Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
pañcamo'dhyāyaḥ |
dikparīkṣā |
śrībhagavān |
prācīṃ parīkṣayetpūrvaṃ diśaṃ śāstroktavartmanā |
prācyādididvibhāgena dvārādividhiriṣyate || 1 ||
[Analyze grammar]

śaṅkusthāpasam. |
hastamānāyataṃ śaṅkuṃ dvādaśāṅgulameva vā |
kṣīravṛkṣajamaṅguṣṭha pariṇāha mṛjuṃ śubham || 2 ||
[Analyze grammar]

mapimāṇa |
prāsādasthānamadhye tu sthāpayenmūlavidyayā |
śaṅkordiguṇamānena parito maṇ‍ḍalaṃ likhet || 3 ||
[Analyze grammar]

maṇḍalānte likhecchāyāṃ śaṅkoḥ purvāparāhṇayoḥ |
nyasya bindudvayaṃ sūtraṃ prākrṛtyakyaṃsthitaṃ likhet || 4 ||
[Analyze grammar]

bindudvayāntaraṃ grāhyaṃ kacchapānanapucchagam |
jātaprāksaumyadiksūtramevaṃsūtre samīkṛte || 5 ||
[Analyze grammar]

samīkṣite |
sīmāsutramiti bhrāntamuttarādyaṃ padaṃ likhet |
aṣṭadiṣu yathānyāyaṃ sīmāsutraṃ tathā likhet || 6 ||
[Analyze grammar]

triṣañpasaptahastaṃ vā adhikaṃvā yathecchayā |
kuryāttatsūtrivinyāsaṃ grāmyāsthānasamṛddhaye || 7 ||
[Analyze grammar]

diksūtraṃ bhramaṇenai va caturaśraṃ nayetpunaḥ |
aṣṭadikṣu yathānyāyyaṃ śaṅkusthāpanamācaret || 8 ||
[Analyze grammar]

śaṅkusaṃsthāpanākāle nimittāni ca lakṣayet |
śubhaṃ cetsiddhimāpnoti aśubhe śāntimācaret || 9 ||
[Analyze grammar]

prāsādasaṃsthānanirdeśaḥ |
caturaśraṃ suvṛttaṃ ca caturaśrāyataṃ tu vā |
vṛttāyataṃ vā kurvīta prāsādaṃ tu caturvidham || 10 ||
[Analyze grammar]

sthityāsanāni yānāni caturaśre ca vṛttake |
vṛtrāyate suvṛttevā caturaśrāyate'pi vā || 11 ||
[Analyze grammar]

śayanaṃ tatra kurvīta viśvarūpaṃ tathaiva ca |
lokākrāntaṃ sureśeśaṃ tatra kuryādvicakṣaṇaḥ || 12 ||
[Analyze grammar]

evaṃ bimbhānusāreṇa prāsādaṃ kārayedbudhaḥ |
viṣṇvālayasya ayugmahasaina mānam |
ārabhya caikahastādi daśahastāntameva hi || 13 ||
[Analyze grammar]

ayugmenaiva hastena kuryādāyatanaṃ hareḥ |
yugmaṃ vā mokṣakāmasya amugmaṃ bhuktikā ṅkṣiṇaḥ || 14 ||
[Analyze grammar]

kāmataḥ |
anyeṣāṃ kāmanānusāreṇa mānam |
a dvādaśatalāntaṃ vai yathā vittānusārataḥ |
mānayitvā vidhānena vimānaṃ tatra kārayet || 15 ||
[Analyze grammar]

kṛtyaivaṃ vāstuśāstrajño hyārabhetprathameṣṭakām |
iṣṭakābhedāḥ |
iṣṭhakāstrividhāḥ proktāśśilākāṣṭhajamṛṇmayāḥ || 16 ||
[Analyze grammar]

vimānānurodhena pradhameṣṭakābhedaḥ |
śailajeṣu vimāneṣu śilā syātprathameṣṭakā |
kāṣṭhena dhamanirmāṇe tenaiva prathameṣṭakā || 17 ||
[Analyze grammar]

nupakveṣṭakayā kuryādvimānaṃ tviṣṭakāmaye |
āmeṣṭakacite dhiṣṭhye tathaiva prathameṣṭakā || 18 ||
[Analyze grammar]

śai leṣṭakābhyāṃ racite śilāsyātprathameṣṭakā |
iṣṭakā kāṣṭhayukai tu iṣṭakā prathameṣṭakā || 19 ||
[Analyze grammar]

śilāyāḥ pulliṅgādibhedaḥ tatvīniyogaśca |
śilāsaṅgrahaṇe deśe sādhivāsapurassaram |
saṅgṛhya tu śilāṃ tatra pulliṅgādi parīkṣayet || 20 ||
[Analyze grammar]

upānadādistū pyantaṃ pullaṅgiśilayā bhavet |
strīliṅgaśilayā caiva kārayatprathamāṃ śilām || 21 ||
[Analyze grammar]

sadoṣapratimāyā grahaṇe hāniḥ |
pratimā dāruvadgrāhyā nirdoṣā guṇavattarā || 22 ||
[Analyze grammar]

ayathā vihitairliṅgai rlobhādajñānato'pivā |
tartuḥ kārayiturnāśo rājño rāṣṭrasya niścitaḥ || 23 ||
[Analyze grammar]

mṛṇmayeṣṭakāvidhiḥ |
idāniṃ samprapakṣyāmi mṛṇmaye tviṣṭakāvidhim |
rathakāreṇa nirdiṣṭaṃ deśamāsādya deśikaḥ || 24 ||
[Analyze grammar]

tatrāpi jvalite vahnau sarpiṣā juhuyācchatam |
aṣṭau ca mūlamanraiṇa nṛsū ktena caruṃ punaḥ || 25 ||
[Analyze grammar]

mūlamantreṇa samitho yājñiko juhuyāttathā |
kuryācca caruṇā bhūyo viṣṇupāriṣadāhutīḥ || 26 ||
[Analyze grammar]

kṣetrapālasya bhūtānāṃ vāstunāthasya ca svayam |
devatānāmṛṣīṇāṃ ca tathādevagaṇasya ca || 27 ||
[Analyze grammar]

yathāliṅgena mantreṇa svāhāntena vicakṣaṇaḥ |
bhūrādibhirvāhṛtibhirhutvāpurṇāsutiṃ carum || 28 ||
[Analyze grammar]

caturdikṣu ca pūrvādvaṃ caruṇā balikarmaca |
kuryādanena mantreṇa namontena yathākramam || 29 ||
[Analyze grammar]

viṣṇupāriṣa debhyaśca sarvabhūtebhya eva ca |
vāstunāthāya ca tathā kṣetrapālāya copari || 30 ||
[Analyze grammar]

kṛtvāgni mutsṛjede vamagre homādikekṛte |
iṣṭhakānirmāṇaniyamaḥ |
kulālaḥ prāṅmukhaḥ kuryāttatra bhūmṛttikeṣṭakām || 31 ||
[Analyze grammar]

iṣṭakānāṃ purliṅgādi svarūpam tadviniyogaśca |
pulliṅgādivibhāgena tadvibhāgo vidhīyate |
rekha ṛjurayugmā vā yatra pauṃsnī tadiṣṭakā || 32 ||
[Analyze grammar]

tiraścī vāthā vā yugmā rekhā straiṇī tadiṣṭakā |
napuṃsakaśca nirlekhā rekhā vāgre'tha karṇayoḥ || 33 ||
[Analyze grammar]

sapuṃsakassānnikṛte |
na pulliṅgeṣṭakā tāvat garbhādhāne vidhīyate |
strīliṅgeṣṭakayā kuryādgarbhādhānādipīṭhīkām || 34 ||
[Analyze grammar]

pullīṅgeṣṭakayā kuryātprāsādaṃ tadvicakṣaṇaḥ |
iṣṭakāyāmakūmānam |
caturvviṃśāṅgulāyāmā śreṣṭhā syānmadhyamā punaḥ || 35 ||
[Analyze grammar]

aṣṭādaśāṅulāyāmā kaniṣṭhā ṣoḍaśāṅgulā |
ardhāyāmaṃ tu vistāraṃ tadardhaṃ ghanamiṣyate || 36 ||
[Analyze grammar]

āyāmasamavistārā syādācchādanikeṣṭakā |
evamādīṣṭakāmānaṃ kuryādbhūmivaśādbhudhaḥ || 37 ||
[Analyze grammar]

iṣṭakāyāmānāntaram |
mahāmānamidaṃ vidyādalpamānamudīryate |
prāsādapādavistāratulyo vistāra iṣyate || 38 ||
[Analyze grammar]

vistāraddhiguṇāyāmāḥ kalpayediṣṭakā budhaḥ |
evaṃ śilānāṃ dārūṇāṃ mānaṃ dāruśilāyame || 39 ||
[Analyze grammar]

iṣṭakāguṇāḥ |
supakvā susvarā pakvabimbābhā sudṛḍhā samā |
ekavarṇā praśastā syādiṣṭakā prathamāhitā || 40 ||
[Analyze grammar]

varjanīyeṣṭakā |
kālamaṇ‍ḍālasaṃyuktāṃ chinnāṃbhinnāmathānṛjum |
sphuṭitāṃ varjayedbrahman prāsādāmambhaṇeṣṭakām || 41 ||
[Analyze grammar]

devālaye mānuṣālaye ca prathameṣṭakānāṃ saṅkhyā |
catasraḥ prathamāḥ kuyādiṣṭakā devatālaye |
āvāse pañca martyānāṃ kalpayetprathameṣṭakāḥ || 42 ||
[Analyze grammar]

pakveṣṭakacite dhāmni pakvā syātprathameṣṭakā |
ādyeṣṭaka cite'gāre prathamā nānyathā bhavet || 43 ||
[Analyze grammar]

āyāme ceṣṭakacite |
iṣṭakādhipāsārtha maṅgurārpaṇe kalaśanyāsādiḥ |
aṅku rānarpa yetpūrvamadhirvavadhivasanakarmaṇi |
diśāṃ catasṛṇāṃ dhāmnaḥ pūrvāyāṃ diśi ca kvacit || 44 ||
[Analyze grammar]

praphāṃ darbhasrajaṃ kuryāt ṣoḍaśastambhasaṃyutām |
saptatālāyatāṃ tatra vediṃ hastasamunnatām || 45 ||
[Analyze grammar]

madhye kṛtvā tataḥ pīṭhaṃ śālibhārai stibhiḥ kṛtam |
vṛttaṃ vā caturaśraṃ vā kuryācceṣṭaṃ caturmukha || 46 ||
[Analyze grammar]

dvābhyāṃ madhyamamekena jaghanyaṃ parikalpitam |
sūtrādiveṣṭitaṃ kumbhaṃ dhānyapīṭhe nidhāpayet || 47 ||
[Analyze grammar]

paritaḥ kalaśānyaṣṭau cāṣṭadikṣu vinikṣipet |
kumbhasyottaratastasya vāripūrṇasya deśikaḥ || 48 ||
[Analyze grammar]

paripūrṇasya |
tāvatpramāṇaṃ kurvīta dhānyapīṭhaṃ tathāvidham |
tadardhaṃ taṇḍulayutaṃ tadardhaṃ tilasaṃyutam || 49 ||
[Analyze grammar]

ā stīrṇadarbhasaṃbādhaṃ navavastrapariṣkṛtam |
tadiṣṭakādhivāsārthaṃ kutvaivaṃ deśikottamaḥ || 50 ||
[Analyze grammar]

tatreṣṭakādhivāsārthaṃ |
snāpayediṣṭa kāḥ pūrvaṃ sthāpayetkalaśānnava |
vrihīpīṭhe sunihite madhye caivāṣṭadikṣuca || 51 ||
[Analyze grammar]

madhyame kala śesarpiḥ prācye kṣīraṃ vinikṣipet |
āgneye dadhi yāmye tu guḍaṃ nairṛtadiśyapi || 52 ||
[Analyze grammar]

pa़ñcagavyaṃ phalarasaṃ vāruṇe mātariśvani |
gandhavāri tathā saumyo lohaloyaṃ śive madhu || 53 ||
[Analyze grammar]

vinyasya navastreṇa veṣṭayitvāsamarcayet |
iṣṭakāsnapam. |
sthāpayitveṣṭakāḥ piṭhe snāpayetkalaśaiḥ kramāt || 54 ||
[Analyze grammar]

payoghṛtena sāmnāgre snāpayetpayasā tataḥ |
snāpayedikṣutoyena madhuvātetimantrataḥ || 55 ||
[Analyze grammar]

phalinītyanuvākena snāpayetphalavāriṇā |
hiraṇyagarbhamamantreṇa snāpayollohavāriṇā || 56 ||
[Analyze grammar]

dadhikrāṇvetiyajuṣā dadhnā saṃsnāpayettataḥ |
snāpayetpañcagavyena pañcavāruṇiketya taḥ || 57 ||
[Analyze grammar]

gandhadvāreti mantreṇa snāpayedgandhavāriṇā |
madhuvā tetimantrema madhusnānaṃ samācaret || 58 ||
[Analyze grammar]

ghṛtasāmneti sāmnā vaighṛtena snāpaye ttataḥ |
ekaikaṃ navavastreṇa darbhayuktena veṣṭayet || 59 ||
[Analyze grammar]

phṛtisnāteti |
parigṛhyeṣṭakāssarvāśśayanopari nikṣīpet |
adhivāsārthahomaḥ |
toraṇaṃ dvārakumbhāṃśca dhvajāṃśca paripūrayet || 60 ||
[Analyze grammar]

eṣṭavyo madhyame kumbha parimātmā caturmukha |
aṣṭāsvanyeṣu kumbhaṣu viṣṇvādīnaṣṭa pūjayet || 61 ||
[Analyze grammar]

nivedayenmahākumbhe payasaṃ vā guḍodanam |
pūrvasyāmuttarasyaṃ vā diśi kurṇḍān prakalpayet || 62 ||
[Analyze grammar]

sthaṇḍile vāgniyānīya juhuyā tsamidādibhiḥ |
samidājya tilaṃ puṣpaṃ pṛthagaṣṭottaraṃ śatam || 63 ||
[Analyze grammar]

juhuyānmūlamantreṇa sūkaina ca caruṃ punaḥ |
sparśayediṣṭakāssarvāssampātāhyena deśikaḥ || 64 ||
[Analyze grammar]

hemasūtraiḥ pratisarairastra mantreṇa bandhayet |
vibhavāsuguṇairvānyaiḥ kārpāsarajatādibhiḥ || 65 ||
[Analyze grammar]

svapnādhipatimantreṇa juhuyātsarpiṣā śatam |
svapna parīkṣā. |
svapnārthaṃ guruṇā sārthaṃ yajamānastu saṃviśet || 66 ||
[Analyze grammar]

dussvapnadarśane jahyānnirmāṇaṃ tasya sadmanaḥ |
svapne śubhe tu sadanaṃ prārabhetāvilambitam || 67 ||
[Analyze grammar]

śvobhūte śobhane lagne sthāpayi tveṣṭakā guruḥ |
prāveśayecca prāsādamiṣṭakāstāssupūjitāḥ || 5. || 68 ||
[Analyze grammar]

iṣṭakānāṃ sambharasthānam |
klṛptasya dvāradeśasya dakṣiṇe deśikottamaḥ |
pādamūlādadhastāttāḥ kṣipettūryādi ghoṣayet || 69 ||
[Analyze grammar]

svastikaṃ vācayitvātu brāhmaṇān dhanatoṣitān |
devamanuṣyālayayoriṣṭakānyāse viśeṣaḥ |
prādakṣiṇye'pi cendādisomāntaṃ deva sadmani || 70 ||
[Analyze grammar]

svastīti. nnyāse upānadviṣamaṃ bhavet |
kṛte cenmohato'jñānādvaiṣamyabhayakāraṇam || 73 ||
[Analyze grammar]

nnyāsavidhānaṃ viṣayam |
tanmātupānatsadṛśīriṣṭakāḥ prathamaṃ kṣipet |
śvabhrabūritajalāvartaparīkṣā |
ādidaivaṃ samabhyarcya śvabhraṃ lo yena pūrayet || 74 ||
[Analyze grammar]

ratnairdhānyaiścalohaiśca kusumaiśca pṛdhaśvidhaiḥ |
pūrite subhṛśaṃ śvabhre jalāvartaṃ parīkṣayet || 75 ||
[Analyze grammar]

śūbhaṃ pradakṣiṇāvartaṃ savyāvartamathāśubham |
śvabhrajalaśoṣedhāmayajamānādīnāṃhāniḥ |
śvabhre vinihitaṃ toyaṃ sadyaśśoṣaṃ vrajedyadi || 76 ||
[Analyze grammar]

ārabdhamapi taddhāma na samāptiṃ samṛcchati |
mriyate yajamāno vā bhavedvā rāṣṭraviplavaḥ || 77 ||
[Analyze grammar]

nimitaiṣvaśubheṣvevaṃ śubheṣu tu śubhaṃ bhavet |
vanastuṣṭeḥ kāryakaratvam. |
deśikasya manastusṭissarvasampatkarī sadā || 78 ||
[Analyze grammar]

vipatkarī viturṣissyādrathakārasya vai tathā |
devatā |
durnimitaiṣu śāntihomādiḥ |
durnimitaiṣu sarveṣu śāntyarthaṃ juhuyādguruḥ || 79 ||
[Analyze grammar]

brāhmaṇānbhojayoddadyātsuvarṇaṃ śaktyapekṣayā |
utpalasyāravindasya kandaṃ garte vinikṣipet || 80 ||
[Analyze grammar]

puṇyatīrthasya śāleyakedārasya ca mṛtsnayā |
mūlamantreṇa tadgartaṃ pūrayecchādayecca tat || 81 ||
[Analyze grammar]

śāleyaṃ kesarasya |
ācāryādīnāṃ dakṣiṇā. |
ācāryadakṣiṇāṃ dadyācchata niṣkānvitā nṛpaḥ |
anyeṣāmapi sarveṣāṃ daśaniṣkāvarā bhavet || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 5

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: