Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
phālgune brāhmaṇaśreṣṭha śrīkṛṣṇaṃ suravaṃditam |
pūjayedbhaktibhāvena pratyahaṃ vaiṣṇavo janaḥ || 1 ||
[Analyze grammar]

phālgune snāpayedyastu sarpiṣā devakīsutam |
phalaṃ tasya pravakṣyāmi yataḥ samyaṅinaśāmaya || 2 ||
[Analyze grammar]

sarvayajñaphalaṃ prāpya sarvadānaphalaṃ tathā |
aṃte yāti hareḥ sthānaṃ sarvapāpavivarjitaḥ || 3 ||
[Analyze grammar]

yugakoṭisahasrāṇi bhukttvā bhogaṃ harergṛhe |
tatraiva mokṣamāpnoti saṃprāpya jñānamuttamam || 4 ||
[Analyze grammar]

yastu yacchati kṛṣṇāya śiśire gopamūrtaye |
tilānāṃ modakaṃ divyaṃ sa gaccheddharimaṃdiram || 5 ||
[Analyze grammar]

yo dugdhalaḍḍukāndadyātkeśavāya mahātmane |
sa pibedamṛtaṃ svarge manvaṃtaraśatāvadhi || 6 ||
[Analyze grammar]

haraye lalitaṃ khaṃḍaṃ yastu yacchati jaimine |
tasya viṣṇuḥ prasannātmā chinatti bhavabaṃdhanam || 7 ||
[Analyze grammar]

vicitraṃ phalitaṃ divyaṃ dadyādbhagavate dvija |
aṃte śakrapuraṃ gatvā sa bhavetsuravaṃditaḥ || 8 ||
[Analyze grammar]

nirmalāṃ śarkarāṃ yacchedyastu kṛṣṇāya bhaktimān |
sa kiṃ na labhate vipra vāsudevaprasādataḥ || 9 ||
[Analyze grammar]

supakvaṃ phālgune māsi madhuraṃ badarīphalam |
yastu yacchati kṛṣṇāya phalaṃ tasya niśāmaya || 10 ||
[Analyze grammar]

iha bhuṅkte sukhaṃ sarvaṃ putrapautrasamanvitaḥ |
aṃte harergṛhaṃ yāti rathamāruhya śobhanam || 11 ||
[Analyze grammar]

na dadyādguḍasaṃyuktaṃ haraye badarīphalam |
ajñānādbrāhmaṇaśreṣṭha dadyāccennārakībhavet || 12 ||
[Analyze grammar]

phālgune māsi yo dadyāddharaye dāḍimīphalam |
supakvaṃ tatphalaṃ vipra vadato me niśāmaya || 13 ||
[Analyze grammar]

tatra yāvaṃti bījāni tiṣṭhaṃti dāḍimīphale |
tāvanmanvaṃtaraṃ viṣṇorgṛhe tiṣṭhati bhāgyavān || 14 ||
[Analyze grammar]

phālgune māsi yo dadyāddharaye guḍapiṣṭakam |
sa vijñeyo dvijaśreṣṭha vājimedhasahasrakṛt || 15 ||
[Analyze grammar]

caitre māsi dvijaśreṣṭha madhunā madhusūdanam |
snāpayellabhate martyastadviṣṇoḥ paramaṃ padam || 16 ||
[Analyze grammar]

madhunā snāpayedyastu nārāyaṇamanāmayam |
na carcā kriyate tasya kadācidravisūnunā || 17 ||
[Analyze grammar]

caitre kiṃśukapuṣpeṇa yo'rcayetkamalāpatim |
tannāma citraguptena paṃjikāyāṃ na likhyate || 18 ||
[Analyze grammar]

caitrake jagatāmīśaṃ kṛṣṇaṃ tilakapuṣpakaiḥ |
pūjato nāsti vai janma punarasminmahītale || 19 ||
[Analyze grammar]

kṛṣṇavaṃjulapuṣpeṇa sarvadevaśiromaṇim |
pūjayanmanujo vipra labhate nāpadaṃ kvacit || 20 ||
[Analyze grammar]

vāsaṃtībhiḥ sugaṃdhībhirvasaṃte yastu pūjayet |
bhagavaṃtaṃ prasannātmā sa devairapi pūjyate || 21 ||
[Analyze grammar]

tathā kisalayairdivyairakhaṇḍairyo'rcayeddharim |
taṃ vaṃdate samutthāya svayaṃ pīṭhāsanopi ca || 22 ||
[Analyze grammar]

dhātrīpatrairnavairyastu komalairharimarcayet |
acireṇaiva labhate sakalaṃ vāṃchitaṃ janaḥ || 23 ||
[Analyze grammar]

śāṃḍilyā khaṃḍapatraiśca dhattūraiścārkapuṣpakaiḥ |
yo'rcayedviṣṇumīśaṃ ca sa saṃsārābdhipāragaḥ || 24 ||
[Analyze grammar]

yo dadyādviṣṇave vipra kadalīphalamuttamam |
śakrādyāstridaśāḥ sarve vaṃdaṃte tamaharniśam || 25 ||
[Analyze grammar]

yo dadyāccaitrake māsi bhaktyā gopālarūpiṇe |
godhūmapiṣṭakaṃ vipra sarvapāpaiḥ pramucyate || 26 ||
[Analyze grammar]

āyāte mādhave māsi pavitre mādhava priye |
āmiṣaṃ maithunaṃ tailaṃ viṣṇubhaktaḥ parityajet || 27 ||
[Analyze grammar]

prāptaḥ samācaretsnānaṃ mādhave māsi vaiṣṇavaḥ |
parityajetparānnaṃ ca na kuryācca dvibhojanam || 28 ||
[Analyze grammar]

prabhāte pūjayedviṣṇuṃpū rvoktavidhinā dvija |
vaiśākhe snāpayedviṣṇuṃ puṣpavāsitavāriṇā || 29 ||
[Analyze grammar]

snāpayecchītatoyeṣu saṃdhyāparyaṃtamacyutam |
trisaṃdhyaṃ pūjayedbhaktyā naivedyairvividhaiḥ prabhum || 30 ||
[Analyze grammar]

vaiśākhe damanasragbhirlakṣmīpatiralaṃkṛtaḥ |
na kiṃ dadāti viprarṣe prasannaḥ parameśvaraḥ || 31 ||
[Analyze grammar]

vaiśākhe māsi yo dadyādyavānnaṃ cakrapāṇaye |
tasya puṇyāni saṃkhyātuṃ kaḥ samartho'sti paṃḍitaḥ || 32 ||
[Analyze grammar]

yatkiṃcinmādhave māsi mādhavaprītihetave |
dīyate mādhavāyaiva tatsarvamakṣayaṃ bhavet || 33 ||
[Analyze grammar]

yadanyatsukṛtaṃ karma kriyate māsi mādhave |
mādhavaprītaye vipra kṣayastasya na vidyate || 34 ||
[Analyze grammar]

vaiśākhe māsi yaḥ kuryātprapāṃ mādhavatuṣṭaye |
dinedine'śvamedhasya phalamāpnoti mānavaḥ || 35 ||
[Analyze grammar]

vaiśākho durllabho māsaḥ sarvakarmaphalapradaḥ |
pūjitavyo haristatra hitvā karmaśatānyapi || 36 ||
[Analyze grammar]

ekāhamapi yaḥ pūjāṃ vaiśākhe kurute hareḥ |
paḍvarṣaṃ hariṃ pūjitvā yatphalaṃ labhate sa tat || 37 ||
[Analyze grammar]

vaiśākhe māsi yo nityaṃ viṣṇumaśvattharūpiṇam |
caturvargaphalaprāptihetave vaiṣṇavo janaḥ || 38 ||
[Analyze grammar]

gaṇḍūṣamātrato yena kuryādyo'śvatthasevanam |
so'pi yāti paraṃ sthānaṃ vimuktaḥ koṭipātakaiḥ || 39 ||
[Analyze grammar]

aśvatthamūlaṃ viprarṣe yo badhnāti śilādibhiḥ |
aśvattharūpī bhagavānkiṃ kiṃ tasmai na yacchati || 40 ||
[Analyze grammar]

aśvatthadrumamālokya praṇāmaṃ kurute yadi |
so'pi yāti paraṃ sthānamāyurvṛddhirna saṃśayaḥ || 41 ||
[Analyze grammar]

yadaśvatthatale vipra dharmakarma karoti yaḥ |
nyūnātiriktatā na syāttasminkarmaṇi jaimine || 42 ||
[Analyze grammar]

tatra tīrthāni sarvāṇi tristrotādīni jaimine |
yatrāśvatthatarustiṣṭhedekopi śākhināṃ varaḥ || 43 ||
[Analyze grammar]

aśvatthaṃ pūjayedyastu sa eva viṣṇupūjakaḥ |
aśvatthamūrtirbhagavānsvayameva yato dvija || 44 ||
[Analyze grammar]

avajñānāddivajaśreṣṭha yo'śvatthaṃ haṃti mūḍhadhīḥ |
saṃsāre nāsti tatkarma yatkṛtvā sa ca śuddhyati || 45 ||
[Analyze grammar]

aśvattho vṛkṣarājo'yaṃ harimūrtiḥ prakīrtitaḥ |
tasmādaśvatthahaṃtṝṇāṃ trātā ko'pi na vidyate || 46 ||
[Analyze grammar]

aśvatthaṃ paśyato vipra spṛśataḥ paratastathā |
dehasthaṃ pātakaṃ sarvaṃ haretpraṇamato hariḥ || 47 ||
[Analyze grammar]

vilokyāśvatthahaṃtāraṃ yaḥ śakto na nivārayet |
tannetrayugmaṃ baḍiśairyamenotpāṭyate svayam || 48 ||
[Analyze grammar]

aśvatthacchedanaṃ mūḍho mā kurviti vadenna yaḥ |
tasya jihvāṃ churikayā svayaṃ kṛṃtati pretarāṭ || 49 ||
[Analyze grammar]

aśvatthaśākhāmekāṃ yaḥ svalpāmapi nihaṃti vai |
sa koṭibrahmahatyānāṃ phalamāpnoti mānavaḥ || 50 ||
[Analyze grammar]

yatpāpaṃ brahmahatyāyāṃ gurustrīgamanena ca |
surāpāne tathāsteye nyāsāpaharaṇe'pi ca || 51 ||
[Analyze grammar]

yatpāpaṃ bhrūṇahatyāyāṃ gohatyāyāṃ dvijottama |
strīhatyāyāṃ ca yatpāpaṃ parastrīgamane tathā || 52 ||
[Analyze grammar]

śaraṇāgata hatyāyāṃ hatyāyāṃ suhṛdastathā |
viśvāsavākyākathane patihiṃsāvidhau ca yat || 53 ||
[Analyze grammar]

yatpāpaṃ paraniṃdāyāṃ harivāsarabhojane |
aśvatthacchedanāddhoraṃ tatpāpaṃ prāpyate janaiḥ || 54 ||
[Analyze grammar]

viṣṇumūrtterjano mohādaśvatthasya nihaṃti yaḥ |
tattulyaḥ pātakī ko'pi na śrutaḥ kṣitimaṃḍale || 55 ||
[Analyze grammar]

vadāmyaśvatthamāhātmyaṃ sarvapāpavināśanam |
setihāsaṃ dvijaśreṣṭha śṛṇu vatsa samāhitaḥ || 56 ||
[Analyze grammar]

pūrvaṃ dhanaṃjayo nāma brāhmaṇo haribhaktikṛt |
āsīttretāyuge vipra sarvaprāṇihite rataḥ || 57 ||
[Analyze grammar]

jñātipūjārato nityaṃ dīpadāne rataḥ sadā |
satyavādī jitakrodho hiṃsādaṃbhavivarjitaḥ || 58 ||
[Analyze grammar]

mumukṣuḥ sa dvijaśreṣṭha sarvadā parameśvaram |
pūjayāmāsa parayā bhaktyā nārāyaṇaṃ prabhum || 59 ||
[Analyze grammar]

tasya bhaktiṃ tato jñātvā mahatīṃ sudṛḍhāṃ prabhuḥ |
jahāra sakalaṃ vittaṃ hetumātreṇa kenacit || 60 ||
[Analyze grammar]

tathāpi sa dvijaśreṣṭhaḥ keśavasya mahātmanaḥ |
pūjāmanudine cakre bhaktyā paramayā sudhīḥ || 61 ||
[Analyze grammar]

duḥkhenopārjitaṃ vittaṃ vinaṣṭaṃ sakalaṃ dvija |
dṛṣṭvāpi tena vipreṇa duḥkhenāciṃtyacetasā || 62 ||
[Analyze grammar]

bhakṣaṇe varjanaṃ cakre sa vipraḥ paramārthavit |
mahāviṣṇusaparyāyāṃ dṛḍhaṃ baddhvā mano nijam || 63 ||
[Analyze grammar]

bhūyo'pi tasya viprasya bhaktiṃ jñātvā janārdanaḥ |
cakāra baṃdhuvicchedaṃ sudṛḍhaḥ śamadastataḥ || 64 ||
[Analyze grammar]

bāṃdhavāstasya viprasya viṣṇumāyāvimohitāḥ |
hiṃsāmārebhire kartuṃ sarvadaiva dvijottama || 65 ||
[Analyze grammar]

tato vipro hi nirvṛtto nirbaṃdhaiḥ puruṣottamam |
pūjayāmāsa satataṃ prītaḥ pracurabhaktitaḥ || 66 ||
[Analyze grammar]

parikalpya ca bhūdevo dhanaṃ keśavapūjane |
mādhavaṃ ca jagannāthaṃ sabaṃdhuśucamatyajat || 67 ||
[Analyze grammar]

bhūya eva mahāviṣṇuḥ kautukī tasya jaimine |
jahāra sānukaṃpo'pi putrānapi dine dine || 68 ||
[Analyze grammar]

tathāpi sa dvijaśreṣṭhaḥ keśavaṃ kleśanāśanam |
pūrvadviguṇayā bhaktyā nityaṃ viṣṇumapūjayat || 69 ||
[Analyze grammar]

tasya patnī tato vipra duḥkhaśokātiduḥkhitā |
pitṛgehaṃ gatā viṣṇormāyayā parimohitā || 70 ||
[Analyze grammar]

athaikākī sa bhūdevo viṣṇubhaktiparāyaṇaḥ |
vipadaṃ ciṃtayāmāsa na kadāpi sucetasā || 71 ||
[Analyze grammar]

ekadā sa dvijaśreṣṭha viṣṇubhaktimatāṃ varaḥ |
skaṃdhe paraśumādāya kāṣṭhārthaṃ vipine yayau || 72 ||
[Analyze grammar]

vanātkāṣṭhaṃ samādāya nityameva ca sa dvijaḥ |
himāgame vastrahīnaḥ kurute śītavāraṇam || 73 ||
[Analyze grammar]

kadācidvipinaṃ gaṃtuṃ nāśaknoddivajasattamaḥ |
jaghāna prāṃgaṇasthasya śākhāmaśvatthaśākhinaḥ || 74 ||
[Analyze grammar]

atrāṃtare mahāviṣṇustasmādaśvattha pādapāt |
niścakrāma suraśreṣṭho vyathāvyathitamānasaḥ || 75 ||
[Analyze grammar]

dadarśa viṣṇuṃ purataḥ sa vipraścaturbhujaṃ padmadalāyatākṣam |
pītāṃbaraṃ kuḍalinaṃ sukeśaṃ dadhānamabjādi nijāyudhāni || 76 ||
[Analyze grammar]

parisravadvistararaktadhārā saṃdhyāsu śoṇīkṛtanavyamegham |
vibhāvasuṃ caiva sukhaṃ pareśaṃ saṃdṛśyate devagaṇairadṛśyam |
harṣāśrudhārā rucirākṣiyugmastuṣṭāva vipro mṛdulairvacobhiḥ || 77 ||
[Analyze grammar]

brāhmaṇa uvāca |
hare murāre jagadekanātha goviṃda dāmodara mādhaveti |
lakṣmīpate keśavakeśiśatro nārāyaṇānaṃta vibho prasīda || 78 ||
[Analyze grammar]

tavāvatāraṃ kimahaṃ bravīmi tvayā vinā nāsti bhuvīha ko'pi |
kiṃ vā guṇavyāptasamastalokaṃ kiṃ vā dayāṃ mitraparaikatulyām || 79 ||
[Analyze grammar]

datvā svīyāṃ kasyacidīśa viṣṇo bhaktiṃ harasya cyutadehasaṃsthām |
śriyaṃ samādāya mudaṃ pradāsye bhaktiḥ pradattāmahataḥ sudhanyā || 80 ||
[Analyze grammar]

manye mahātmānamanaṃtamūrtte pāpātmanāṃ śreṣṭhamivāniśaṃ yat |
tadarthamevāṃghriyugaṃ tvadīyaṃ na pātakī paśyati daivaciṃtyam || 81 ||
[Analyze grammar]

yadyapyahaṃ duḥkhavatāṃ variṣṭho manye tathāpīndramivādya viṣṇo |
ātmānamātmā jagatāṃ bhavaṃtaṃ sākṣātsamīkṣeyata īkṣaṇābhyām || 82 ||
[Analyze grammar]

pūjāṃ tavālpāmapi vedmi nāhaṃ dravyaṃ kadāpi na dadāmi tubhyam |
tathāpi cāgre mama mūrtimāṃstvaṃ dṛṣṭosi me keśava eka pūjyaḥ || 83 ||
[Analyze grammar]

dattastvayāyaṃ mamabhakti vṛkṣo dhamārthakāmatraya eva so'yam |
tvaddarśanāṃbho mayavṛṣṭisiktaḥ prabho'dyakaivalyaphalaṃ dadhāra || 84 ||
[Analyze grammar]

mūrdhā madīyo'khilalokamūrdhnāṃ śreṣṭho bhavetkeśavaviśvamūrteḥ |
tvatpādapāthojayugemano me saṃyāti vai saṃpratidevadeva || 85 ||
[Analyze grammar]

vyāsauvāca |
itthaṃ stutvā jagannāthaṃ nārāyaṇamanāmayam |
kṛtāṃjalipunaḥprāha bhaktyā tamiti sa dvijaḥ || 86 ||
[Analyze grammar]

brāhmaṇa uvāca |
devadeva jagannātha lokānugrahakāraka |
kaśāpraharaṇairetadgātraṃ te rudhirokṣitam || 87 ||
[Analyze grammar]

sarveṣāmeva daityānāṃ yudhi vaṃśāstvayā hatāḥ |
tvāṃ haṃtuṃ kaḥ kṣamaḥ pṛthvyāṃ prabho'dbhutamidaṃ mahat || 88 ||
[Analyze grammar]

bhagavānuvāca |
vatsa satyamidaṃ proktaṃ tvayā nāstyatra saṃśayaḥ |
dānavo rākṣaso vāpi māṃ haṃtuṃ ko'pi na kṣamaḥ || 89 ||
[Analyze grammar]

aśvatthamūtirevāhaṃ kuṭhāreṇa hatastvayā |
ato'jani śarīre me raktapāto'dhunā dvija || 90 ||
[Analyze grammar]

vyāsa uvāca |
tasyavākyamidaṃ śrutvā sa vipro bhayavihvalaḥ |
niniṃda svayamātmānamātmanā bahudhā dvijaḥ || 91 ||
[Analyze grammar]

dhigastu tatvato bhāgyaṃ sarvapātakināṃ varam |
trailokyādhipaterdātā hṛdaye mahatīṃ vyathām || 92 ||
[Analyze grammar]

sarvapāpaharo viṣṇuḥ samayā vyādhitaḥ kṛtaḥ |
etatpāpaṃ mayā pāraṃ kartuṃ naikena śakyate || 93 ||
[Analyze grammar]

yasmiṃstuṣṭe pāpino'pi bhavaṃti suravaṃditāḥ |
maddattayā sa vyathayā vyathito hā hato'smyaham || 94 ||
[Analyze grammar]

prasādayaṃti yaṃ devā brahmādyā atibhaktitaḥ |
aho mayā pāpavatā tasya dattā hṛdi vyathā || 95 ||
[Analyze grammar]

kiṃ tapobhirjapaiḥ kiṃ vā kiṃ gṛhairjīvanaiśca me |
dharmārthakāmamokṣāṇāṃ dātaiko'yaṃ vyathāturaḥ || 96 ||
[Analyze grammar]

ityuktvā sa dvijaśreṣṭha tameva paraśuṃ nije |
dātuṃ kaṃṭhe manaścakre viṣṇuprīṇanahetave || 97 ||
[Analyze grammar]

tasyabhaktiṃ dṛḍhāṃ jñātvā dayāluḥ kamalāpatiḥ |
taddhastāttatparaṃ ninye javena bhaktavatsalaḥ || 98 ||
[Analyze grammar]

śrībhagavānuvāca |
kathaṃ tvameva kuruṣe vatsa karmātidāruṇam |
ātmahatyākṛtāṃ puṃsāṃ tuṣṭosmi na kadāpyaham || 99 ||
[Analyze grammar]

tava bhaktyātituṣṭo'smi bhītiṃ mā kurusattama |
varaṃ varaya viprendra yatte manasi vartate || 100 ||
[Analyze grammar]

brāhmaṇa uvāca |
mayā vyathāpradatteyaṃ mahatī parameśvara |
mā tiṣṭhatu śarīre te yāce varamimaṃ prabho || 101 ||
[Analyze grammar]

śrībhagavānuvāca |
ajñānādbhavatā vatsa karmedaṃ vihitaṃ dvija |
ato'parādho netavyo mahānapi na te yathā || 102 ||
[Analyze grammar]

nityaṃ tavānupālyo'smi bhaktaśreṣṭho yato bhavān |
bhavadīyānahaṃ manye doṣānvatsa dinedine || 103 ||
[Analyze grammar]

tathāpi mamabhaktiste vavṛdhe mahatī sadā |
tasmādvatsa tavānṛṇyaṃ gaṃtumicchāmi saṃprati || 104 ||
[Analyze grammar]

vihāya sakalāṃ bhītiṃ vaṃra vṛṇu mamāgrataḥ |
brāhmaṇa uvāca |
tvayi sarvasuraśreṣṭha mama janmanijanmani || 105 ||
[Analyze grammar]

tiṣṭhatāṃ sudṛḍhā bhaktirhare kimaparairvaraiḥ |
vyāsa uvāca |
śrutvā vākyamidaṃ tasya keśavapraṇayoditam || 106 ||
[Analyze grammar]

nijakaṇṭhasthitāṃ mālāṃ prītastasmai dadau tataḥ |
samāliṅgya tato vipraṃ pitā putramiva prabhuḥ || 107 ||
[Analyze grammar]

caturbhirbāhubhirdīrghairuvāca mṛdulaṃ vacaḥ |
śrībhagavānuvāca |
madbhakto'si yadā vipra tathā te matprasādataḥ || 108 ||
[Analyze grammar]

acireṇaiva sakalaṃ bhadraṃ vipra bhaviṣyati |
aśvattharūpaṃ māṃ nityaṃ kriyāyogena sattama || 109 ||
[Analyze grammar]

samārādhaya sarvaṃ te sādhayiṣyāmi vāṃchitam |
ityuktvā taṃ dvijaśreṣṭhaṃ bhūyo'pyāliṅgya keśavaḥ || 110 ||
[Analyze grammar]

abhavatsahasādṛśyastatraiva karuṇālayaḥ |
viṣṇoḥ kaṃṭhasrajaṃ prāpya sa vipro vaiṣṇavottamaḥ || 111 ||
[Analyze grammar]

kṛtakṛtyamivātmānaṃ matvā tasthau nijegṛhe |
tataḥ kubero viprarṣe tasya viprasya sadmani || 112 ||
[Analyze grammar]

svayaṃ vavarṣa vittāni bahūni keśavājñayā |
prāsādo racitastasya śilpinā viśvakarmaṇā || 113 ||
[Analyze grammar]

nārāyaṇājñayā tatra vaijayaṃta ivottamaḥ |
dāsadāsīsamāyukto nānāvastuvibhūṣitaḥ || 114 ||
[Analyze grammar]

gajāśvakoṭisaṃkīrṇaṃ vibabhau tasya mandiram |
babhuvuḥ saṃgatāstasya naṣṭā api ca bāṃdhavāḥ || 115 ||
[Analyze grammar]

kṛtāvajñā ca tatpatnī svayaṃ tadgṛhamāyayau |
mṛtaputrāpi tatpatnī keśavasyānukaṃpayā || 116 ||
[Analyze grammar]

sthiraprajābhavadvipra svāmibhaktiparāyaṇā |
ciraṃ bhuktvākhilānbhogānputrapautrasamanvitaḥ || 117 ||
[Analyze grammar]

āyuṣoṃ'te yayau mokṣaṃ sadāro viprasattamaḥ |
vyāsa uvāca |
sākṣādeva svayaṃ viṣṇuraśvattho vṛkṣasattamaḥ || 118 ||
[Analyze grammar]

tadbhaktiṃ kurvatāṃ puṃsāṃ vidyate nāśubhaṃ kvacit |
aśvatthaṃ sevate yastu viṣṇuṃ dhyātvā narottama || 119 ||
[Analyze grammar]

tasya prasanno bhagavāndadāti paramaṃ padam || 120 ||
[Analyze grammar]

iti śrīpadmapurāṇe kriyāyogasāre aśvatthamāhātmye dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 12

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: