Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

tṛtīyo'dhyāyaḥ |
mandiranirmāṇavidhiḥ |
śrībhagavān |
brahman mandiranirmāṇaṃ tava vakṣyāmi tacchruṇu |
karṣaṇārthaṃ bhūsaṃskāraḥ |
pūrvoktāṃ bhūmimāsātya praveśabalipūrvakam || 1 ||
[Analyze grammar]

bhūmiṃ pradakṣiṇaṃ kṛtvā mantrametamudīrayet |
yakṣāḥ piśācā nāgāśca ye'tra tiṣṭhanti sarvadā || 2 ||
[Analyze grammar]

sarve'pa yāntu te'nyatra viṣṇoḥ sthānaṃ karomyahaṃ |
yatra tiṣṭhanti. varṇālābhetu kapilo gaura eva vā |
ṛṣabhau raktavarṇau tu mahantau sabalau matau || 6 ||
[Analyze grammar]

varṇābhāvetu. halabhūtaṃ ca medhiṃ ca kārayedekayonikam || 10 ||
[Analyze grammar]

yugaṃ ca halamediṃ |
karṣakasya aṅgaprasādhanam. |
snāto navāmbaradhara ssoṣṭhīṣaśśucirātmavān |
mālyānulepa nāyuktassottarīyaparicchadaḥ || 11 ||
[Analyze grammar]

nayutaḥ |
bhūṣitassvayamācāryaḥ padau prakṣālayettataḥ |
ācamyāyamya ca prāṇā nnyāsaṃ kṛtvā yathāvidhi || 12 ||
[Analyze grammar]

dvijendrairabhyanujñātaḥ karṣaṇaṃ prārabhettataḥ |
puṇyāhapūrvakaṃ mantreṇa halayugādiyojanam |
puṇyāhaṃ vācayitvātu vaiṣṇavairmantravittamaiḥ || 13 ||
[Analyze grammar]

yojayedvṛṣabhaskandhe yugaṃ vai mūlavidyayā |
lāṅgalaṃ ca yugenaiva yojayedvidyayā tayā || 14 ||
[Analyze grammar]

sumuhurte sulagne ca karṣayetprāṅmukhasthsitaḥ |
bherīpaṭahaśaṅkhādīn ghoṣayetsarvadikṣu ca || 15 ||
[Analyze grammar]

sūktaṃ śākunakaṃ viprāḥ paṭheyussarvaśāntidam |
hṛtsaroje ca māṃ dhyāyedvidyārūpeṇa cakṣuṣā || 16 ||
[Analyze grammar]

daṇ‍ḍaṃ pravayaṇaṃ kuryātpālāśādimahīruhām |
karṣaṇavidhiḥ |
ādāya todanaṃ paścātpīḍa yet huṃphaḍādinā || 17 ||
[Analyze grammar]

pravahaṇaṃ nimittāni parīkṣeta tatkāle deśikottamaḥ |
deśikasya manastuṣṭistatkāle śarmaṇe bhavet || 22 ||
[Analyze grammar]

nimittādi parīkṣābhiḥ |
viparyaye kṣayaṃ viddhi prāsāda yajamānayoḥ |
anaḍvacchayane caiva yoktrādīnāṃ ca bhedane || 23 ||
[Analyze grammar]

viṣaryāse |
vyatyāse bhramaṇe caiva durnimittoda yetathā |
ardhacchedo bhavetsūtrau svāmino maraṇaṃ dhruvam || 24 ||
[Analyze grammar]

tṛtīyabhāge ccede ca rāṣṭrakṣobho bhaveddhruvam |
vicchede'pi caturbhāge prayoktṛbhraṃśa ucyate || 25 ||
[Analyze grammar]

durnimitteśāntiḥ |
pañcopaniṣadā kuryācchataṃ vārān ghṛtāhatīḥ |
śāmyanti doṣāste sarve nārtimṛcchetprayojakaḥ || 26 ||
[Analyze grammar]

śatavāraṃ ghṛtāhūtiḥ |ācāryo yajamānastu brāhmaṇān bhojayeddhanaiḥ |
bhūsamikaraṇabījāvāpau. |
kṛṣṭā bhuvaṃ samīkuryādyatnena mahatāvṛtaḥ || 27 ||
[Analyze grammar]

ālavālān pṛthakkṛtvā jalakulyāsamanvitān |
śālimudgamavādīni tatra bījāni vāpayet || 28 ||
[Analyze grammar]

siktaṃ pratidinaṃ kṣetraṃ toyena mahātā bhavet |
rakṣāṃ ca kuryā dyatnena paripākāsānikam || 29 ||
[Analyze grammar]

tsarvatra |
pakvaṃ lunīyāttatkṣetramāna yedgo kulāni tat |
phalavṛddhihrāsayoḥ phalam |
phale mahati taddhāma dīrghakālaṃ bhaviṣyati || 30 ||
[Analyze grammar]

kulāsthitam |
alpe tvalpataraṃ kālaṃ prāsāde sannidhirhareḥ |
phalahīne bhaveddhāma prakṣīṇadhanadhānyakam || 31 ||
[Analyze grammar]

brāhmaṇān bhojayettatra sahasraṃ śatameva vā |
bhuktavadbhyo dhanaṃ dadyādbhrāhmaṇebhyo gavādikam || 32 ||
[Analyze grammar]

bhūśodhanam. |
prokṣayetpaṃcagavyena pañcopaniṣadā bhuvam |
kuddhālairvā khanitrervā yāvadambhaḥ khanet kṣitim || 33 ||
[Analyze grammar]

bhuvam |
prathamāvaraṇaṃ yāvattāvadvistāra iṣyate |
daṇ‍ḍamātrāyataṃ khātaṃ khanedvākamalāsana || 34 ||
[Analyze grammar]

kṣetradoṣānurūpeṇa mandiro cchrayaṇe pi vā |
tuṣāṃgārādilābheśāntiḥ |
bhutale khanyamāne tu bhasmāṅgāratuṣādikam || 35 ||
[Analyze grammar]

cchrāyaṇe |
duṣṭasatvopalambhe tu krimikīṭādirśane |
juhuyācchāntaye teṣāmācāryassarpirādinā || 36 ||
[Analyze grammar]

brāhmaṇebhyo yathā śakti dadyāddhemādikaṃ dhanam |
ratnādilā bhesamṛddhiḥ |
rantādidarśane dhāma samṛddhaṃ sarvadā bhavet || 37 ||
[Analyze grammar]

homakumbhasthāpanādividhiḥ |
khātyā homaṃ bahiḥ khātāt sthaṇḍile caturaśrake |
sthāpayitvāgni mādīpya kuryādājyena deśikaḥ || 38 ||
[Analyze grammar]

sarvakāmadam |
mūlamantreṇa sūktena pauruṣeṇa caruṃ punaḥ |
guggulaṃ tilanīvāraṃ juhuyānmūlavidyayā || 39 ||
[Analyze grammar]

puṇyāhaṃ vācayitvā tu śāliṃ khāte vinikṣipet |
kumbhānupari śālīnāṃ sūtravastrādiveṣṭhitān || 40 ||
[Analyze grammar]

kurmbhā lohamayāḥ proktā stadabhāve tu mṛṇmayā |
ādhāraśaktiṃ sauvarṇīṃ kṛtvā kurmbhe vinikṣipet || 41 ||
[Analyze grammar]

madhyame tadanu prācyāṃ kurmbhe bījāni nikṣipet |
āgneyyāṃ sarvalohāni sarvadhātūni dakṣiṇe || 42 ||
[Analyze grammar]

puṇyatīrdha mṛdaṃ kumbhe nairṛte vāruṇe punaḥ |
madhunā pūrayetkumbhaṃ vāyavīyaṃ tu sarpiṣā || 43 ||
[Analyze grammar]

ratnairdhāneśvare kumbhe aiśāne śailamṛttikām |
nikṣipenmadhyakurmbhe tu śālikṣetramṛdaṃ tathā || 44 ||
[Analyze grammar]

aśoṣyahradasambhūtāṃ valmīkabhavamṛttikām |
kandāni cotpalādīnāṃ prakṣipetpraṅmukhaḥ sthitaḥ || 45 ||
[Analyze grammar]

loharatnāni ca tathā nidadhyā ddharbhakūrcakam || 15 ||
[Analyze grammar]

apidadhyāccharāveṇa krameṇa pari pūjayet || 46 ||
[Analyze grammar]

prakṣi pedbhrahmakūrcakam. 18. pūrayet |
kumbhasyopari madhyasya kumbhamanyaṃ niveśayet |
vidhāya kurmaṃ kālāgniṃ sauvarṇaṃ tatra nikṣipet || 47 ||
[Analyze grammar]

kumbhaṃ tṛtīyaṃ vinyasya tatrānantākṛtiṃ kṣipet |
caturthaṃ vasudhādhāramupariṣṭādghaṭaṃkṣipet || 48 ||
[Analyze grammar]

gandhodakena tatkumbhān pūrayitvā samarcayet |
khātamṛdbhiśca puṇyābhiraspṛṣṭābhiśca duṣaṇaiḥ || 49 ||
[Analyze grammar]

pūrayedvālukābhiśca jalaiścopari pūrayet |
hāsti pādairdhrṛḍhaṃ kṛtvā punastoyaiśca pūrayet || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 3

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: