Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
jyeṣṭhe māsi dvijaśreṣṭha bhagavaṃtaṃ janārdanam |
pūjayedbhaktibhāvena jalaiḥ saṃsnāpya śītalaiḥ || 1 ||
[Analyze grammar]

udvartanaṃ ca dātavyaṃ sugandhyāmalakaṃ tathā |
tailaṃ suṃgaṃdhaṃ haraye grīṣmakāle dinedine || 2 ||
[Analyze grammar]

suvāsite śītale ca mandire'timanorame |
pratyahaṃ kamalākāṃtaṃ sthāpayejjanamaṃḍape || 3 ||
[Analyze grammar]

na raudradeśe viprendra sadhūme iṃdhanālaye |
na sūtikāgṛhe caiva sthāpayetkamalāpatim || 4 ||
[Analyze grammar]

cāmarairvījitaḥ śvetaiḥ sudīrghaiḥ kamalāpatim |
jyeṣṭhe māsi dvijaśreṣṭha suprītaḥ kiṃ na yacchati || 5 ||
[Analyze grammar]

mayūrapucchavyajanairnidārghairvījito hariḥ |
dadātyabhimataṃ sarvamacireṇaiva sattama || 6 ||
[Analyze grammar]

tālavṛṃtakavātena pavitrāṃbaravāyunā |
yai grīṣme vījyate viṣṇuste sarve svargagāminaḥ || 7 ||
[Analyze grammar]

yo gātralepanaṃ kuryātsugandhīyaiśca kardamaiḥ |
grīṣme hariṃ caṃdanaiśca sa viśenmādhavīṃ tanum || 8 ||
[Analyze grammar]

uṣmāgame dvijaśreṣṭha sa mukto nātra saṃśayaḥ |
praphullakusumodyāne tulasīkānane tathā || 9 ||
[Analyze grammar]

saṃdhyāyāṃ sthāpayedviṣṇuṃ deśe dhīrasamīraṇe |
sragbhiḥ pāṭalapuṣpāṇāṃ yena viṣṇuralaṃkṛtaḥ || 10 ||
[Analyze grammar]

jyeṣṭhe māsi sa vijñeyo aśvamedhasahasrakṛt |
yastu muktāvaliṃ dadyādgrīṣme vai śrīpaterjanaḥ || 11 ||
[Analyze grammar]

bhūpālatvaṃ haristasmai yacchejjanmani janmani |
yastu maṇḍayati grīṣme śrīkṛṣṇaṃ maṇimālayā || 12 ||
[Analyze grammar]

tasya puṇyaphalaṃ vipra vadato me niśāmaya |
yāvadbrahmā sṛjatyetajjaimine sakalaṃ jagat || 13 ||
[Analyze grammar]

tiṣṭhedviṣṇupure tāvanmaṇimālāvibhūṣitaḥ |
suvarṇābharaṇairyastu rajatābharaṇaistathā || 14 ||
[Analyze grammar]

kṛṣṇaṃ maṃḍayati grīṣme so'pi tatphalamāpnuyāt |
vicitraṃ yastu paryaṃkaṃ sagaṃḍūkaṃ prayacchati || 15 ||
[Analyze grammar]

haraye devadevāya na sa duḥkhī kadācana |
grīṣmakāle na deyāni gurūṇi vasanāni ca || 16 ||
[Analyze grammar]

haraye brāhmaṇaśreṣṭha deyaṃ tanvaṃśuṃkaṃ śuci |
yastvacyutaphalairdivyaiḥ sugaṃdhaiḥ pūjayeddharim || 17 ||
[Analyze grammar]

aṃte śakrapuraṃ gatvā sapibedamṛtaṃ mudā |
priyālānāṃ phalairdivyairyo'rcayetkamalāpatim || 18 ||
[Analyze grammar]

so'pi tatphalamāpnoti kimanyairbahubhāṣitaiḥ |
nidāghe haraye yastu yavāgūmatiśītalām || 19 ||
[Analyze grammar]

nānāvyaṃjanasaṃyuktāṃ śraddhayā vaiṣṇavo janaḥ |
āṣāḍhe māsi viprendra devadevaṃ jagadgurum || 20 ||
[Analyze grammar]

dadhibhiḥ snāpayitvā ca pūjayedbhaktito budhaḥ |
mātuḥ payodharapayaḥ punastena na pīyate || 21 ||
[Analyze grammar]

ghanāgame ghanaśyāmaṃ kadaṃbakusumairharim |
ārādhayati viprarṣe parāṅgatimavāpnuyāt || 22 ||
[Analyze grammar]

kadambapuṣpamālābhirmaṇḍapaṃ jvalanopamam |
yastasya brāhmaṇaśreṣṭha vājimedhaphalaṃ bhavet || 23 ||
[Analyze grammar]

sugandhaiḥ ketakīpuṣpaiḥ pūjitaḥ kamalāpatiḥ |
sarvaduḥkhaṃ haratyeva mānavānāṃ dvijottama || 24 ||
[Analyze grammar]

panasānāṃ phalairdivyaiḥ supakvairghṛtamiśritaiḥ |
pūjito bhagavānviṣṇurdadyādaiśvaryamuttamam || 25 ||
[Analyze grammar]

āṣāḍhe māsi dadhyannaṃ haraye prativāsaram |
śraddhayā vaiṣṇavo dadyānmuktimicchandvijottama || 26 ||
[Analyze grammar]

kṛṣṇāya navanītaṃ yo dadāti vaiṣṇavo janaḥ |
viśuddhaḥ sakalaiḥ pāpairbrahmalokaṃ sa gacchati || 27 ||
[Analyze grammar]

śephālikāprasūnaiśca yūthikākusumaistathā |
yo'rcayetparamātmānaṃ sagacchetparamaṃ padam || 28 ||
[Analyze grammar]

praphullamālatīpuṣpaiḥ sugandhairyo'rcayeddharim |
tatpuṇyenāsya tatpuṇyaṃ yena no bhavitā dvija || 29 ||
[Analyze grammar]

kaṃdapuṣpaiśca bakulairjagadbaṃdhuṃ janārdanam |
arcayansakalaṃ kāmaṃ prāpnoti bhuvi mānavaḥ || 30 ||
[Analyze grammar]

mahāmahāprasūnaiśca tathā kurubakairharim |
praphullaiḥ pūjayedyastu tasya tuṣṭaḥ sadā hariḥ || 31 ||
[Analyze grammar]

sairīyakaiśca yo viṣṇuṃ prasūpuṣpaiśca yo'rcayet |
karavīraprasūnaiśca sa yāti harisannidhim || 32 ||
[Analyze grammar]

śrāvaṇe caiva yo dadyāllājānghṛtasamanvitān |
haraye tasya viprarṣe gṛhe śrīḥsa rvatomukhī || 33 ||
[Analyze grammar]

bhādre māsi dvijaśreṣṭha nārāyaṇamanāmayam |
śraddhayā pūjayetprājñaścaturvargapradāyakam || 34 ||
[Analyze grammar]

nirmite nūtanāgāre sarvopadravavarjite |
sthāpayetpuṇḍarīkākṣaṃ bhagavaṃtaṃ janārdanam || 35 ||
[Analyze grammar]

daṃśaiśca maśakaiścāpi prakīrṇe makṣikādibhiḥ |
hariṃ purātanāgāre sthāpayenna hi mānavaḥ || 36 ||
[Analyze grammar]

sakardame pataddvāre galadbhittau gṛhe tathā |
hariṃ na sthāpayetprājño varṣāsu parameśvaram || 37 ||
[Analyze grammar]

viṣṇvālye dvijaśreṣṭha prakuryādyastu mānavaḥ |
candrātapaṃ vicitraṃ ca candralokaṃ sa gacchati || 38 ||
[Analyze grammar]

rātrau nānāvidhairdhūpairmandire jagatīpateḥ |
daṃśāśca maśakāścaiva pūjākāle nivārayet || 39 ||
[Analyze grammar]

maṃsārikābhiḥ prāvṛtya maṃcaśāyinamacyutam |
prāvṛṣi sthāpayedviṣṇuṃ niśāyāṃ divyamaṃdire || 40 ||
[Analyze grammar]

kahlārapatrairdeveśaṃ sugaṃdhairnūtanaistathā |
mumukṣuḥ pūjayenmartyo bhādre māsi dinedine || 41 ||
[Analyze grammar]

na bhādre ketakīpuṣpaiḥ pūjitavyo janārdanaḥ |
yato bhādrapademāsi ketakī syātsurā samā || 42 ||
[Analyze grammar]

pakvaistālaphalairdivyairyo'rcayedyadunaṃdanam |
garbhavāsamahāduḥkhaṃ sa bhūyo labhate na ca || 43 ||
[Analyze grammar]

saṃyuktaṃ ghṛtadugdhābhyāṃ pakvatālaṃ murāraye |
yo dadyācchraddhayā martyaḥ sa gacchenmandiraṃ hareḥ || 44 ||
[Analyze grammar]

bhādre māsi dvijaśreṣṭha haraye tālapiṣṭakam |
saghṛtaṃ vaiṣṇavo dadyātkevalaprāptihetave || 45 ||
[Analyze grammar]

māsi bhādrapade vipra na kuryācchākabhakṣaṇam |
na rātrau bhojanaṃ kuryānmumukṣurvaiṣṇavo janaḥ || 46 ||
[Analyze grammar]

āśvine māsi viprendra keśavaṃ kleśanāśanam |
yattoyaṃ dīyate vipra pūrvāhṇe haraye janaiḥ || 47 ||
[Analyze grammar]

pīyūṣamiva tattoyaṃ gṛhṇāti kamalāpatiḥ |
madhyāhne dīyate yacca tattoyaṃ cakrapāṇaye || 48 ||
[Analyze grammar]

tattoyamiva vettavyaṃ tadgṛhṇāti dvijottama |
aparāhṇe ca yattoyaṃ govindāya pradīyate || 49 ||
[Analyze grammar]

tattoyaṃ raktatulyaṃ syānna gṛhṇāti tato hariḥ |
ataeva dvijaśreṣṭha pūrvāhṇe harimarcayet || 50 ||
[Analyze grammar]

samastaṃ labhate kāmaṃ keśavasyānukaṃpayā |
ekavastreṇa viprendra na kuryātpūjanaṃ hareḥ || 51 ||
[Analyze grammar]

kuryādvāpi tathā pūjāṃ na gṛhṇāti ca keśavaḥ |
adhautena ca vastreṇa yaḥ pūjāṃ kurute hareḥ || 52 ||
[Analyze grammar]

viphalā sā ca pūjā syānna ca viṣṇuḥ prasīdati |
yaistvabaddhaśikhaiḥ pūjā kriyate cakriṇo janaiḥ || 53 ||
[Analyze grammar]

pūjāphalaṃ nāpnuvaṃti baligrāhyā ca sā bhavet |
asaṃskṛtagṛhe pūjā kriyate jagatīpateḥ || 54 ||
[Analyze grammar]

sā pūjā brāhmaṇaśreṣṭha baligrāhyā bhavetkhalu |
snānaṃ devārcanaṃ caiva dānaṃ ca pitṛpūjanam || 55 ||
[Analyze grammar]

tilakena vinā vipra kurute na vicakṣaṇaḥ |
tilakānyagṛhītvā yatpuṇyakarma vidhīyate || 56 ||
[Analyze grammar]

bhasmībhavati tatsarvaṃ kartā ca nārakī bhavet |
śaṅkhacakragadāpadmairaṅkitaṃ yasya dṛśyate || 57 ||
[Analyze grammar]

śarīraṃ brāhmaṇaśreṣṭha vijñeyaḥ so'cyutaḥ svayam |
yo likheddakṣiṇe bāhau śaṅkha padme ca vaiṣṇavaḥ || 58 ||
[Analyze grammar]

savye cakraṃ gadāṃ caiva sa viṣṇurnātra saṃśayaḥ |
paṅkajaṃ dakṣiṇe bāhau śaṅkhasyopari yo likhet || 59 ||
[Analyze grammar]

pātakaṃ sakalaṃ tasya kṣaṇādeva tu naśyati |
cakropari gadāṃ yastu likhetsavye bhuje dvija || 60 ||
[Analyze grammar]

taṃ vaṃdaṃte dvijaśreṣṭha śakrādyā api nirjarāḥ |
murāripādayugmaṃ ca svalalāṭe likhedbudhaḥ || 61 ||
[Analyze grammar]

pāpātmāpi ca taṃ dṛṣṭvā mukto bhavati pātakāt |
aṣṭākṣaraṃ mahāmaṃtraṃ matsyaṃ kūrmaṃ ca yo hṛdi || 62 ||
[Analyze grammar]

likhetsa vaiṣṇavaśreṣṭhaḥ punāti bhuvanatrayam |
kṛṣṇāyudhāṃkitaṃ yasya śarīraṃ syāddinedine || 63 ||
[Analyze grammar]

tasya kṛṣṇo jagannātho dadāti paramaṃ padam |
kṛṣṇāyudhāṃkitatanuryatkarma kurute naraḥ || 64 ||
[Analyze grammar]

śubhaṃ vāpyaśubhaṃ vāpi tatsarvamakṣayaṃ bhavet |
dānavā rākṣasāścaiva bhūtavetālakāstathā || 65 ||
[Analyze grammar]

piśācāḥ pannagāścāpi yakṣavidyādharāstathā |
kinnarā guhyakāścaiva grahā bālagrahāstathā || 66 ||
[Analyze grammar]

kūṣmāṇḍāścaiva ḍākinyastathānye vighnakārakāḥ |
sarve bhītyā palāyaṃte dṛṣṭvā kṛṣṇāyudhāṅkitam || 67 ||
[Analyze grammar]

dvīpāśca dvīpinaścaiva tathānye vanavāsinaḥ |
dṛṣṭvaiva prapalāyaṃte bhayātkṛṣṇāyudhāṃkitam || 68 ||
[Analyze grammar]

kāmalādyā mahārogā dehadehāvapātinaḥ |
kṛṣṇāyudhāṃkitatanuṃ bhaktyā paśyati yo janaḥ || 69 ||
[Analyze grammar]

kṛṣṇadarśanatulyasya phalaṃ prāpnoti mānavaḥ |
tripatrīkṛtadūrvābhiraśvine yo'rcayeddharim || 70 ||
[Analyze grammar]

dūrvāvatsaṃtatistasya avicchinnā pravartate |
āśvine māsi yo dadyāddharaye karkaṭīphalam || 71 ||
[Analyze grammar]

śoko na jāyate tasya kadāciddhṛdaye dvija |
kārtike ca samāyāte sarvamāsottame śubhe || 72 ||
[Analyze grammar]

dāmodaraṃ devadevaṃ bhaktyā prājñaḥ prapūjayet |
kārtike māsi viprendra viṣṇuprīṇanahetave || 73 ||
[Analyze grammar]

yathoktavidhinā prājñaḥ prātaḥsnānaṃ samācaret |
āmiṣaṃ maithunaṃ caiva kārtike māsi yastyajet || 74 ||
[Analyze grammar]

janmāntarārjitaiḥ pāpairmukto yāti parāṅgatim |
tulārāśigate sūrye prātaḥsnānaṃ dvijottama || 75 ||
[Analyze grammar]

haviṣyaṃ brahmacaryaṃ ca mahāpātakanāśanam |
āmiṣaṃ maithunaṃ caiva kārtikemāsi sevate || 76 ||
[Analyze grammar]

janmajanmani viprendra sa bhavedgrāmaśūkaraḥ |
dvibhojanaṃ parānnaṃ ca tailaṃ ca vaiṣṇavo janaḥ || 77 ||
[Analyze grammar]

āyāte kārtike māsi yatnādapi parityajet |
dāmodarāya nabhasi dīpaṃ yastu prayacchati || 78 ||
[Analyze grammar]

phalaṃ tasya pravakṣyāmi samāsena śṛṇu dvija |
brahmahatyādibhiḥ pāpairvimuktaḥ kleśadāyakaiḥ || 79 ||
[Analyze grammar]

dāmodarapuraṃ gatvā tiṣṭhetkoṭiyugāvadhi |
dīpaṃ jvalaṃtaṃ nabhasi tridaśā vāsavādayaḥ || 80 ||
[Analyze grammar]

vilokya harṣitāḥ sarve vadaṃtīti parasparam |
asau puṇyātmanāṃ śreṣṭhaḥ keśavārcanatatparaḥ || 81 ||
[Analyze grammar]

pradīpaṃ kārtike māsi yato yacchati cakriṇe |
kārtike māsi viprendra tasya tuṣṭaḥ sadā hariḥ || 82 ||
[Analyze grammar]

dadyādakṣayadīpaṃ yaḥ kārtike harimaṃdire |
dinedine'śvamedhasya phalaṃ prāpnoti mānavaḥ || 83 ||
[Analyze grammar]

tulasīdalalakṣairyaḥ kārtike pūjayeddharim |
lakṣaikavājimedhasya mānavo labhate phalam || 84 ||
[Analyze grammar]

bilvasya dalalakṣeṇa yo'rcayedviṣṇumavyayam |
paramaṃ mokṣamāpnoti prasādājjagatīpate || 85 ||
[Analyze grammar]

yatkiñcitkārtikemāsi viṣṇumuddiśya dīyate |
tadakṣayaṃ bhavetsarvaṃ satyametanmayocyate || 86 ||
[Analyze grammar]

ghṛtāktaṃ surapatraṃ yaḥ kārtike māsi vaiṣṇave |
dadyāddinedine vipra tasya viṣṇoḥ pure sthitiḥ || 87 ||
[Analyze grammar]

praphullapadmapatreṇa sitenāpyasitena vā |
yo'rcayetkamalākāṃtaṃ tasya kiṃ bhuvi durllabham || 88 ||
[Analyze grammar]

dvijāgryaḥ kārtike māsi haraye yena paṅkajam |
na dattaṃ tena kiṃ vipra viṣṇave daityajiṣṇave || 89 ||
[Analyze grammar]

ekamevāṃbujaṃ hṛtvā dadāti kaiṭabhāraye |
tasmai kiṃ bhagavānviṣṇurna dadāti śriyaḥ patiḥ || 90 ||
[Analyze grammar]

kamalaiḥ kārtike māsi yena nārādhito hariḥ |
janmajanmani tadgehe kamalā na hi tiṣṭhati || 91 ||
[Analyze grammar]

padmabījāni yo dadyātkeśavāya mahātmane |
sa jāyate viprakule śuddhe ca pratijanmani || 92 ||
[Analyze grammar]

brāhmaṇasya kule jātaścaturvedasuhṛdbhavet |
dhanavānbahuputraśca kuṭuṃbānāṃ ca poṣakaḥ || 93 ||
[Analyze grammar]

nāsti padmasamaṃ puṣpaṃ jaimine satyamucyate |
yena saṃpūjya govindaṃ pāpātmāpi ca mokṣabhāk || 94 ||
[Analyze grammar]

padmapuṣpasya māhātmyaṃ viśeṣāducyate mayā |
setihāsaṃ dvijaśreṣṭha sāvadhānaṃ niśāmaya || 95 ||
[Analyze grammar]

āsīdekaḥ prajā nāma brāhmaṇaḥ sarvaśāstravit |
haripādāṃbuje yasya manobhṛṅga sadā sthitiḥ || 96 ||
[Analyze grammar]

devānāṃ brāhmaṇānāṃ ca gurūṇāṃ caiva sarvadā |
kṛtā pūjā dvijaśreṣṭha kāryākāryaśatānyapi || 97 ||
[Analyze grammar]

paradravyaṃ viṣaṃ caiva parastrīṣu svamātṛvat |
kṛtaṃ tenaiva yaccaivaṃ tathā mitre ca śātrave || 98 ||
[Analyze grammar]

āyāṃtamatithiṃ dṛṣṭvā sa vipraḥ paramārthavit |
bhṛśaṃ mānaṃ na cāpnoti yācakaṃ ca dvijottamam || 99 ||
[Analyze grammar]

sarvayajñāḥ kṛtāstena vratāni sakalāni ca |
saṃsārasāgaraṃ ghoramapāraṃca titīrṣuṇā || 100 ||
[Analyze grammar]

ekadā sa dvijaśreṣṭho haribhaktiparāyaṇaḥ |
svamṛtyuṃ ca nijāṃ jātiṃ ciṃtayāmāsa cetasā || 101 ||
[Analyze grammar]

ahaṃ pūrvaṃ sthitaḥ ko vā kiṃ vā karma kṛtaṃ purā |
kathaṃ vā janma saṃprāptaṃ gamiṣyāmi kva vā punaḥ || 102 ||
[Analyze grammar]

iti saṃciṃtya vipro'sau niḥśvasya ca punaḥ punaḥ |
vijñātuṃ pūrvavṛttāṃtaṃ śivakṣetraṃ jagāma ha || 103 ||
[Analyze grammar]

tatra baddhāñjalirvipro bhaktyā paramayā yutaḥ |
tuṣṭāva śaṃkaraṃ devaṃ vācā madhurayā śivam || 104 ||
[Analyze grammar]

brāhmaṇa uvāca |
namastubhyaṃ mahādeva namaste parameśvara |
namaste śaṃkareśāna namaste varada prabho || 105 ||
[Analyze grammar]

namaste jñānarūpāya namaste jñānadāyine |
namaste sarvabhūtānāṃ hṛdambujanivāsine || 106 ||
[Analyze grammar]

jagatsraṣṭre namastubhyaṃ jagatpitre namo namaḥ |
namaḥ saṃharākartre ca paśūnāṃ pataye namaḥ || 107 ||
[Analyze grammar]

manaste vahninetrāya namaste vahnicakṣuṣe |
namaste candranetrāya sūryanetrāya vai namaḥ || 108 ||
[Analyze grammar]

namaste bhasmabhūṣāya namaste kṛttivāsase |
namo'sthimāline tubhyaṃ nīlakaṃṭhāya vai namaḥ || 109 ||
[Analyze grammar]

namaste paṃcaktrāya namaste śūlapāṇine |
kandarpadarpavidhvaṃsakāriṇe bhīmamūrtaye || 110 ||
[Analyze grammar]

namaste devadevāya namaste tripurāraye |
pārvatīpataye tubhyaṃ namaste bhīmamūrtaye || 111 ||
[Analyze grammar]

bāṇabhaktyātisaṃtuṣṭa mānasāya namostu te |
bahurūpāya vai tubhyaṃ viśvarūpāya vai namaḥ || 112 ||
[Analyze grammar]

gaṅgādharāya vai tubhyaṃ dakṣayajñavināśine |
pretānāṃ pataye tubhyaṃ namastubhyaṃ pinākine || 113 ||
[Analyze grammar]

īśānāya namastubhyaṃ manīṣāya namo namaḥ |
tubhyaṃ namo'stu dṛśyāya adṛśyāya namo namaḥ |
namaścintyāya vai tubhyamacintyāya namonamaḥ || 114 ||
[Analyze grammar]

brahmā tvameva tridaśaikanāthastvameva viṣṇustapanastvameva |
tvameva somaḥ sakalārttihārī namo namaste parameśvarāya || 115 ||
[Analyze grammar]

tasyastavaṃ samākarṇya śaṃkaro lokaśaṃkaraḥ |
āvirbabhūva sahasā prasannaḥ parameśvaraḥ || 116 ||
[Analyze grammar]

āvirbhūtaṃ samālokya sarvadevanamaskṛtam |
vavaṃde caraṇau tasya sa vipro'tyaṃtabhaktimān || 117 ||
[Analyze grammar]

bhūyo'pi sa dvijaśreṣṭho harṣanirbharamānasaḥ |
kṛtāñjalirmahādevaṃ tuṣṭāva varadaṃ prabhum || 118 ||
[Analyze grammar]

brāhmaṇa uvāca |
yaṃ na paśyaṃti deveśaṃ devā api savāsavāḥ |
paśyāmi tamahaṃ sākṣānmahābhāgyamidaṃ mama || 119 ||
[Analyze grammar]

dhyānāvasthitacittena yo'dṛśyaḥ parameśvaraḥ |
paśyāmi tamahaṃ sākṣān sādhyaṃ kimaparaṃ mama || 120 ||
[Analyze grammar]

tvannāmasmaraṇādeva mahāpātakino'pi ca |
gacchaṃti paramaṃ sthānaṃ samīkṣe tamahaṃ prabhum || 121 ||
[Analyze grammar]

kṛtārtho'smi kṛtārtho'smi kṛtārtho'smi ca bhāgyavān |
namastubhyaṃ namastubhyaṃ prasīda parameśvara || 122 ||
[Analyze grammar]

mahādeva uvāca |
bhavato'nena vākyena tuṣṭo'smi dvijasattama |
varaṃ vṛṇu mahābhāga varaṃ ditsurahaṃ khalu || 123 ||
[Analyze grammar]

brāhmaṇa uvāca |
bhavaṃtaṃ paramātmānamadṛśyaṃ daivatairapi |
sākṣātpaśyāmyahaṃ nātha kiṃ kāryamaparairvaraiḥ || 124 ||
[Analyze grammar]

tathāpi tvaṃ mahādeva varaṃ ditsuḥ kṛpāmayaḥ |
pṛcchāmi yadahaṃ kiṃcittadbrūhi parameśvara || 125 ||
[Analyze grammar]

ko'haṃ tasthau purā deva kiṃ vā kāryaṃ kṛtaṃ purā |
saṃsārasāgare nātha patito'smi kathaṃ prabho || 126 ||
[Analyze grammar]

karmaṇā prāpyate deho dehī pāpena lipyate |
punaḥ pāpaprabhāveṇa prāpyate viṣamā gatiḥ || 127 ||
[Analyze grammar]

prabhāvaiḥ karmaṇāṃ keṣāṃ janma prāptamidaṃ mayā |
nānāduḥkhapradaṃ nātha prasanno brūhi śaṃkara || 128 ||
[Analyze grammar]

pāpamūlamidaṃ janma janma duḥkhasya kāraṇam |
jñātumicchāmyahaṃ tasmātpūrvavṛttāṃtamātmanaḥ || 129 ||
[Analyze grammar]

sthito'haṃ jananī kukṣau janaṭharānalatāpitaḥ |
mūtraviṣṭhāprakīrṇe ca vipākena ca karmaṇām || 130 ||
[Analyze grammar]

garbhavāsasamaṃ duḥkhaṃ saṃsāre na hi manyate |
kathaṃ mayānubhūtaṃ tatprabho bhaktārtināśana || 131 ||
[Analyze grammar]

saṃsāre'sminmahāghore nānāduḥkhasamanvite |
asāre māyayā viṣṇormohite pātakāśraye || 132 ||
[Analyze grammar]

dustare baṃdhuhīne ca kāmakrodhādisaṃyute |
śokarogaprade caiva janmamṛtyuprade tathā || 133 ||
[Analyze grammar]

apāre jagatāmīśa patito'smi kathaṃ śiva |
etatsarvaṃ vibho brūhi yadi te mayyanugrahaḥ || 134 ||
[Analyze grammar]

mahādeva uvāca |
yadyapyetaddivajaśreṣṭha guhyādguhyataraṃ mahat |
aprakāśyaṃ tathāpi tvāṃ bhaktaṃ prativadāmyaham || 135 ||
[Analyze grammar]

purā tvaṃ brāhmaṇaḥ śreṣṭha śabarānvayasaṃbhava |
daṇḍapāṇiriti khyātaḥ sthitaḥ sallokaduḥkhadaḥ || 136 ||
[Analyze grammar]

paralokabhayaṃ tyaktvā vivekaiḥ parivarjitaḥ |
dasyuvṛttiṃ prapannārti paramakleśadāyinīm || 137 ||
[Analyze grammar]

dasyuvṛttigataṃ dṛṣṭvā bhavaṃtamatinirdayam |
apare bhrātaraḥ sarve babhūvuste ca dasyavaḥ || 138 ||
[Analyze grammar]

teṣāṃ nāmāni viprendra bhātṝṇāṃ nigadāmyaham |
yaiḥ sārddhaṃ bhavatā pūrvaṃ bhrātṛbhirdasyutā kṛtā || 139 ||
[Analyze grammar]

daṃḍī daṃḍāyudhaścaiva dattavāndattabhūstathā |
suṃdaḍo daṃḍaketuśca bhrātaraḥ ṣaṭprakīrtitāḥ || 140 ||
[Analyze grammar]

tairbhrātṛbhirmahāghorairdayābhiḥ parivarjitaḥ |
daṃḍena bhavatā nityaṃ sarve vyagrīkṛtā janāḥ || 141 ||
[Analyze grammar]

dhanalobhena bhavatā duṣṭaistairbhrātṛbhiḥ saha |
araṇye prāṃtaro vipra hatāḥ śatasahasraśaḥ || 142 ||
[Analyze grammar]

hatvā ca sāyakaistīkṣṇairvanasthena tvayā sadā |
gavāṃ kravyāṇi bhuktvā ca madirābhiḥ saha dvija || 143 ||
[Analyze grammar]

tato yānavidhiṃ sarve vaṇijastvadbhayāttathā |
tatyajurvipine tasminnanarthaḥ patitaḥ sadā || 144 ||
[Analyze grammar]

yasya vittaṃ na tadvittaṃ gṛhaṃ yasya na tadgṛham |
yasya bhāryā na tadbhāryā tvayi dasyutvamāgate || 145 ||
[Analyze grammar]

evaṃ svabhrātṛbhistaistu tasminneva mahāvane |
gato vartmaśramaśrāṃtaḥ snānārthaṃ sarasīṃ prati || 146 ||
[Analyze grammar]

tatra snānaṃ samācarya kṣudhitena dvijottama |
bhakṣitāni mṛṇālāni bhrātṛbhistairjalāni ca || 147 ||
[Analyze grammar]

atha tvayā dvijaśreṣṭha kautukāttatra sattama |
bhuktāni padmapuṣpāṇi praphullāni bahūni ca || 148 ||
[Analyze grammar]

tasminneva tataḥ kāle brāhmaṇo vipinecaraḥ |
sarvavedā iti khyātastatra snānārthamāgataḥ || 149 ||
[Analyze grammar]

tatra snātvā sa dharmātmā bhagavaṃtaṃ janārdanam |
yaṣṭuṃ tvāmakamaṃbhojaṃ yayāce vinayānvitaḥ || 150 ||
[Analyze grammar]

atha tvayā ca viprendra padmamekaṃ sunirmalam |
dattaṃ paramayā bhaktyā pūjārthaṃ kamalāpateḥ || 151 ||
[Analyze grammar]

tvayā dattena padmena sa ca prīto dvijottamaḥ |
pūjayāmāsa tatraiva viṣṇuṃ sakalakārakam || 152 ||
[Analyze grammar]

viṣṇupūjā paraṃ dṛṣṭvā taṃ vipraṃ sarvavedasam |
tvamapi prahasanviṣṇuṃ nanantha ca sukāmadam || 153 ||
[Analyze grammar]

athābhyarcya parātmānaṃ caturvargaphalapradam |
yathoktavidhinā vipra sa jagāma yathāgataḥ || 154 ||
[Analyze grammar]

tenāmbujapradānena praṇāmena ca sattama |
viṣṇupūjādarśanena naṣṭaṃ te sarvapātakam || 155 ||
[Analyze grammar]

tataḥ kiyadbhirdivasaistasminneva mahāvane |
saṃprāptakālaḥ paṃcatvaṃ gato'si tvaṃ dvijottama || 156 ||
[Analyze grammar]

tenaiva karmaṇā tuṣṭo bhagavānkaruṇālayaḥ |
dadau tubhyaṃ paraṃ sthānaṃ devairapi sudurllabham || 157 ||
[Analyze grammar]

manvaṃtarasahasrāṇi manvaṃtaraśatāni ca |
bhuktaṃ nānāsukhaṃ tatra kṛpayā kamalāpateḥ || 158 ||
[Analyze grammar]

tataḥ karmāvasāne tu karmabhūmimimāṃ dvija |
āgatya taiḥ puṇyaphalairjāto'si dvijasaṃtatau || 159 ||
[Analyze grammar]

brāhmaṇasya kule śuddhe janma saṃprāpya sattama |
sarvaguṇāśrayā labdhā haribhaktiracaṃcalā || 160 ||
[Analyze grammar]

ārādhito mahāviṣṇuḥ kriyāyogaistvayā prabhuḥ |
tubhyaṃ dāsyati vijñānaṃ jñānānmukto bhaviṣyati || 161 ||
[Analyze grammar]

gaccha brāhmaṇa bhadraṃ te suprīto nijamaṃdiram |
maddarśanaṃ tvayā prāptaṃ mukto'si bhavabaṃdhanāt || 162 ||
[Analyze grammar]

vyāsa uvāca |
ityuktvāṃtardadhe vipra tatraiva jagadīśvaraḥ |
kṛtārtho brāhmaṇaḥ so'pi jagāma bhavanaṃ svakam || 163 ||
[Analyze grammar]

atha sa tridinaṃ viṣṇuṃ padmapuṣpairmanoramaiḥ |
yatnādārādhayāmāsa stutyarthaṃ parameśvaram || 164 ||
[Analyze grammar]

viṣṇuṃ samārādhya ciraṃ prasuptaḥ padmaprasūnairvicitraiḥ supuṣpaiḥ |
jñānaṃ samāsādya jagāma mokṣaṃ prasādataḥ śrīgaruḍadhvajasya || 165 ||
[Analyze grammar]

anicchayāpi kamalaṃ yacchataḥ phalamīdṛśam |
viṣṇave yacchato bhaktyā na jāne kiṃ bhavediti || 166 ||
[Analyze grammar]

satyaṃ satyaṃ punaḥ satyaṃ satyameva mayocyate |
kamalairharimabhyarcya prāpyate paramaṃ padam || 167 ||
[Analyze grammar]

ekamevāraviṃdaṃ yaḥ pradadāti murāraye |
tasya nāsti punarjanma saṃsāreṣu bhayāvahe || 168 ||
[Analyze grammar]

nārāyaṇaṃ ye ca praphullavārijairdayāmayaṃ kāmadamarcayaṃti |
ekāhamapyutkaṭapāpayuktāste yāṃti muktiṃ prati pāpino'pi || 169 ||
[Analyze grammar]

iti śrīpadmapurāṇe kriyāyogasāre trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 13

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: