiṇadeśe ca śriyo vāme ca paṃkajam. || 34 ||
[Analyze grammar]

dakṣiṇe laṃbahastaṃ ca śrībhūdevyośca lakṣaṇam |
sarveṣāṃ viṣṇubiṃbānāṃ lakṣaṇaṃ pārśvayośriyoḥ. || 35 ||
[Analyze grammar]

ālayenye sthāpitavyā rājyalakṣmī ścaturbhujā |
adhikapāṭhāni |
varadābhayahastau ca ūrdhvepaṃkajadhāriṇī |
kamalāsanayuktā ca vīralakṣmīrvidhīyate |
pūrṇacaṃdranibhaṃ cāsyaṃ sarvāgaṃ suṃdaraṃ śubhaṃ |
sarvābharaṇa saṃyuktaṃ śrībiṃbaṃ sarvata smṛtaṃ |
varadābhayahastaṃ ca padmaṃ savyāpasavyayoḥ || 36 ||
[Analyze grammar]

padmapīṭhe samāsīnāṃ rājyalakṣmīṃ tu kārayet |
sarveṣā mavatārāṇāṃ rājyalakṣmīṃ prakalpayet. || 37 ||
[Analyze grammar]

i tyevaṃ dhruvaberasya lakṣaṇaṃ sarvasammatam |
kautukaberādimānāni sadberāṇi |
kautukaṃ dhruvaberārthaṃ kautukārthaṃ tathotsavam. || 38 ||
[Analyze grammar]

snapanaṃ cotsavārthaṃ syāt snāpanārthaṃ bali stathā |
sālagrāmaṃ ca dīrthārthaṃ iti ṣa ḍberalakṣaṇam. || 39 ||
[Analyze grammar]

dhruvādisnapanāṃtastu dhṛvava tkārayetkramāt |
adhikapāṭhāni |
avatāreṣu sarveṣu karmārcāsthānakaṃ smṛtaṃ |
sudarśanamūrtiḥ |
ṣaṭkoṇacakramadhye ca mūrtiṃ ṣaḍbhuja mucyate. || 40 ||
[Analyze grammar]

paṃkajaṃ hetirājaṃ ca gadāṃ dakṣiṇabāhubhiḥ |
śaṃkhaṃ ca musalaṃ śārgñaṃdhāraye dvāmabāhubhiḥ. || 41 ||
[Analyze grammar]

bhrāṃtaṃ ṣaṭkoṇa cakrasya ṣaḍaraissahitaṃ matam |
dvārapālaka vigraha lakṣaṇāni |
sarveṣu dpāradeśeṣu dvaubiṃbau dvārapālakau. || 42 ||
[Analyze grammar]

vāme cakraṃ tathā śaṃkhaṃ gadāṃ dakṣiṇahastake |
vyastapādaṃ sapādaṃ vā dvāradakṣiṇavigrahaḥ. || 43 ||
[Analyze grammar]

vāme śaṃkhaṃ tathā cakraṃ vāmahaste gadādharam |
anyaṃ varadahastaṃ vāmavigrahalakṣaṇam. || 44 ||
[Analyze grammar]

adhikapāṭhāni |
śaṃkhacakragadāpadmā ssarvasāmānyalakṣaṇaṃ |
dvāravigrahamānāni |
dvāramānaṃ ca tasyārthaṃ tadarthaṃ ca tadarthakam |
yathā vittānusāreṇa kāraye ddvārapālakān. || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 8

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: