Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

jaiminiruvāca |
bhūya eva mahābhāga tulasyāḥ pāpanāśanam |
atitheḥ pūjanasyāpi māhātmyaṃ brūhi vistarāt || 1 ||
[Analyze grammar]

sūta uvāca |
tato vyāso mahātejāstulasyā dvijasattama |
māhātmyaṃ vaktumārebhe śṛṇvatāṃ pāpanāśanam || 2 ||
[Analyze grammar]

vyāsa uvāca |
iyaṃ sākṣānmahālakṣmīstulasī bhagavatpriyā |
tasmādimāṃ na paśyaṃti vṛkṣajñānena jaimine || 3 ||
[Analyze grammar]

sadaiva tulasīṃ martyo yathaiva bhuvi sevate |
tathaiva sendrā vibudhāḥ sevaṃte taṃ surālaye || 4 ||
[Analyze grammar]

parabrahmasvarūpeyaṃ tulasī yatra tiṣṭhati |
tatraiva kuśalaṃ sarvaṃ sudṛḍhaṃ procyate mayā || 5 ||
[Analyze grammar]

prāpnoti mṛtyukāle yastoyaṃ pātakavānapi |
tulasīpatragalitaṃ sa yāti harisannidhim || 6 ||
[Analyze grammar]

tulasīmṛttikāpuṇḍraṃ yo mṛtyusamaye vahet |
sa muktaḥ sakalaiḥ pāpaiḥ puraṃ gacchati cakriṇaḥ || 7 ||
[Analyze grammar]

yasya syāttulasīpatraṃ mukhe śirasi karṇayoḥ |
mṛtyukāle dvijaśreṣṭha tasya svāmī na bhāskariḥ || 8 ||
[Analyze grammar]

pavitranāmā sumatirbabhūva paramārthavit |
babhūva brāhmaṇī tasya bahulā nāma dhāriṇī || 9 ||
[Analyze grammar]

sadvaṃśaprabhavā sādhvī patisevāparāyaṇā |
anapatyapatirnāma tatraikosti dvijottamaḥ || 10 ||
[Analyze grammar]

sakhyaṃ tena pavitro'sau cakāra dvijasevinā |
tato'napatyapatinā kathālobhena sattamaḥ || 11 ||
[Analyze grammar]

upaviṣṭaḥ pavitro'sau snehādekavarāsane |
tatrāṃtare mahātejā lomaśo nāma sa dvijaḥ || 12 ||
[Analyze grammar]

kathayaṃtau kathāścitrāḥ samāgatya dadarśa tau |
atha taṃ lomaśaṃ vipraṃ viprāvutthāya pīṭhataḥ || 13 ||
[Analyze grammar]

pādyārghyācamanīyādyaiḥ pūjayāmāsatuśca tau |
suprīto lomaśastābhyāṃ nārāyaṇaparāyaṇaḥ || 14 ||
[Analyze grammar]

uvāsa brāhmaṇaśreṣṭha āsane kīrtayanharim |
āsanasthaṃ mahātmānaṃ lomaśaṃ taṃ kṛtāñjalim || 15 ||
[Analyze grammar]

pavitrānāpatyamunī bhaktyā prāhaturlomaśam |
bhagavansarvadharmajña tvatpādayugalairnṛbhiḥ || 16 ||
[Analyze grammar]

sadbhirgrāhyairāśramo'yaṃ pūto'bhūnnūnamāvayoḥ |
kṛtāni yāni pāpāni āvābhyāṃ mohataḥ purā || 17 ||
[Analyze grammar]

tāni sarvāṇi naṣṭāni tvatpādayugadarśanāt |
bhavānnārāyaṇaḥ sākṣātpūjanīyo'marairapi || 18 ||
[Analyze grammar]

samyakte pūjanaṃ kartuṃ kimāvāṃ mānuṣau kṣamau |
atitheryā kṛtā pūjā te'smābhirnijaśaktitaḥ || 19 ||
[Analyze grammar]

anayā bhava suprītaḥ kṣamasva doṣamāvayoḥ |
ityuktvā tau mahātmānau tasyāgaṃtoḥ padadvaye |
nipetaturdvijaśreṣṭha vayasyau gṛhamedhinau || 20 ||
[Analyze grammar]

vyāsa uvāca |
tato bhaktyā susaṃtuṣṭo lomaśo viduṣāṃvaraḥ |
yuvāṃ vinayināṃ śreṣṭhau dvijāgryau dharmatatparau || 21 ||
[Analyze grammar]

āpyāyito'smi sutarāṃ yuvayorvinayoktibhiḥ |
sākṣādbrahmā śivo viṣṇuratithiḥ procyate budhaiḥ || 22 ||
[Analyze grammar]

tasminnetāvatībhaktiryuvayorastu maṅgalam |
ārādhito'smyahaṃsamyagatithirbhūribhojanaiḥ || 23 ||
[Analyze grammar]

vyāsa uvāca |
tata utthāya tau viprau tatpādakamaladvaye |
bhūyo'pi taṃ namaskṛtya prāhaturlomaśaṃ munim || 24 ||
[Analyze grammar]

brāhmaṇāvūcatuḥ |
brahmannatithipūjāyā māhātmyaṃ vaktumarhasi |
yāṃ kṛtvā prāpyate muktirduḥkhalabhyāpi mānavaiḥ || 25 ||
[Analyze grammar]

ko'tithiḥ procyate loke tasya pūjā ca kīdṛśī |
ātitheyo'tithiścemau labhete kāmubhau gatim || 26 ||
[Analyze grammar]

lomaśa uvāca |
vānaprastho brahmacārī bhikṣuścaiṣāṃ prapūjanāt |
nirucyate gṛhaṃ śreṣṭhamāśrameṣu caturṣvapi || 27 ||
[Analyze grammar]

caturāśramamadhyeṣu pradhānā gṛhiṇo matāḥ |
taiścātithīnāṃ kartavyā pūjā bhaktisamanvitaiḥ || 28 ||
[Analyze grammar]

gṛhiṇāṃ paramo dharmaḥ proktaścātithipūjanam |
āśramācārato'bhraṣṭāstataste gṛhiṇo matāḥ || 29 ||
[Analyze grammar]

vaṃhatyatithipūjāyāṃ dakṣatāṃ gṛhiṇo yadi |
tadā prayojanaṃ teṣāṃ kimanyaiḥ puṇyakarmabhiḥ || 30 ||
[Analyze grammar]

yasya na śrūyate nāma na ca gotraṃ na ca sthitiḥ |
akasmādgṛhamāgacchetso'tithiḥ procyate budhaiḥ || 31 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vāpi vaiśyā vā vṛṣalāstathā |
gṛhāgatāḥ pūjitāśca viṣṇuvattattvadarśibhiḥ || 32 ||
[Analyze grammar]

cāṇḍālapramukhā ye'nye hīnavarṇasamudbhavāḥ |
viṣṇuvatpūjitavyāste pādyārghyairbhūribhojanaiḥ || 33 ||
[Analyze grammar]

samāgateṣvatithiṣu prayāṇaṃ kurute gṛhī |
api sa tvarayā dadyātpādyārghyādīni ca dvijaḥ || 34 ||
[Analyze grammar]

kuryācca kuśalaṃ praśnaṃ vacanaiḥ komalākṣaraiḥ |
kārayedbhojanaṃ vāpi divyaratnairmudā gṛhī || 35 ||
[Analyze grammar]

sukhade mandire tasya śayanaṃ kārayedbudhaḥ |
prātarjigamiṣuṃ dṛṣṭvā tamāyāṃtaṃ vivarjayet || 36 ||
[Analyze grammar]

yadi karmavipākena gṛhī bhavati vittavān |
atithyenātithiḥ pūjyastadahaṃ vacmi sattamau || 37 ||
[Analyze grammar]

samāgateṣvatithiṣu bhaktyā dadyāttṛṇādikam |
tṛṇābhāvena vai brūyādbhūmau tiṣṭheti bhaktitaḥ || 38 ||
[Analyze grammar]

pādaprakṣālanārthaṃ tudadyādudakamuttamam |
ato madhurayā vācā pṛcchecca kuśalādikam || 39 ||
[Analyze grammar]

phalādikaṃ tato dadyādbhaktyā bhojanahetave |
tadabhāvena matimānmudā vipra prakāśayet || 40 ||
[Analyze grammar]

vadeccāhaṃ mahāpāpī daridra pravaro'tithe |
karttumicchāmi bhaktiṃ te daivataṃtraṃvirodhakam || 41 ||
[Analyze grammar]

anena vidhinā dīnaḥ satyaktvātithipūjanam |
svācārapatito nānyo yathoktaṃ phalamāpnuyāt || 42 ||
[Analyze grammar]

anarcito'tithiryasya gacchedvai gṛhiṇo gṛhāt |
janmakoṭyarjitaṃ puṇyaṃ tasya gacchati saṃkṣayam || 43 ||
[Analyze grammar]

eka evātithiryena bhaktibhāvena pūjyate |
harettasya hariḥ sadyo pātakaṃ koṭijanmajam || 44 ||
[Analyze grammar]

satyaṃ vacmi hitaṃ vacmi dṛḍhaṃ vacmi prayatnataḥ |
vinātithisaparyābhirgṛhiṇo nāsti vā gatiḥ || 45 ||
[Analyze grammar]

satyaṃ satyaṃ punaḥ satyamāgaṃtupūjayā vinā |
gatirnāstyeva nāstyeva nāstyeva gṛhidharmiṇām || 46 ||
[Analyze grammar]

jñātidharma iti khyāto vallabho dvāpare yuge |
babhūva sarvadharmajñastasya śrīvallabhāhvayā || 47 ||
[Analyze grammar]

tena sarvāṇi karmāṇi kṛtāni jñātisevinā |
saurāṣṭre vasatiṃ cakre tayā saha sabhāryayā || 48 ||
[Analyze grammar]

tatra durgrahasaṃcārāddvādaśābdaṃ ca vāsavaḥ |
na vavarṣāṃbu tenāsīddurbhikṣaṃ sumahaddvijau || 49 ||
[Analyze grammar]

tasminmahati durbhikṣe lokāstaddeśavāsinaḥ |
babhūvurduḥkhitāḥ sarve maryādāmapi tatyajuḥ || 50 ||
[Analyze grammar]

jñānabhadro mahāyogī yuge dvāpara saṃjñake |
durbhikṣahṛtasaṃpattirbabhūvātyantaduḥkhitaḥ || 51 ||
[Analyze grammar]

kṣudhākulānsutāndṛṣṭvā dārāṃśca dvijasaṃmatau |
phalamūlādanārthāya jagāmotpatyakāṃ gireḥ || 52 ||
[Analyze grammar]

girerupatyakāprāṃte cirāyuḥ sa bubhukṣitaḥ |
kūṣmāṇḍaphalamekaṃ ca lebhe brāhmaṇasattamau || 53 ||
[Analyze grammar]

samādāya phalaṃ tacca harṣito'sau nijālayam |
javairjagāma viprendro jñānabhadro mahāyaśāḥ || 54 ||
[Analyze grammar]

etasminnantare vipra meghairnnīlapadairiva |
āvṛte gagane vṛṣṭirmahāsārairbabhūva ha || 55 ||
[Analyze grammar]

sa muniśca tayā vṛṣṭyā plāvitākhilavigraha |
vanādvanacaraḥ kaścicchītārtaścāyayau gṛham || 56 ||
[Analyze grammar]

dṛṣṭvātithiṃ tu śītārtaṃ vavaṃde śirasā tataḥ |
dadau tṛṇāsanaṃ bhaktyā tasmai pādyādikaṃ tataḥ || 57 ||
[Analyze grammar]

tato madhurayā vācā tenaivātithinā saha |
tasthau svasthena manasā prajñālāpaṃ prakurvatā || 58 ||
[Analyze grammar]

gṛhiṇyā saha gopena svāmisevā sudakṣayā |
tataḥ kūṣmāṇḍakaṃ navyaṃ pakvamatyaṃta yatnataḥ || 59 ||
[Analyze grammar]

saṃprāpya harṣitā sādhvī dadau bhāgaṃ vidhāya sā |
athāsau durbalo gopo dinaviṃśamupoṣaṇāt || 60 ||
[Analyze grammar]

ātitheyo mahābhāgaṃ dadau cātithaye mudā |
tatastadgṛhiṇī sādhvī svāmibhaktiparāyaṇā || 61 ||
[Analyze grammar]

dadau sā patitaṃ bhāgaṃ tasmai cātithaye mudā |
athātithestayostatra daṃpatyoḥ sumahātmanoḥ || 62 ||
[Analyze grammar]

abhūdbhāgadvayaṃ bhuktvā suprīto dvijasattama |
viṣṇuvatpūjitastābhyāṃ so'tithirdṛḍhabhaktitaḥ || 63 ||
[Analyze grammar]

viśrāmaṃ rātrau tatraiva prātaḥ snātvā ciraṃ yayau |
gataivamupavāsena dinānāmekaviṃśatiḥ || 64 ||
[Analyze grammar]

daṃpatī tau mahātmānau paṃcatāṃ yayatustataḥ |
tena puṇyaprabhāveṇa daṃpatī tau mahāśayau || 65 ||
[Analyze grammar]

prāpaturviṣṇusāyujyaṃ durllabhaṃ yogināmapi |
tayoḥ puṇyaprabhāveṇa vihitātithipūjayā || 66 ||
[Analyze grammar]

tasminrājye tu durbhikṣaṃ vinaṣṭamabhavattataḥ |
atyaṃtasukhinolokāḥ śokavyādhivivarjitāḥ || 67 ||
[Analyze grammar]

dhanadhānyādisampannā babhūvurdharmatatparāḥ |
vinaṣṭā dasyavastatra nṛpo'bhūllokapālakaḥ || 68 ||
[Analyze grammar]

nijācāraratālokā jaladāḥ kāmavarṣiṇaḥ |
pūrvajāḥ koṭipuruṣāstathaivāparajāstayoḥ || 69 ||
[Analyze grammar]

tenaiva karmaṇā muktiṃ jagmuḥ pāpavivarjitāḥ |
nirdoṣā dhanasaṃpannāḥ sarvalokaikapūjitāḥ || 70 ||
[Analyze grammar]

śokavyādhivihīnā ca vavṛdhe saṃtatistayoḥ |
lomaśa uvāca |
āgaṃtupūjāmāhātmyaṃ setihāsaṃ mayoditam || 71 ||
[Analyze grammar]

yuvayoḥ prītayorviprau kimanyacchrotumicchatha |
vyāsa uvāca |
iti bruvati vai tasmiṃllomaśe tapasāṃ dhane || 72 ||
[Analyze grammar]

kālagrastaḥ kṛṣṇaākhustatrottasthau bilānnijāt |
tamutthitaṃ bilātkṛṣṇamūṣakaṃ krodhavihvalaḥ || 73 ||
[Analyze grammar]

pavitrastatra cottasthau vadanniti muhurmuhuḥ |
ayaṃ pāpāśayo duṣṭo mūṣako niśi cāśramam || 74 ||
[Analyze grammar]

khanate tīkṣṇadaṃtaughairgṛhadravyaṃ ca kṛṃtati |
sarveṣāmeva varṇānāṃ kṛpā śreṣṭhā prakīrtitā || 75 ||
[Analyze grammar]

sā ca sarveṣu kartavyā na ca duṣṭeṣu jaṃtuṣu |
ityuktvāsau mūṣikaṃ taṃ dvijaśreṣṭha kṛtainasam || 76 ||
[Analyze grammar]

nārācenātitīkṣṇena prāptakālaṃ jaghāna ha |
sravacchoṇitadhārābhiḥ plāvitāṅgaḥ sa mūṣakaḥ || 77 ||
[Analyze grammar]

papāta bhūmau viprarṣe vyathayā hatacetanaḥ |
ākhau nipatite tasmindayālurdvijasattamaḥ || 78 ||
[Analyze grammar]

hāhākāraṃ tataḥ kṛtvā samuttasthau javena saḥ |
nijakarṇātsamānīya tulasīpatramuttamam || 79 ||
[Analyze grammar]

tasyākhorvadane śīrṣe karṇayośca pradattavān |
mātastu tulasīdevi gogindahlādakāriṇi || 80 ||
[Analyze grammar]

asyākhoḥ kṛtapāpasya kuru tvaṃ gatimuttamām |
ityuktvā sadvijaśreṣṭha sarvalokopakārakaḥ || 81 ||
[Analyze grammar]

harenārāyaṇānanta ityuccairakaroddhvanim |
tulasīpatrasaṃsparśānmūṣako vītakalmaṣaḥ || 82 ||
[Analyze grammar]

śravaṇāddharināmnaśca mukto'bhūdbhavabaṃdhanāt |
tato dūtā mahāviṣṇoḥ sarvalakṣaṇasaṃyutāḥ || 83 ||
[Analyze grammar]

ājagmuḥ surathaiḥ śīghraṃ netuṃ taṃ gatakalmaṣam |
samāruhya rathaṃ divyaṃ viṣṇudūtagaṇairvṛtāḥ || 84 ||
[Analyze grammar]

jagāma paramaṃ sthānaṃ mūṣako dvijasattama |
yugakoṭisahasrāṇi sthitvā nārāyaṇāśrame || 85 ||
[Analyze grammar]

jñānamāsādya tatraiva mokṣamākhurjagāma saḥ |
vyāsa uvāca |
māhātmyaṃ tulasīdevyāḥ kathitaṃ te dvijottama || 86 ||
[Analyze grammar]

idānīṃ brūhi kiṃ śrotuṃ mahābhāgatvamicchasi || 87 ||
[Analyze grammar]

iti śrīpadmapurāṇe kriyāyogasāre paṃcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 25

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: