Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 250 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīrudra uvāca |
rukmiṇyāṃ kṛṣṇasya pradyumno madanāṃśena jajñe || 1 ||
[Analyze grammar]

asau madanasaṃbhūto mahābalaḥ śaṃbaraṃ jaghnivān || 2 ||
[Analyze grammar]

tasya rukmiṇaḥ sutāyāmaniruddho jajñe || 3 ||
[Analyze grammar]

so'pi bāṇaputrīmuṣāṃ nāma kanyāmupayeme || 4 ||
[Analyze grammar]

sā tu svapne nīlotpaladalaśyāmaṃ puṃḍarīkanibhekṣaṇaṃ mahābāhuṃ vicitrābharaṇopetaṃ ṣoḍaśasamāyathāvadupabhujya prabudhya taṃ purato na dṛṣṭvā madanenapīḍitā bhrāṃtacittā māṃ tu tyaktvā vayaskaṃ raktāraviṃdavaktraṃ kvāsi kva yāsīti bahudhā vilalāpa || 5 ||
[Analyze grammar]

tatastasyāḥ sakhī citralekheti nāma kanyāṃ tādṛśīmavasthāṃ gatāṃ vilokya kiṃnimitta vibhrāṃtacittāsīti papraccha || 6 ||
[Analyze grammar]

sāpi svapnalabdhaṃ patiṃ yathāvadācaṣṭa || 7 ||
[Analyze grammar]

sāpi sakaladevamānuṣādiśreṣṭhānpaṭe vilikhya tasyai darśayāmāsa || 8 ||
[Analyze grammar]

yaduvaṃśasaṃbhūtānkṛṣṇasaṃkarṣaṇapradyumnāniruddhādīnapi samyaṅinavedayāmāsa || 9 ||
[Analyze grammar]

sā teṣāṃ kṛṣṇamanumānya pradyumnānaṃtaramaniruddhaṃ dṛṣṭvā sa ityeṣa ityāliliṃga || 10 ||
[Analyze grammar]

atha citralekhā bahvībhirmāyāvatībhirdaityastrībhirdvāravatīṃ gatvā rātrāvaṃtaḥpure suptamaniruddhaṃ |
dṛṣṭvā gṛhītvā mohayitvā māhiṣmatyāṃ bāṇasyāṃtaḥpure caityaprāsādādiyukte tasyā bāṇaputryāḥ śayyāyāṃ cikṣepa || 11 ||
[Analyze grammar]

so'pi prabuddhotiramye'naṃgapāvake saṃsthitāmuṣāṃ sarvalakṣaṇalakṣitāṃ vicitrābharaṇavasanagaṃdhamālyālaṃkṛtāṃ kāṃcanavarṇāṃ sukeśīṃ sujātastanīṃ dṛṣṭvā gāḍhamāliṃgya kariṇyā gaṃdhahastīva tayātiprītisaṃyuktayā yathāsukhaṃ ramayāmāsa || 12 ||
[Analyze grammar]

evaṃ māsamātraṃ niraṃtaratayāniruddhaṃ ramamāṇaṃ kadācidaṃtaḥpuranivāsinyo vṛddhā daityastriyo jñātvā rājñe nivedayāmāsuḥ || 13 ||
[Analyze grammar]

sa rājā krodhatāmrākṣaḥ paraṃ vismayaṃ gatvā tamihānayateti puraḥ kiṃkarānpreṣayāmāsa || 14 ||
[Analyze grammar]

te'pi tūrṇaṃ nṛpaprāsādamāruhya rājaputryāḥ śayane saṃsthitamaniruddhaṃ grahītumājagmuḥ || 15 ||
[Analyze grammar]

sa tānsamārabdhāndṛṣṭvā prāsādastaṃbhamekaṃ helayotpāṭya niyutasaṃkhyākān kiṃkarānmuhūrtamātraṇaiva staṃbhena cūrṇitamātraṃ cakāra || 16 ||
[Analyze grammar]

atha daityapatirnihatānkiṃkarāndṛṣṭvā kautūhalaṃ gatvā asau śrīkṛṣṇapautra iti devarṣiṇā prokto dhanurādāya svayamevāniruddhaṃ grahītuṃ tatsamīpamājagāma || 17 ||
[Analyze grammar]

aniruddho'pi yodbhumāyāṃtaṃ sahasrabāhuṃ rājānaṃ dṛṣṭvā tatparighaṃ bhrāmayitvā bāṇasyopari cikṣepa || 18 ||
[Analyze grammar]

svacāpanirmuktena bāṇena taṃ parighaṃ ciccheda || 19 ||
[Analyze grammar]

anaṃtaramuragāstreṇa aniruddhaṃ nibiḍaṃ baddhvā svāṃtaḥpure niveśayāmāsa || 20 ||
[Analyze grammar]

atha kṛṣṇopyevaṃvidhameva devarṣiṇā jñātvā baladevapradyumnasahitaḥ svasenayā vihaṃgameṃdramāruhya tasyabāṇasya bhujavanaṃ chettumājagāma || 21 ||
[Analyze grammar]

baliputreṇa purā śaṃkaro'rcitaḥ prasanno varaṃ vṛṇīṣvetyuvāca || 22 ||
[Analyze grammar]

tamīśvaraṃ bāṇo mama puradvārirakṣārthaṃ sarvadopaviśya samāgataṃ parasainyaṃ jahītyevaṃ varamayācata || 23 ||
[Analyze grammar]

taṃ tathetyuktvā śaṃkaro'pi tasya puradvāri sāyudhaḥ saputraḥ sagaṇaḥ samāsīnastasminneva kāle ruṣā svasenayā samāgataṃ vāsudevaṃ dṛṣṭvā vṛṣamāruhya sarvāyudhopetaḥ svaputragaṇasaṃvṛto yoddhuṃ niścakrāma || 24 ||
[Analyze grammar]

kṛṣṇo'pi taṃ bhūtapatiṃ gajacarmakapālabhasmadharaṃ jvalitoragākalpaṃ piṃgalaṃ trilocanaṃ triśūladharaṃ sarvabhūtagaṇasaṃhṛtikarttāraṃ sarvabhūtabhayāvahaṃ saṃvarttāgniprabhaṃ putradvayasamanvitaṃ samastagaṇāvṛtaṃ tripurāṃtakaṃ dṛṣṭvā senāṃ sudūre pṛṣṭhato niveśya balabhadra pradyumnasahitastena rudre ṇa saha prahasanniva yoddhumārebhe || 25 ||
[Analyze grammar]

prathamaṃ tadabhūdghoraṃ kṛṣṇaśaṃkarayostadā |
pinākaśārṅganirmuktairbāṇaiḥ saṃvarttakopamaiḥ || 26 ||
[Analyze grammar]

rāmo'pi cakre bāṇena pradyumnaḥ ṣaṇmukhena ca |
yuyudhāte mahāvīryau siṃhāviva balotkaṭau || 27 ||
[Analyze grammar]

vināyakaḥ svadaṃtena jaghānorasi yādavam |
rāmo muśalamādāya tasya daṃtamatāḍayat || 28 ||
[Analyze grammar]

nirbhinnadaṃtaḥ sahasā pradudrāvākhuvāhanaḥ |
tadāprabhṛti loke'sminhatadaṃto gaṇeśvaraḥ || 29 ||
[Analyze grammar]

devadānavagaṃdharvairekadaṃtaitīritaḥ |
pradyumnena samaṃ yuddhaṃ cakāra śikhivāhanaḥ || 30 ||
[Analyze grammar]

gaṇānvidrāvayāmāsa muśalena halāyudhaḥ |
kṛṣṇena suciraṃ kālaṃ yuddhāsau nīlalohitaḥ || 31 ||
[Analyze grammar]

tāpajvaraṃ mahādīptamasminsaṃyojya sāyake |
kopānmumoca tadasau bhṛśaṃ saṃraktalocanaḥ || 32 ||
[Analyze grammar]

tadastraṃ vārayāmāsa kṛṣṇaḥ śītajvareṇa tu |
tābhyāṃ hariharābhyāṃ tu visṛṣṭau tāvimau jvarau || 33 ||
[Analyze grammar]

viśaturmānuṣe loke tayorevājñayā bhṛśam |
hariśaṃkarayoryuddhaṃ ye tu śṛṇvaṃti mānavāḥ || 34 ||
[Analyze grammar]

te sarve jvaranirmuktāḥ prāpnuvaṃti nirāmayam |
tataḥ sa tu hṛṣīkeśo mohanāstraṃ durāsadam || 35 ||
[Analyze grammar]

niyujya bāṇaṃ bhūteśe mumoca madhusūdanaḥ |
muhurmuhurvyajṛṃbhadvai tenāstreṇa vimohitaḥ || 36 ||
[Analyze grammar]

papāta mūrcchito bhūmau śaṃkarastridaśeśvaraḥ |
pitaraṃ mohitaṃ dṛṣṭvā śaktimudyamya vīryavān || 37 ||
[Analyze grammar]

yoddhumabhyāyayau kṛṣṇaṃ ṣaṇmukhaḥ śikhivāhanaḥ |
huṃkāreṇaiva taṃ kṛṣṇaścakārātra parāṅmukham || 38 ||
[Analyze grammar]

evaṃ jitvā yaduśreṣṭhaḥ śūlapāṇiṃ trilocanam |
mahāsvanaṃ pāṃcajanyaṃ śaṃkhaṃ dadhmau pratāpavān || 39 ||
[Analyze grammar]

kṛṣṇena nirjitaṃ śrutvā sātmajaṃ śaṃkaraṃ tadā |
bāṇaḥ syaṃdanamāsthāya yayau yuddhāya keśavam || 40 ||
[Analyze grammar]

sa dṛṣṭvā sahasā kṛṣṇaṃ garuḍoparisaṃsthitam |
chādayāmāsa goviṃdaṃ bahuśastrāstravṛṣṭibhiḥ || 41 ||
[Analyze grammar]

gadābhiḥ parighaiḥ śūlaiḥ śaktibhistomarairapi |
bhiṃḍipālaiśca khaṅgaiśca cakrairbāṇairniraṃtaram || 42 ||
[Analyze grammar]

tāni sarvāṇi ciccheda cakreṇaiva janārdanaḥ |
sasarja tasya bāhūnāṃ chedanārthaṃ sudarśanam || 43 ||
[Analyze grammar]

muktaṃ danujarājasya sahasrāraṃ sudarśanam |
tadbāhukānanaṃ tūrṇaṃ chinnaṃ cakre sahasradhā || 44 ||
[Analyze grammar]

etasminnaṃtare devi pārvatī saṃśitavratā |
hareḥ samīpamāgatya kṛtāṃjalirabhāṣata || 45 ||
[Analyze grammar]

pārvatyuvāca |
kṛṣṇakṛṣṇa jagannātha nārāyaṇa dayānidhe |
dāsyasmi tava deveśa pūrvabhāve yadūttama || 46 ||
[Analyze grammar]

tvayā dattaṃ varaṃ mahyaṃ tadā kauśalaparvate |
saubhāgyaṃ śāśvataṃ saumya prasannena mahātmanā || 47 ||
[Analyze grammar]

tava mukhyaṃ sahasrasya nāmnāmanyatamaṃ vibho |
gaurīsaubhāgyadāteti munibhiḥ parikīrtitam || 48 ||
[Analyze grammar]

tatsatyaṃ kuru goviṃda garuḍārūḍha śāśvata |
tasmānmama patiṃ deva tvaṃ jīvayitumarhasi || 49 ||
[Analyze grammar]

rudra uvāca |
evamuktastato devyā kṛṣṇaḥ kamalalocanaḥ |
astraṃ saṃhārayāmāsa yenāsau mohitaḥ patiḥ || 50 ||
[Analyze grammar]

kṛṣṇāstreṇa vinirmuktaḥ sarvabhūtapatiḥ śivaḥ |
utthāya prāṃjalirbhūtvā tuṣṭāva jagatāṃ patim || 51 ||
[Analyze grammar]

śaṃkara uvāca |
kṛṣṇakṛṣṇa jagannātha bhagavanpuruṣottama |
pareśa parameśāna anādinidhanāvyaya || 52 ||
[Analyze grammar]

tīvravīryaṃ manuṣyeṣu śarīragrahaṇātmikā |
sarvasya tava ceṣṭeyaṃ mānalakṣaṇameva tat || 53 ||
[Analyze grammar]

prasīda me namastubhyaṃ prasīda mama śāśvata |
prasīda me jagatsvāminprasīdācyuta keśava || 54 ||
[Analyze grammar]

tvameva jagatāṃ sraṣṭā dhātā harttā jagadguruḥ |
tvameva cidacidvasturūpaṃ brahma sureśvara || 55 ||
[Analyze grammar]

tvamādistvamanādistvamīśvaraḥ śeṣa eva ca |
tvaṃ mahattvaṃ paraṃ brahma pratyagātmā tvameva hi || 56 ||
[Analyze grammar]

samastāmaravaryyastvamamartyastvaṃ sureśvara |
tvaṃ marttyeśaḥ sayonistvaṃ sauśīlyena tava prabho || 57 ||
[Analyze grammar]

tava śvāsasamutpannau parajīvau sanātanau |
tataśca pālyate caiva tava vātsalyagauravāt || 58 ||
[Analyze grammar]

kṣarākṣare pare dhāmni ruco nityaṃ surāśraye |
adhi viśve nidheṣi tvāṃ dāsyakarmaṇi nānyathā || 59 ||
[Analyze grammar]

yastvāṃ na vedaloke'sminsa mūḍhaḥ sarvabhāvanaḥ |
parāvareśvaraṃ dhāma vidurdāsye manīṣiṇaḥ || 60 ||
[Analyze grammar]

te vai samāsate yuktāstatpadaṃ tridaśaiḥ samam |
sāmānyo bhajate dūrenaṃtuṃ nityaṃ padaṃ tava || 61 ||
[Analyze grammar]

tasya turyā cārukeśī cāvasthā ghaṭate tava |
mithunāni tavādhyakṣa bruvate yaduśāśvata || 62 ||
[Analyze grammar]

tava nāmāni karmāṇi guṇāni śāśvatāni ca |
aiśvaryāṇi guṇātīta bruvate cottame ime || 63 ||
[Analyze grammar]

karmajñānamaye rūpe ime pūrvottare śrute |
sasutau yuvatīśasya stotārau tava keśava || 64 ||
[Analyze grammar]

tvaṃ prajñānaṃ paraṃ brahma tvayā prājñena śāśvata |
jīvayaitena prajñena pareṇaivātmanā tvayā || 65 ||
[Analyze grammar]

tasmāccharīrādutkramya kṛpayā tava kevalam |
āmuṣmike pare svarge tvayā dattātmabodhavān || 66 ||
[Analyze grammar]

prajñānaṃ caiva vijñānaṃ medhāṃ dṛṣṭiṃ tathā dhṛtim |
sarvānkāmānavāpnoti amṛtaṃ sa bhavettadā || 67 ||
[Analyze grammar]

etatsaṃjñānamātmānaṃ yadetaddhṛdi yanmanaḥ |
manīṣā caiva yuktiśca smṛtiḥ saṃkalpa eva ca || 68 ||
[Analyze grammar]

tapaśca kratavaḥ kāmo daśa ityādi te prabho |
bhavaṃti nāmadheyāni prajñānasya ghṛṇānidheḥ || 69 ||
[Analyze grammar]

eṣa tvaṃ paramaṃ brahma eṣa tvaṃ vai prajāpatiḥ |
eṣa tvamiṃdro rudraśca eṣa tvaṃ sarvadevatāḥ || 70 ||
[Analyze grammar]

etāni sarvabhūtāni tvameva parameśvara |
suta mitrāṇi jīvāyustathānyāni sanātana || 71 ||
[Analyze grammar]

jarāyujāṇḍajātāni svedajodbhidyajāni ca |
aśvā gāvaśca puruṣā hastinaścetarāṇi ca || 72 ||
[Analyze grammar]

yatkiṃcitprāṇijātaṃ ca jaṃgamāścaiva jaṃtavaḥ |
sthāvarā ye ca vai nātha sarve tvatto bhavaṃti ca || 73 ||
[Analyze grammar]

tvāṃ hi sarvaṃ gataṃ cetthaṃ vadaṃti śrutayo harim |
tvayaiva preritā lokāśceṣṭaṃte sādhvasādhuṣu || 74 ||
[Analyze grammar]

tasmānmayā kṛtaṃ yacca aparādhamidaṃ prabho |
kṣamasva karuṇāsiṃdho guṇaiḥ śubhatamaistava || 75 ||
[Analyze grammar]

namaste puṃḍarīkākṣa goviṃdācyuta mādhava |
vāsudeva jagadvaṃdya nārāyaṇa namostu te || 76 ||
[Analyze grammar]

namasyāmi jagatsvāminnṛsiṃhakaruṇākara |
śrīśa sarvagata śrīmanparamātmannamostu te || 77 ||
[Analyze grammar]

nijāvasathavaikuṃṭha nityamuktārcitaprabho |
trayīnātha namastubhyaṃ rāmarājīvalocana || 78 ||
[Analyze grammar]

bhūbhārakavināśāya kṛṣṇānaṃdasvarūpiṇe |
viṣṇave jiṣṇave tubhyaṃ namaste yadunaṃdana || 79 ||
[Analyze grammar]

evaṃ stutvātha goviṃdaṃ praṇipatya umāpatiḥ |
prāṃjaliḥ prāha bhūteśo vākyaṃ gaṃbhīrayā girā || 80 ||
[Analyze grammar]

rudra uvāca |
mayā dattavaro hyeṣa bāṇo balisutaḥ prabho |
ahaṃ ca dattavāṃstasmai purānenārthito varam || 81 ||
[Analyze grammar]

amaratvaṃ yaduśreṣṭha sarvaṃ kartuṃ tvamarhasi |
tasmādenaṃ balisutaṃ trātumarhasi me priyam || 82 ||
[Analyze grammar]

tathetyuktvā ca bhagavānbāṇaṃ balisutaṃ tadā |
prāṇasaṃśayamāpannaṃ cchinnabāhumasṛkcitam || 83 ||
[Analyze grammar]

saṃhṛtya cakraṃ goviṃdo mumoca karuṇānidhiḥ |
mocayitvā balisutaṃ śaṃkaraḥ saṃśitavrataḥ || 84 ||
[Analyze grammar]

vṛṣabheṃdraṃ samāruhya pārvatyāsahitaḥ prabhuḥ |
yayau ca vasatisthānaṃ kailāsaṃ dharaṇīdharam || 85 ||
[Analyze grammar]

sa tu bāṇo namaskṛtya rāmakṛṣṇau mahābalau |
tābhyāṃ vai nagarīṃ gatvā mumoca madanātmajam || 86 ||
[Analyze grammar]

vastrairābharaṇairdivyaiḥ pūjayitvā yathārhataḥ |
uṣāṃ saṃpradadau tasmai kṛṣṇapautrāya śauraye || 87 ||
[Analyze grammar]

udvāhya rāmakṛṣṇau tamaniruddhaṃ yathāvidhi |
bāṇena pūjitau tatra pradyumnasahitau tadā || 88 ||
[Analyze grammar]

uṣayāsahitaṃ tatrāniruddhaṃ vai janārdanaḥ |
āropya syaṃdane divye yayau dvāravatīṃ tadā || 89 ||
[Analyze grammar]

rāmapradyumnasahitaḥ senayā sahito hariḥ |
praviveśa purīṃ ramyāṃ tridaśairmaghavāniva || 90 ||
[Analyze grammar]

aniruddho bāṇaputryā nānāratnamaye gṛhe |
aniśaṃ ramayāmāsa nānābhogairmudānvitaḥ || 91 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umā |
maheśvarasaṃvāde bāṇāsurasaṃgrāmakathanaṃnāma paṃcāśadadhikadviśatatamo'dhyāyaḥ || 250 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 250

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: