Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 249 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīrudra uvāca |
satrājitasya tanayā nāmnā satyā yaśasvinī |
pṛthivyaṃśena saṃbhūtā bhāryāṃ kṛṣṇasya vā parā || 1 ||
[Analyze grammar]

vaivasvatī mahābhāgā kāliṃdī nāma nāmataḥ |
tṛtīyā tasya bhāryā sā līlāṃśā samupasthitā || 2 ||
[Analyze grammar]

viṃdānuviṃdasya sutāṃ mitraviṃdāṃ śucismitām |
svayaṃvarasthitāṃ kanyāmupayeme janārdanaḥ || 3 ||
[Analyze grammar]

pāśenaikena baddhvā tān vṛṣabhānsaptadurmadān |
tāṃ vīryaśulkāṃ jagrāha padmapatrāyatekṣaṇaḥ || 4 ||
[Analyze grammar]

satrājito mahāratnaṃ syamaṃtākhyaṃ mahīpatiḥ |
anujāya dadau so'yaṃ prasenāya mahātmane || 5 ||
[Analyze grammar]

yayāce taṃ maṇivaraṃ kadācinmadhusūdanaḥ |
uvāca vāsudevaṃ taṃ prasenaḥ prasabhaṃ tadā || 6 ||
[Analyze grammar]

prasena uvāca |
bhārānaṣṭasuvarṇāni nityaṃ prasavate maṇiḥ |
tasmātkasya na dātavyaṃ syamaṃtākhyamidaṃ mayā || 7 ||
[Analyze grammar]

mahādeva uvāca |
kṛṣṇastu tadabhiprāyaṃ jñātvā tūṣṇīmuvāsa ha |
kadācinmṛgayāṃ karttuṃ kṛṣṇaḥ sarvairyadūttamaiḥ || 8 ||
[Analyze grammar]

praviveśa mahāraṇyaṃ prasenādyairmahābalaiḥ |
pratyekaṃ vai mṛgānhaṃtumanuyātāḥ sahasraśaḥ || 9 ||
[Analyze grammar]

eka eva mahāraṇye praseno dūramāgataḥ |
taṃ siṃho dṛṣṭamāsādya hatvā ratnaṃ jahāra saḥ || 10 ||
[Analyze grammar]

taṃ siṃhaṃ jāṃbabānhatvā maṇiṃ gṛhya mahābalaḥ |
praviveśa bilaṃ tūrṇaṃ divyastrībhirniṣevitam || 11 ||
[Analyze grammar]

tasminnastaṃgate sūrye vāsudevaṃ sahānugaḥ |
caturthyāmuditaṃ caṃdraṃ dṛṣṭvā svaṃ puramāviśat || 12 ||
[Analyze grammar]

tataḥ sarve purajanāḥ kṛṣṇaṃ procuḥ parasparam |
hatvā prasenaṃ goviṃdo mṛgavyājena kānane || 13 ||
[Analyze grammar]

syamaṃtakaṃ maṇivaramagrahīdaviśaṃkayā |
tadākarṇya haristasmindvārakājanabhāṣitam || 14 ||
[Analyze grammar]

ajñalokabhayātsarvairyadubhirgahanaṃ yayau |
darśayāmāsa tānsarvānsiṃhena nihataṃ vane || 15 ||
[Analyze grammar]

labdhātmaśuddhistatraiva saṃsthāpya mahatīṃ camūm |
ekaḥ śārṅgagadāpāṇirjagāma gahanaṃ vanam || 16 ||
[Analyze grammar]

dṛṣṭvā mahābilaṃ kṛṣṇaḥ praviveśa viśaṃkitaḥ |
tatra nānā maṇivaradyotite vimale gṛhe || 17 ||
[Analyze grammar]

sutaṃ jāṃbavato dhātrī dolāmāropya līlayā |
dolāmukhe maṇiṃ dhṛtvā dolayangāyatī mudā || 18 ||
[Analyze grammar]

siṃhaḥ prasenamavadhītsiṃho jāṃbavatā hataḥ |
sukumāraka mā rodīstava hyeṣa syamaṃtakaḥ || 19 ||
[Analyze grammar]

tacchrutvā vāsudevo'tha śaṃkhaṃ dadhmau pratāpavān |
tena nādena mahatā nirjagāmātra jāṃbavān || 20 ||
[Analyze grammar]

tayoryuddhamabhūdghoraṃ daśarātraṃ niraṃtaram |
muṣṭibhirvajrakalpaiśca sarvabhūtabhayāvaham || 21 ||
[Analyze grammar]

kṛṣṇasya balavṛddhiṃ ca tathātmabalasaṃkṣayam |
avekṣya pūrvavacanaṃ bubudhe paramātmanaḥ || 22 ||
[Analyze grammar]

so'yaṃ rāmo'vatīrṇo'tra dharmatrāṇāya vai punaḥ |
sa āgato mama svāmī dātuṃ mama manoratham || 23 ||
[Analyze grammar]

evaṃ jñātvātha ṛkṣeśo nirvartya raṇakarma tat |
prāṃjali prāha goviṃdaṃ ko bhavāniti vismayāt || 24 ||
[Analyze grammar]

nivartya kadanaṃ śauriḥ proce gaṃbhīrayā girā |
śrīkṛṣṇa uvāca |
putro'haṃ vasudevasya vāsudeva itīritaḥ || 25 ||
[Analyze grammar]

mamaratnaṃ syamaṃtākhyaṃ hṛtavāṃstvaṃ sunirbhayaḥ |
taddīyatāṃ ca śīghraṃ me anyathā vadhameṣyasi || 26 ||
[Analyze grammar]

mahādeva uvāca |
tacchrutvā jāṃbavānhṛṣṭaḥ praṇanāmātha daṃḍavat |
pariṇīya namaskṛtya vinayātprāha keśavam || 27 ||
[Analyze grammar]

jāṃbavānuvāca |
dhanyosmi kṛtakṛtyosmi tava saṃdarśanātprabho |
dāso'haṃ pūrvabhāvena tava devakinaṃdana || 28 ||
[Analyze grammar]

dattavānasi goviṃda kadanaṃ pūrvakāṃkṣitam |
mayedaṃ kadanaṃ mohādyatkṛtaṃ svāminā tvayā |
tatkṣamyatāṃ jagannātha karuṇākara śāśvata || 29 ||
[Analyze grammar]

mahādeva uvāca |
ityuktvā praṇato bhūtvā namaskṛtya punaḥ punaḥ |
nānāratnamaye pīṭhe niveśya vinayātprabhum || 30 ||
[Analyze grammar]

śāradābjanibhau pādau prakṣālya śubhavāriṇā |
madhuparkavidhānena pūjayitvā yadūdvaham || 31 ||
[Analyze grammar]

vastrairābharaṇairdivyaiḥ pūjayitvā vidhānataḥ |
putrīṃ jāṃbavatīṃ nāma kanyāṃ lāvaṇyasaṃyutām || 32 ||
[Analyze grammar]

kanyāratnaṃ dadau tasmai bhāryārthamamitaujase |
anyaiśca maṇimukhyaiśca syamaṃtākhyaṃ dadau maṇim || 33 ||
[Analyze grammar]

tatraivodvāhya tāṃ kanyāṃ prahṛṣṭaparavīrahā |
dadau tasmai parāṃ muktiṃ prītyā jāṃbavate hariḥ || 34 ||
[Analyze grammar]

gṛhītvā tanayāṃ tasya kanyāṃ jāṃbavatīṃ mudā |
vinirgatya bilāttasmātprayayau dvārakāṃ purīm || 35 ||
[Analyze grammar]

satrājite dadau ratnaṃ syamaṃtākhyaṃ yadūttamaḥ |
duhitre pradadauso'pi kanyāyai maṇimuttamam || 36 ||
[Analyze grammar]

māsi bhādrapade śukle caturthyāṃ caṃdradarśanam |
mithyābhidūṣaṇaṃ prāhustasmāttatparivarjayet || 37 ||
[Analyze grammar]

prāpyate darśanaṃ tatra caturthyāṃ śītagornaraḥ |
syamaṃtasya kathāṃ śrutvā mithyāvādātpramucyate || 38 ||
[Analyze grammar]

sulakṣmaṇāṃ nāgnajitīṃ suśīlāṃ ca yaśasvinīm |
madrarājasutāstisraḥ kanyakāstāḥ śubhānanāḥ || 39 ||
[Analyze grammar]

svayaṃvarasthāstāḥ kṛṣṇaṃ varayāmāsurujjvalāḥ |
ekasmindivase tāstu upayeme yadūdvahaḥ || 40 ||
[Analyze grammar]

aṣṭau mahiṣyastāḥ sarvā rukmiṇyādyā mahātmanaḥ |
rukmiṇī satyabhāmā ca kāliṃdī ca śucismitā || 41 ||
[Analyze grammar]

mitraviṃdā jāṃbavatī nāgnajityaḥ sulakṣmaṇā |
suśīlā nāma tanvaṃgī mahiṣī cāṣṭamī smṛtā || 42 ||
[Analyze grammar]

bhūmiputro mahāvīryo narako nāma rākṣasaḥ |
jitvā devapatiṃ śakraṃ sarvāṃścaiva surānraṇe || 43 ||
[Analyze grammar]

adityā devamātuśca kuṃḍale ca suvarcasī |
balājjagrāha devānāṃ ratnāni vividhāni ca || 44 ||
[Analyze grammar]

airāvataṃ maheṃdrasya tathaivoccaiḥśravaṃ hayam |
māṇikyādi dhaneśasya śaṃkhapadmanidhiṃ tathā || 45 ||
[Analyze grammar]

striyaścāpsarasaścaiva hṛtavānkṣitinaṃdanaḥ |
vajrādihetīsteṣāṃ ca balāddhṛtvā divaukasām || 46 ||
[Analyze grammar]

taireva sa surānhatvā sabhāṃ mayavinirmitām |
uvāsa vyomago divyo nagaryāṃ vimaleṃbare || 47 ||
[Analyze grammar]

tato devagaṇāḥ sarve puraskṛtya śacīpatim |
bhayārtāḥ śaraṇaṃ jagmuḥ kṛṣṇamakliṣṭakāriṇam || 48 ||
[Analyze grammar]

kṛṣṇo'pi tadupaśrutya sarvaṃ narakaceṣṭitam |
devānāmabhayaṃ datvā vainateyaṃ vyaciṃtayat || 49 ||
[Analyze grammar]

tasminkṣaṇe harestasya vainateyo mahābalaḥ |
prāṃjaliḥ puratastasthau sarvadevanamaskṛtaḥ || 50 ||
[Analyze grammar]

tamāruhya dvijaśreṣṭhaṃ satyayā saha keśavaḥ |
saṃstūyamāno munibhiḥ prayayau rākṣasālayam || 51 ||
[Analyze grammar]

pradīpyamānamākāśe yathā sūryasya maṃḍalam |
rākṣasairbahubhiryuktaṃ divyairābharaṇairyutam || 52 ||
[Analyze grammar]

dadarśa tatpuraṃ kṛṣṇo durbhedyaṃ tridaśairapi |
tadāvaraṇāni bhagavānvīkṣya cakreṇa vīryavān || 53 ||
[Analyze grammar]

ciccheda tejasā dīptyā tamāṃsi ca divākaraḥ |
tataste rākṣasāḥ sarve śataśo'tha sahasraśaḥ || 54 ||
[Analyze grammar]

udyamya śūlāni tadā yuddhāyābhimukhaṃ yayuḥ |
tatastu tomarairdivyairbhiṇḍipālaiḥ supaṭṭiśaiḥ || 55 ||
[Analyze grammar]

keśavaṃ tāḍayāmāsuḥ palālairiva pāvakam |
tatastu śārṅgamādāya bhagavāngaruḍadhvajaḥ || 56 ||
[Analyze grammar]

divyaśastrāṇi ciccheda bāṇairagniśikhopamaiḥ |
teṣāṃ śirodharā nāgānaśvāṃścaiva tarasvinaḥ || 57 ||
[Analyze grammar]

cakreṇaiva praciccheda vīryavānpuruṣottamaḥ |
keciccakreṇa saṃchinnāstathānye śaratāḍitāḥ || 58 ||
[Analyze grammar]

gadayā nihatāḥ kecidrākṣasāstadraṇājire |
evaṃ te rākṣasāḥ sarve pātitā dharaṇītale || 59 ||
[Analyze grammar]

śakrotsṛṣṭena vajreṇa nirbhinnā iva bhūdharāḥ |
nihatya dānavānsarvānpuṃḍarīkāyatekṣaṇaḥ || 60 ||
[Analyze grammar]

pāñcajanyaṃ mahāśaṃkhaṃ pradadhmau puruṣottamaḥ |
tataḥ sa narako daityo dhanurādāya vīryavān || 61 ||
[Analyze grammar]

divyaṃ syaṃdanamāruhya yayau yuddhāya keśavam |
tayoryuddhamabhūdghoraṃ tumulaṃ lomaharṣaṇam || 62 ||
[Analyze grammar]

bahubhirbāṇasāhasrairmeghayoriva varṣatoḥ |
tato'rddhacaṃdra bāṇena vāsudevaḥ sanātanaḥ || 63 ||
[Analyze grammar]

tasya rākṣasamukhyasya dhanuściccheda vīryavān |
sasarjāstraṃ mahādivyaṃ narakasya mahorasi || 64 ||
[Analyze grammar]

sa tena bhinnahṛdayaḥ papātorvyāṃ mahāsuraḥ |
śakravajreṇa nirbhinno mahācala ivonnadan || 65 ||
[Analyze grammar]

upagamya tataḥ kṛṣṇaḥ samīpaṃ tasya rakṣasaḥ |
bhūmyā saṃprārthitaḥ prāha varaṃ vṛṇviti rākṣasam |
sa cāha rākṣasaḥ kṛṣṇaṃ garuḍopari saṃsthitam || 66 ||
[Analyze grammar]

na me kṛtyaṃ vareṇāsti narako'haṃ tathāpi ca |
anyalokahitārthāya vṛṇe'haṃ varamuttamam || 67 ||
[Analyze grammar]

mṛtāhani tu me kṛṣṇa sarvabhūteśvareśvara |
ye narā maṃgalasnānaṃ kurvaṃti madhusūdana |
na teṣāṃ nirayaprāptirbhavatvevaṃ bhayāpaha || 68 ||
[Analyze grammar]

mahādeva uvāca |
evamastviti goviṃdo dadau tasmai varaṃ prabhuḥ |
tataḥ paśyanhareḥ sākṣāccharadaṃbuja sannibhau || 69 ||
[Analyze grammar]

caraṇau vajravaiḍūryyanūpurābhyāṃ virājitau |
arcitau vidhirudrādyaistridaśairmunibhistathā || 70 ||
[Analyze grammar]

tyaktvā prāṇānmahīputraḥ sārūpyamagamaddhareḥ |
tato devagaṇāḥ sarve harṣanirbharamānasāḥ || 71 ||
[Analyze grammar]

vavṛṣuḥ puṣpavarṣāṇi tuṣṭuvuśca maharṣayaḥ |
praviśya nagaraṃ tasya kṛṣṇaḥ kamalalocanaḥ || 72 ||
[Analyze grammar]

balāttena gṛhītāni ratnāni tridivaukasām |
kuṃḍale devamātuśca tathaivoccaiḥśravo hayam || 73 ||
[Analyze grammar]

airāvataṃ gajaśreṣṭhaṃ pradīptaṃ maṇiparvatam |
sarvametadyaduśreṣṭho dadau śakrāya vajriṇe || 74 ||
[Analyze grammar]

pārthivānsarvarāṣṭrebhyo jitvā'sau narako balī |
kanyāṣoḍaśasāhasraṃ hṛtavānnarakastadā || 75 ||
[Analyze grammar]

sanniruddhāstu tāḥ sarvā narakāṃtaḥpure tadā |
dṛṣṭvā kṛṣṇaṃ mahāvīryaṃ kaṃdarpaśatasaṃnibham || 76 ||
[Analyze grammar]

bhartāraṃ vavrire sarvāḥ patiṃ viśvasya sarvagam |
etasminneva kāle tu goviṃdo'naṃtarūpavān || 77 ||
[Analyze grammar]

tāsāṃ karagrahaṃ cakre vidhinā puruṣottamaḥ |
narakasya sutāḥ sarve puraskṛtya mahīṃ tadā || 78 ||
[Analyze grammar]

goviṃdaṃ śaraṇaṃ jagmustānarakṣadghṛṇānidhiḥ |
tadrājye sthāpya tānsarvānpṛthivyā vākya gauravāt || 79 ||
[Analyze grammar]

aindraṃ vimānamāropya tāśca sarvā varastriyaḥ |
devadūtairmahābhāgairdvāravatyāṃ nyaveśayat || 80 ||
[Analyze grammar]

vainateyaṃ samāruhya satyayā saha keśavaḥ |
svarlokaṃ prayayau tūrṇaṃ draṣṭuṃ tāṃ devamātaram || 81 ||
[Analyze grammar]

praviśya nagarīṃ tatra devarājño janārdanaḥ |
avaruhya dvijaśreṣṭhātpatnyā saha mahābalaḥ || 82 ||
[Analyze grammar]

vavaṃde mātaraṃ tatra vaṃdyāṃ tāṃ tridivaukasām |
saṃpariṣvajya bāhubhyāmaditiḥ putravatsalā || 83 ||
[Analyze grammar]

niveśyāsanamukhye tu pūjayāmāsa bhaktitaḥ |
ādityā vasavo rudrāḥ śatakratupurogamāḥ || 84 ||
[Analyze grammar]

tatra saṃpūjayāmāsuryathārhaṃ parameśvaram |
śacīgṛhaṃ samāgamya satyabhāmā yaśasvinī || 85 ||
[Analyze grammar]

tayā samarcitā devyā samāsīnā sukhāsane |
tasminkāle supuṣpāṇi pārijātasya kiṃkarāḥ || 86 ||
[Analyze grammar]

śacyai devyai daduḥ prītyā sahasrākṣeṇa coditāḥ |
pragṛhya tāni puṣpāṇi śacīdevī sumadhyamā || 87 ||
[Analyze grammar]

nīlanirmalakeśe ca babaṃdha svasya mūrdhani |
avamānya śacī tatra satyabhāmāṃ yaśasvinīm || 88 ||
[Analyze grammar]

anarhā mānuṣī ceyaṃ devārhaṃ kusumaṃ śubham |
iti kṛtvā matiṃ tasyai na dadau kusumāni sā || 89 ||
[Analyze grammar]

viniṣkramya purāttasmātsatyā kopasamanvitā |
sametya kṛṣṇaṃ bharttāramuvāca kamalekṣaṇā || 90 ||
[Analyze grammar]

satyovāca |
eṣā śacī yaduśreṣṭha pārijātena garvitā |
adattvā mama goviṃda babaṃdha svasya mūrddhani || 91 ||
[Analyze grammar]

mahādeva uvāca |
satyayā bhāṣitaṃ śrutvā vāsudevo mahābalaḥ |
utpāṭya pārijātaṃ tu niveśya garuḍopari || 92 ||
[Analyze grammar]

āruhya satyayā tūrṇaṃ vainateyaṃ mahābalam |
prayayau dvārakāṃ ramyāṃ nagarīṃ devakīsutaḥ || 93 ||
[Analyze grammar]

tataḥ kopasamāviṣṭo devarājaḥ śatakratuḥ |
rudrairvasubhirādityaiḥ sādhyaiśca marutāṃ gaṇaiḥ || 94 ||
[Analyze grammar]

airāvataṃ samāruhya yayau yuddhāya keśavam |
tato devagaṇāḥ sarve parivāryya janārdanam || 95 ||
[Analyze grammar]

vavṛṣuḥ śastravarṣāṇi meghā iva mahācalam |
kṛṣṇaściccheda cakreṇa tānyastrāṇi divaukasām || 96 ||
[Analyze grammar]

vainatayastu saṃkruddhaḥ pakṣapātena vīryavān |
pātayāmāsa tāndevānpalālānīva mārutaḥ || 97 ||
[Analyze grammar]

tataḥ kruddhaḥ sahasrākṣo devānāmīśvaraḥ prabhuḥ |
mumoca sahasā dīptaṃ vajraṃ kṛṣṇajighāṃsayā || 98 ||
[Analyze grammar]

jagrāha kṛṣṇastaṃ vajraṃ hastenaikena līlayā |
tato bhītaḥ sahasrākṣo nāgeṃdrādavaruhya saḥ || 99 ||
[Analyze grammar]

prāṃjaliḥ purataḥ sthitvā namaskṛtvā janārdanam |
prāha gadgadayā vācā stutvā stutibhireva ca || 100 ||
[Analyze grammar]

iṃdra uvāca |
devayogyamidaṃ kṛṣṇa pārijātaṃ tvayā purā |
datto mama surāṇāṃ ca kathaṃ sthāsyati mānuṣe || 101 ||
[Analyze grammar]

mahādeva uvāca |
tataḥ provāca bhagavānsahasrākṣamupasthitam |
śacyāvamānitā satyā tava gehe sureśvara || 102 ||
[Analyze grammar]

adattvā pārijātāni satyāyai sā pulomajā |
svayameva svaśirasi dhārayāmāsa te priyā || 103 ||
[Analyze grammar]

asyā nimittaṃ deveṃdra pārijāto hṛto mayā |
asyai pratiśrutaṃ dātuṃ mayā suragaṇeśvara || 104 ||
[Analyze grammar]

tava gehe pārijātaṃ sthāpayāmīti vāsava |
tasmādadya na dātavyaḥ pārijātaḥ sureśvara || 105 ||
[Analyze grammar]

devatānāṃ hitārthāya prāpayiṣyāmi bhūtale |
tāvattiṣṭhatu deveṃdra pārijāto mamālaye || 106 ||
[Analyze grammar]

mayi svargaṃ gate śakra gṛhāṇa tvaṃ yathecchayā |
mahādeva uvāca |
evamuktvā yaduśreṣṭhastasmai vajraṃ dadau svayam || 107 ||
[Analyze grammar]

evamastviti goviṃdaṃ namaskṛtya sa vajrabhṛt |
prayayau svapuraṃ divyaṃ saha devagaṇairvṛtaḥ || 108 ||
[Analyze grammar]

kṛṣṇo'pi satyayā devyā garuḍopari saṃsthitaḥ |
saṃstūyamāno munibhirdvāravatyāṃ viveśa ha || 109 ||
[Analyze grammar]

satyayā nikaṭe sthāpya pārijātaṃ suradrumam |
ramayāmāsa bhāryābhiḥ sarvābhiḥ sarvago hariḥ || 110 ||
[Analyze grammar]

niśāsu tāsāṃ sarvāsāṃ gṛheṣu madhusūdanaḥ |
viśvarūpadharaḥ śrīmānuvāsa sa sukhapradaḥ || 111 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe |
umāmaheśvarasaṃvāde śrīkṛṣṇacarite śrīvāsudevavivāhakathanaṃ nāmaikonapaṃcāśadadhikadviśatatamo'dhyāyaḥ || 249 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 249

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: