Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 26 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

jaiminiruvāca |
kalau yuge mahābhāga samāyāte sudāruṇe |
bhaviṣyaṃti janāḥ sarve kīdṛśāstadvadasva me || 1 ||
[Analyze grammar]

vyāsa uvāca |
ādyaṃ satyayugaṃ prāhustatra viprādayo janāḥ |
nārāyaṇārcanaparāḥ śokavyādhivivarjitāḥ || 2 ||
[Analyze grammar]

satyoktibhāṣiṇaḥ sarve sadayā dīrghajīvinaḥ |
dhanadhānyādisampannā hiṃsādaṃbhavivarjitāḥ || 3 ||
[Analyze grammar]

paropakaraṇāścaiva sarvaśāstravidastathā |
evaṃvidhāḥ satyayuge sarve lokā dvijottama || 4 ||
[Analyze grammar]

rājadharmagrāhiṇaśca bhūpālā janapālanāḥ |
aho satyayugasyāsti ko vyākhyātuṃ guṇaṃ yaśaḥ || 5 ||
[Analyze grammar]

adharmoccāraṇaṃ yatra janāḥ ke'pi na kurvate |
tretāyuge samāyāte dharmaḥ pādonakaṃ gataḥ || 6 ||
[Analyze grammar]

alpaśokānvitā lokāḥ kecitkecidaghāśrayāḥ |
viṣṇudhyānaratā lokā yajñadānaparāyaṇāḥ || 7 ||
[Analyze grammar]

varṇāśramācāraratāḥ sukhinaḥ svasthacetasaḥ |
kṣetrabhūmikṛtaḥ śūdrāḥ sarvebrāhmaṇasevinaḥ || 8 ||
[Analyze grammar]

brāhmaṇāśca mahātmāno vedavedāṅgapāragāḥ |
pratigrahanivṛttāśca satyasandhā jitendriyāḥ || 9 ||
[Analyze grammar]

tapovrataratā nityaṃ dātāro viṣṇusevinaḥ |
tretāyugasyāvasāne dvāpare yuga āgate || 10 ||
[Analyze grammar]

dvipādahīno dharmaḥ syātsukhaduḥkhānvitā narāḥ |
kecitkecitpāparatāḥ kecitkecicca dharmiṇaḥ || 11 ||
[Analyze grammar]

kecitkecidguṇairhīnāḥ kecitkecinmahāguṇāḥ |
atyantaduḥkhinaḥ kecitkecicca sukhinastathā || 12 ||
[Analyze grammar]

pratigrahe brāhmaṇaśca kadācitkurute spṛhām |
bhūbhujairdhanalobhena kadācitpīḍyate prajā || 13 ||
[Analyze grammar]

viṣṇupūjāparā viprāḥ śūdrāśca dvijasevinaḥ |
yadā yugeyuge dharmaḥ pādonatāṃ gato dvija || 14 ||
[Analyze grammar]

tadā vyāso viṣṇurūpī vedabhāgaṃ cakāra ha |
kalauyuge ca viprendra sarvapāpaikamaṃdire || 15 ||
[Analyze grammar]

ekapādo bhaveddharmaḥ sarve pāparatā janāḥ |
brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāḥ pāpaparāyaṇāḥ || 16 ||
[Analyze grammar]

atyaṃtakāminaḥ krūrā bhaviṣyaṃti kalau yuge |
vedaniṃdākarāścaiva dyūtacauryakarāstathā || 17 ||
[Analyze grammar]

vidhavāsaṃgamagnāśca bhaviṣyaṃti kalau yuge |
vṛttyarthabrāhmaṇāḥ kecinmahākapaṭadharmiṇaḥ || 18 ||
[Analyze grammar]

sarve straiṇā bhaviṣyaṃti mādakadravyasevinaḥ |
sadā strīyoniniratāḥ paradravyaṃ haraṃti ca || 19 ||
[Analyze grammar]

parānnalolupā nityaṃ tapovrataparāṅmukhāḥ |
pākhaṇḍasaṅgabaddhāśca bhaviṣyaṃti kalau yuge || 20 ||
[Analyze grammar]

raktāmbarā bhaviṣyaṃti brāhmaṇāḥ śūdradharmiṇaḥ |
kalau yāsyaṃti nirvṛttā uttamā ati nīcatām || 21 ||
[Analyze grammar]

nīcāśca dhanasampannā yāsyaṃtyuccapadaṃ prati |
pradāsyaṃtyupakāribhyo dānāni sakalā janāḥ || 22 ||
[Analyze grammar]

yatnādapi ca neṣyaṃti vṛṣalā vipravarttanam |
mitrasnehādvadiṣyaṃti kūṭasākṣyaṃ kalau janāḥ || 23 ||
[Analyze grammar]

adharmabuddhilapanā dharmabuddhivilāpinaḥ |
parokṣaniṃdakāḥ krūrāḥ saṃmukhe priyavādinaḥ || 24 ||
[Analyze grammar]

sādhvīvādaṃ vadiṣyaṃti bhartāraṃ puṃścalī striyaḥ |
parastrīhiṃsakāścaiva gotravikrayiṇo dvijāḥ || 25 ||
[Analyze grammar]

kanyāvikrayiṇaścaiva bhaviṣyaṃti kalau yuge |
strījitāḥ puruṣāḥ sarve striyo'pyatyaṃtacañcalāḥ || 26 ||
[Analyze grammar]

kalauyuge bhaviṣyaṃti kalau martyā durāśayāḥ |
alpasasyā vasumatī meghāḥ svalpodakāstathā || 27 ||
[Analyze grammar]

akālavarṣiṇaścāpi bhaviṣyaṃti kalau yuge |
kalau viḍbhojino gāvaḥ svalpakṣīrāśca jaimine || 28 ||
[Analyze grammar]

ghṛtahīnaṃ ca tatkṣīraṃ bhaviṣyaṃti na saṃśayaḥ |
ātmastutiparā lokāḥ paraniṃdāparāyaṇāḥ || 29 ||
[Analyze grammar]

bhaviṣyaṃti ca kharvāṅgā bālā bahvannabhojanāḥ |
pitṛyajñaṃ kariṣyaṃti daṃbhārthaṃ brāhmaṇāḥ kalau || 30 ||
[Analyze grammar]

sarve vacaḥsnehinaḥ syuryāvatkāryaṃ na siddhyati |
narāndharmaparāndṛṣṭvā sarve copahasaṃti vai || 31 ||
[Analyze grammar]

vardhaṃtyadharmato lokāstasmātpāparatā janāḥ |
daśadvādaśavarṣe ca samūlo'pyeti saṃkṣayam || 32 ||
[Analyze grammar]

jalasyeva bhaviṣyaṃti yathā varṣāsu vṛddhayaḥ |
tato lokā bhaviṣyaṃti kalau galitayauvanāḥ || 33 ||
[Analyze grammar]

paṃcame vāpi ṣaṣṭhe vā varṣe strī garbhadhāriṇī |
bahvapatyāśca puruṣā bhaviṣyaṃtyatiduḥkhinaḥ || 34 ||
[Analyze grammar]

netukāmāśca sarve'pi dātukāmā na ke'pi ca |
kalau mlecchā bhaviṣyaṃti rājānaḥ pāpatatparāḥ || 35 ||
[Analyze grammar]

ekavarṇā bhaviṣyaṃti viṣayārthaṃ kalau janāḥ |
kaleḥ prathamasaṃdhyāyāṃ hariṃ niṃdaṃti mānavāḥ || 36 ||
[Analyze grammar]

kalermadhye na paśyaṃti harernāmāni kevale |
brāhmaṇāḥ kṣattriyā vaiśyā vṛṣalāśca kalau yuge || 37 ||
[Analyze grammar]

ekavarṇā bhaviṣyaṃti varṇāścatvāra eva ca |
yadāyadā dvijaśreṣṭha hāniḥ sukṛtināṃ bhavet || 38 ||
[Analyze grammar]

vṛddhiśca pāpināṃ nṝṇāṃ jñeyā vṛddhistadā kalau |
yadyapyayaṃ kalirghoro mayā prokto dvijottama || 39 ||
[Analyze grammar]

tathāpyasti mahānasya guṇo guṇavatāṃ vara |
satye dvādaśabhirvarṣairbhavetpuṇyasya sādhanam || 40 ||
[Analyze grammar]

tadardhena ca tretāyāṃ māsena dvāpare bhavet |
ahorātreṇaiva vipra bhavettacca kalau yuge || 41 ||
[Analyze grammar]

tasmātkaliyuge nṝṇāṃ martyenaivottamā gatiḥ |
dvādaśābdairyuge'nyasminharimabhyarcya yatphalam || 42 ||
[Analyze grammar]

tatphalaṃ labhate martyo harimuccārya vai kalau |
harernāmaikamapyatra kalau vadati yo naraḥ || 43 ||
[Analyze grammar]

kalirna bādhate taṃ ca satyaṃ satyaṃ na saṃśayaḥ |
jaiminiruvāca |
manaḥ śuddhivihīnatvātsamastaṃ karmaniṣphalam || 44 ||
[Analyze grammar]

iti pūrvaṃ tvayā proktaṃ mano vismayadaṃ mama |
kalau sarve bhaviṣyaṃti manaḥśuddhivivarjitāḥ || 45 ||
[Analyze grammar]

teṣāṃ yathā bhavetkarma sakalaṃ brūhi tadguro |
vyāsa uvāca |
yatkiṃcitkurute karma martyo dharmaṃ kalau yuge || 46 ||
[Analyze grammar]

tadarpayenmahāviṣṇau bhaktibhāvasamanvitaḥ |
viṣṇau samarpitaṃ karma sarvamevākṣayaṃ bhavet || 47 ||
[Analyze grammar]

vyāsa uvāca |
iti te kathitaṃ sarvaṃ vṛttaṃ brāhmaṇasattama |
yacchrutvā bhaktibhāvena naro mokṣamavāpnuyāt || 48 ||
[Analyze grammar]

sūta uvāca |
evaṃ prabodhitastena jaiminiḥ paramātmanā |
kriyāyogarato bhūtvā jagāma paramaṃ padam || 49 ||
[Analyze grammar]

imaṃ kriyāyogasāraṃ vyāsenoktaṃ mahātmanā |
ye paṭhaṃti janā bhaktyā śṛṇvaṃti ca mumukṣavaḥ || 50 ||
[Analyze grammar]

te sarve pātakairghorairbahujanmārjitairapi |
vimuktāḥ paramāṃ muktiṃ labhaṃte nātra saṃśayaḥ || 51 ||
[Analyze grammar]

yadyadiṣṭaṃ paṭhaṃtyetacchṛṇvanti ca mumukṣavaḥ |
labhaṃte tattadevāśu prasādātkamalāpateḥ || 52 ||
[Analyze grammar]

ślokārddhaṃ ślokamekaṃ vā ślokapādamathāpi vā |
naraḥ paṭhitvā śrutvā ca labhate vāṃchitaṃ phalam || 53 ||
[Analyze grammar]

likhitvā lekhayitvā vā yaḥ śāstramidamarcayet |
sa viṣṇupūjanasyaiva phalaṃ prāpnoti mānavaḥ || 54 ||
[Analyze grammar]

idamatiśayaguhyaṃ niḥsṛtaṃ vyāsa vaktrād ciratarapurāṇaṃ prītidaṃ vaiṣṇavānām |
ciramamaravarādyairvaṃditāṃghrermurāreḥ sakalabhuvanabharttuścakriṇaḥ prītaye'stu || 55 ||
[Analyze grammar]

iti śrīpadmapurāṇe kriyāyogasārakhaṇḍe vyāsajaiminisaṃvāde yugadharmanirūpaṇa |
pūrvakaṃ purāṇamāhātmyavarṇanaṃnāma ṣaḍviṃśatitamo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 26

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: