Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyāma |
caturtho'dhyāyaḥ |
vighnanivāraṇopāyapraśnaḥ |
brahmāḥ |
ārabhyamāṇe prāsāde grāmādau ca janārdana |
ye vighnakāriṇo daityayakṣarākṣasadānavāḥ || 1 ||
[Analyze grammar]

teṣāṃ bhavedyathāśāntastadbhrūhi bhagavanmama |
bālālaye bhagavate'rcanena vighnaśāntiḥ |
śrībhagavān |
kṛtvā bālagṛhaṃ pūrvaṃ tatra māmarcayetsudhīḥ || 2 ||
[Analyze grammar]

pratyūhakāriṇassarve tena śāmyanti te dhruvam |
grāmādiścācirādeva niṣṭratyūhaṃ samāpyate || 3 ||
[Analyze grammar]

bālagṛhanirmāṇadigādi. |
indreśānānta re vāpi someśānāntare'pi vā |
indrāgnimadhye vā madhye pāvakasya yamasya ca || 4 ||
[Analyze grammar]

rasthāne |
yamasya nirṛ termadhye nirṛtervaruṇasyavā |
madhye varuṇavāyorvā vāyossomasya vāntare || 5 ||
[Analyze grammar]

yathābhimatameteṣāmārambhāyatanaṃ prati |
sthāne bālagṛhaṃ vidyātsaptapañcatrihastakam || 6 ||
[Analyze grammar]

dhāmne mūlasya valabhiddhiśi yatra prakalpitam |
dvāraṃ bālālayasyāpi tatraina parikalpayet || 7 ||
[Analyze grammar]

valajiddhiśi |
bālālaye arcanīya bimbhamānam. |
bimbhaṃ bālālaye lohamāśmanaṃ vā'tha dāravam |
śaṅkacakragadā padmadivyāyudhacaturbhujam || 8 ||
[Analyze grammar]

utsedhantasya bimbasya hrāse pañcāṅgulo bhavet |
trayaśca viṃśatiścaiva vṛddhāvaṅgulayaḥ smṛtāḥ || 9 ||
[Analyze grammar]

mānaṃ sukhāvahaṃ yatsyādyajamānasya tadbhavet |
matsyādiṣvavatāreṣu kalpeṣvārabhya mandire || 10 ||
[Analyze grammar]

bālālaye'pi tadvatsyādviśvarūpe caturbhujaḥ |
yānake yānakaṃ vāpi sthāpanaṃ vāpi kalpayet || 11 ||
[Analyze grammar]

jale'dhivāsya tadbimbaṃ maṇḍape cādhivāsayet |
vedīkalpanam. |
bālālayasya madhye vā bhāge divye'pi vāṃśake || 12 ||
[Analyze grammar]

mekhalātrayasaṃ yuktāṃ vediṃ hastasamucchritām |
kṛtvāprabhāte vimale muhūrte śobhane guruḥ || 13 ||
[Analyze grammar]

mūlamantreṇa vedyāṃ tu bālabimbhaṃ niveśayete |
sthāpayitvā hariṃ tatra mantraṃ nyasyedyathāvidhi || 14 ||
[Analyze grammar]

bhagavatprārthanā. |
prārthayeta harestatra sannidhiṃ bālamandire |
āmūladhāmanirvṛtti samayā ddeśikottamaḥ || 15 ||
[Analyze grammar]

samāsāt |
pūjāṃ gṛhṇīṣva bhagavannasmiṃstvaṃ bāla sadmani |
pandire |
śamayan mūladhiṣṇasya vighnakṛddhaityasantatim || 16 ||
[Analyze grammar]

paravārakalpanam. |
iti vijñāpya natyā ca parivārān prakalpayet |
dvāre caṇḍaṃ pracaṇ‍ḍaṃ ca kṣetrapālaṃ khageśvaram || 17 ||
[Analyze grammar]

indrādīn lokapālāṃśca svāsu dikṣu prakalpayet |
seneśamīśakoṇe tu gaṇeśaṃ nairṛte yajet || 18 ||
[Analyze grammar]

āśarīragatān devān sthaṇḍile pūjayedbhudhaḥ |
sthaṇḍilamānam. |
sthaṇḍilaṃ hastamātraṃ tu mekhalātrayasaṃyutam || 19 ||
[Analyze grammar]

vṛttaṃ vā caturaśraṃ vā kṛtvā tatra samarcayet |
kumudādigaṇān sarvān mahāpīṭhe samarcayet || 20 ||
[Analyze grammar]

dhvajārohaṇādi puṣpayāgāvasānikaṃ sarvaṃ bālālaye kuryāt |
evaṃ saṃsthāpya medhāvī kuryādantemahotsavam |
dhvajārohaṇapūrvaṃ syātpuṣpayāgāvasānikam || 21 ||
[Analyze grammar]

ekāhamathavā kuryādutsavaṃ bālamandire |
lohajaṃ bālabhimbaṃ cettenai votsavamācaret || 22 ||
[Analyze grammar]

nityaṃ naimittikaṃ kāmyaṃ karma bālālaye bhavet |
utvavabhimbābhāve bālabimbenai votsavaṃ caret |
utsavārthaṃ na cedbimbaṃ bālenai votsavo bhavet || 23 ||
[Analyze grammar]

bālabimbenotsave caturthasnapananiṣedhaḥ |
na kuryāttatra vinyāsaṃ caturthasnapanaṃ tathā |
ālaye uttamādibhedaḥ |
ārabheta sthapatibhissākaṃ rathakṛdālayam |
mukhyaṃ śilāmayaṃ gehaṃ madhyamaṃ ceṣṭakādikam || 24 ||
[Analyze grammar]

jaghanyaṃ dārujaṃ vidyānmṛṇmayaṃ heyamucyate |
sañcitāsañcitādyālayabhedaḥ |
miśrai śśailādibhirdavyairekānekatvayogataḥ || 25 ||
[Analyze grammar]

sañcitāsañcite syātāmupasañcitameva vā |
dravyeṇai kena yaddhāma sthūpyantaṃ parikalpitam || 26 ||
[Analyze grammar]

śreṣṭhaṃ tatsañcitaṃ vidyāddravyayugmamasa़ñcitam |
sadanaṃ madhyamaṃ tatsyānmṛdbhirdārvādibhiḥ kṛtam || 27 ||
[Analyze grammar]

upasañcitamākhyātamadhamaṃ dhāma tadbhavet |
garbhavacchilādārubhirālayanirmāṇe doṣaḥ |
garbhayuktaśilādāru varjayeddhevatā'laye || 28 ||
[Analyze grammar]

kuryāccedāmayī sa syādyajamāno na saṃśayaḥ |
devatā ntarapadmasthaśilādigrahaṇe doṣādhikyam. |
devatā ntarasadmasthaṃ na guhṇīyācchilādikam || 29 ||
[Analyze grammar]

tenaiva sadanaṃ kurvannāśayedvaṃśamātmanaḥ |
pacyate narake ghore jāyate ca śvayoniṣu || 30 ||
[Analyze grammar]

maṭhakūpataṭākāderapyagrāhyaṃ śilādikam |
narake pacyate ghore jāyate nirdanaśca saḥ || 31 ||
[Analyze grammar]

vāsudevālayāddhāru ṣāṣāṇaṃ vā tadiṣṭakān |
guhītvā dhiṣṇyanimān ṇe kartā duḥkhai kabhājanam || 32 ||
[Analyze grammar]

paryāyeṇa prajedghorān narakānbhṛśadāruṇān |
pacyate teṣu dukheṣu paryāyeṇa sadā naraḥ || 33 ||
[Analyze grammar]

nyāyānyāyārjitadravyairāyanirmāṇe phalam |
nyāyena sañcitairdravyai rnirmite sadane hareḥ |
phalamakṣayayāpnoti yajamāno na saṃśayaḥ || 34 ||
[Analyze grammar]

anyāyopārjitairdravyairasurairbhujyate phalam |
jalena samatāvīkṣaṇam |
jalena nayatāṃ vīkṣya vinyasya prakṛtiṃ kṣītau |
tasminnādhāya phalakān prathamān śāstracakṣuṣā |
sudhayā tāṃ draḍhīkṛtya jānīyātsamatāṃ jalaiḥ || 35 ||
[Analyze grammar]

upapīṭhādi kalpanam. |
kṛtvopapīṭhamupari svādadhiṣṭhānamuttamam |
vinā vāpyupapīṭhena syādadhiṣṭhānakalpanam || 36 ||
[Analyze grammar]

athavā kalpayetpūrvamadhiṣṭhāna mupāvahāt |
pādaṃ ca prastaraṃ caiva grīvāṃ ca śīkharaṃ tathā || 37 ||
[Analyze grammar]

kuryādvathākramaṃ yāvattṛpyeran talakalpane |
dvitalādyādyādaśa talāvadhi kalpanīyāṅgāni. |
dvitale dhāmnyadhiṣṭhānaṃ caraṇaṃ prastaraṃ tathā || 38 ||
[Analyze grammar]

kūṭaṃ caśālāṃ saṃsthānaṃ pañcaraṃ prastaraṃ punaḥ |
vediṃ grīvāṃ ca śikharaṃ krameṇa parikalpayet || 39 ||
[Analyze grammar]

tritalādivimānānā mādvādaśatalāvadhi |
evaṃ prakalpya śāstrokta mitareṣvapi kalpayet || 40 ||
[Analyze grammar]

aṣṭādaśadhāmneṅgāni |
upānaṃ jagatīṃ caiva kumudaṃ paṭṭikāṃ tathā |
kaṇṭhaṃ ca paṭṭikācaiva caraṇaṃ ca talottaram || 41 ||
[Analyze grammar]

haṃsamālā kapotaśca pratiśca prativedikā |
kaṇṭhaṃ ca śikharaṃ caivakrameṇāṣṭādaśāṅgakam || 42 ||
[Analyze grammar]

dhāmnasthūpyantamatha vā yajamānānurūpataḥ |
kuryātpaṭādau nirmāṇāṃ kṛtvā pūrvaṃ vicakṣaṇaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 4

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: