Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 246 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīmaheśvara uvāca |
athopanayanaṃ nāma cakārānakaduṃdubhiḥ |
putrayorvedavidhinā tasminvai rāmakṛṣṇayoḥ || 1 ||
[Analyze grammar]

ācāryeṇa hi gargeṇa saṃskṛtau rāmakeśavau |
paṃḍitairvaiṣṇavairdivyaiḥ snāpanairvimalaiḥ śubhaiḥ || 2 ||
[Analyze grammar]

kṛtasaṃskārakarmāṇau rāmakṛṣṇau mahābalau |
sāṃdīpanergṛhaṃ gatvā namaskṛtya mahātmanaḥ || 3 ||
[Analyze grammar]

adhītya vedaśāstrāṇi tasmāttau dvijapuṃgavāt |
mṛtaṃ putraṃ samānīya dadatustasya dakṣiṇām || 4 ||
[Analyze grammar]

āśiṣo vacanaṃ labdhvā gurostasmānmahātmanaḥ |
tasmai praṇamya mathurāṃ jagmaturyadupuṃgavau || 5 ||
[Analyze grammar]

atha kṛṣṇena nihataṃ śrutvā kaṃsaṃ durāsadam |
śvaśurastasya nṛpaterjarāsaṃdho mahābalaḥ || 6 ||
[Analyze grammar]

akṣauhiṇīsahasraistu senānīkairmahābalaiḥ |
kṛṣṇaṃ haṃtuṃ samāgatya rurodha mathurāṃ purīm || 7 ||
[Analyze grammar]

rāmakṛṣṇau mahāvīryau vinirgatya purottamāt |
gajavājisamākīrṇaṃ tadbalaughamapaśyatām || 8 ||
[Analyze grammar]

sasmāra vāsudevastu pūrvaṃ rūpaṃ sanātanam |
tasya smaraṇamātreṇa dāruko viṣṇusārathiḥ || 9 ||
[Analyze grammar]

sugrīvapuṣpakaṃ nāma samānīya mahāratham |
vājibhirdivyapuṣpādyairuhyamānaṃ sanātanam || 10 ||
[Analyze grammar]

divyāyudhairupetaṃ taṃ śaṃkhacakragadādibhiḥ |
vainateyapatākena śobhitaṃ devadurjayam || 11 ||
[Analyze grammar]

avanīṃ prāpya goviṃdaṃ praṇamya harisārathiḥ |
pradadau syaṃdanaṃ śubhraṃ sāyudhāśvasamanvitam || 12 ||
[Analyze grammar]

dṛṣṭvā harṣeṇa kṛṣṇo'pi pariṇīya mahāratham |
ārurohāgrajenaiva stūyamāno marudgaṇaiḥ || 13 ||
[Analyze grammar]

caturbhujaṃ vapurbhūtvā śaṃkhacakragadāsibhṛt |
kirīṭī kuṃḍalī sragvī saṃgrāmābhimukhaṃ yayau || 14 ||
[Analyze grammar]

baladevo'pi muśalaṃ lāṃgalaṃ gṛhya vīryavān |
tatsainyaṃ haṃtumārebhe maheśvara ivāparaḥ || 15 ||
[Analyze grammar]

dārukaśca rathaṃ śīghraṃ nodayāmāsa tadraṇe |
tṛṇagulmalatākrāṃte kānane'gnimivānilaḥ || 16 ||
[Analyze grammar]

tato gadābhiḥ parighaiḥ śaktibhirmudgaraistathā |
tadrathaṃ chādayāmāsurjarāsaṃdhasya sainikāḥ || 17 ||
[Analyze grammar]

cakreṇaiva haristūrṇaṃ tāni ciccheda līlayā |
bahūni tṛṇakāṣṭhāni mahāvahnirivārciṣā || 18 ||
[Analyze grammar]

tataḥ śārṅgaṃ samādāya sāyakairakṣayaiḥ śitaiḥ |
ciccheda tāni sainyāni na prājñāyata kiṃcana || 19 ||
[Analyze grammar]

cakracchinnāsyakamalāḥ kecittatra mahābalāḥ |
gadayā cūrṇitāḥ kecitkecidanyairmahāraṇe || 20 ||
[Analyze grammar]

keciccaivāsināchinnāstathānye śaratāḍitāḥ |
lāṃgalāgrahatagrīvā muśalāhatamastakāḥ || 21 ||
[Analyze grammar]

kṣaṇena tadbalaṃ sarvaṃ nihatya madhusūdanaḥ |
śaṃkhaṃ dadhmau yaduśreṣṭho layāśani nibhasvanam || 22 ||
[Analyze grammar]

śaṃkharāvavinirbhinnahṛdayāste mahābalāḥ |
yodhāḥ sāśvāḥ sanāgāśca patitāstyaktajīvitāḥ || 23 ||
[Analyze grammar]

akṣauhiṇīsahasraṃ tu sāśvaṃ sarathakuṃjaram |
kṛṣṇenaikena nihataṃ niḥśeṣaṃ tadabhūdbalam || 24 ||
[Analyze grammar]

nihataṃ vāsudevena praharārddhena śārṅgiṇā |
tato devagaṇāḥ sarve harṣanirbharacetasaḥ || 25 ||
[Analyze grammar]

vavṛṣuḥ puṣpavarṣāṇi sādhusādhviti cābruvan |
sarvamapyavanībhāraṃ vimucya dharaṇīdharaḥ || 26 ||
[Analyze grammar]

saṃstūyamānastridaśairbabhau saṃgrāmamūrddhani |
nihataṃ svabalaṃ dṛṣṭvā jarāsaṃdho'tivīryavān || 27 ||
[Analyze grammar]

yoddhumabhyāyayau tūrṇaṃ baladevena durmatiḥ |
tayoryuddhamabhūddhoraṃ saṃgrāmeṣvanivartinoḥ || 28 ||
[Analyze grammar]

rāmo lāṃgalamādāya rathaṃ tasya sasārathim |
vinipātya raṇe śūro gṛhītvā taṃ mahābalam || 29 ||
[Analyze grammar]

udyamya muśalaṃ tūrṇaṃ taṃ haṃtumupacakrame |
prāṇasaṃśayamāpannaṃ jarāsaṃdhaṃ nṛpottamam || 30 ||
[Analyze grammar]

kṛtaṃ rāmeṇa balinā siṃheneva mahāgajam |
dṛṣṭvā kṛṣṇograjaṃ prāha na haṃtavya iti prabhuḥ || 31 ||
[Analyze grammar]

mocayāmāsa dharmātmā jarāsaṃdhaṃ mahāmatiḥ |
vimucya kṛṣṇavākyena śatruṃ saṃkarṣaṇo'vyayaḥ || 32 ||
[Analyze grammar]

sānujo rathamāruhya mathurāṃ praviveśa ha |
sa kālayavanaṃ prāpya mahāvīryaṃ balānvitam || 33 ||
[Analyze grammar]

putrayorvasudevasya samācaṣṭa parākramam |
dānavānāṃ vadhaṃ caiva kaṃsasya nidhanaṃ tathā || 34 ||
[Analyze grammar]

akṣauhiṇīnāṃ ca vadhaṃ tathā svasya parājayam |
sarvaṃ nivedayāmāsa kṛṣṇasya caritaṃ mahat || 35 ||
[Analyze grammar]

tacchrutvā yavanaḥ kruddho mahābalaparākramaiḥ |
mlecchakoṭisahasraistu saṃvṛto madasaṃyutaiḥ || 36 ||
[Analyze grammar]

magadhādhipatestasya sahāyārthaṃ mahābalaḥ |
tenaiva sahitastūrṇaṃ jagāma mathurāṃ purīm || 37 ||
[Analyze grammar]

balairācchādya pṛthivīṃ nānājanapadānvitām |
saṃniveśya mahāsainyaṃ rurodha mathurāṃ purīm || 38 ||
[Analyze grammar]

kṛṣṇo'pi ciṃtayitvā'tha paurāṇāṃ kuśalaṃ tadā |
yayāce sāgaraṃ bhūmiṃ nivāsārthaṃ janasya ca || 39 ||
[Analyze grammar]

triṃśadyojanavistīrṇāṃ dadau kṛṣṇasya sāgaraḥ |
asṛjatpayasāṃ madhye tatra dvāravatīṃ purīm || 40 ||
[Analyze grammar]

bahuprāsādasaṃyuktāṃ hemaprākāratoraṇām |
nānāmaṇimayairdivyairgṛhapaṃktibhirāvṛtām || 41 ||
[Analyze grammar]

udyānaiśca tathā ramyaistaḍāgairbahubhiryutām |
asṛjatpuṃḍarīkākṣo yatheṃdrasyāmarāvatīm || 42 ||
[Analyze grammar]

suṣuptānmathurāyāṃ tu paurāṃstatra janārdanaḥ |
uddhṛtya sahasā rātrau dvārāvatyāṃ niveśayat || 43 ||
[Analyze grammar]

prabuddhāste janāḥ sarve putradārasamanvitāḥ |
hemaharmyataleviṣṭā vismayaṃ paramaṃ yayuḥ || 44 ||
[Analyze grammar]

bahubhirdhanadhānyaiśca divyavastravibhūṣaṇaiḥ |
paripūrṇairivābhogairgṛhamukhyaiḥ samāvṛtāḥ || 45 ||
[Analyze grammar]

tasminprahṛṣṭāḥ saṃtasthurdivi devagaṇā iva |
yavanena tadā yoddhuṃ rāmakṛṣṇau mahābalau || 46 ||
[Analyze grammar]

viniryayaturātmeśau mathurāyā bahistadā |
rāmo lāṃgalamādāya muśalaṃ ca mahārathaḥ || 47 ||
[Analyze grammar]

jaghāna samare kruddho yavanānāṃ mahadbalam |
kṛṣṇastu śārṅgamāsajya bāṇairagniśikhopamaiḥ || 48 ||
[Analyze grammar]

nirdadāha balaṃ sarvaṃ mlecchānāṃ devakīsutaḥ |
nihataṃ svabalaṃ dṛṣṭvā sa kālayavano balī || 49 ||
[Analyze grammar]

yuyudhe vāsudevena gadayā yavaneśvaraḥ |
kṛṣṇo'pi kadanaṃ tena kṛtvā ciramanāmayaḥ || 50 ||
[Analyze grammar]

vimukhaḥ prādravattasmātsaṃgrāmātkamalekṣaṇaḥ |
sonuyāto'tivegena tiṣṭhatiṣṭheti cābruvan || 51 ||
[Analyze grammar]

vegātkṛṣṇo giriguhāṃ praviveśa mahāmatiḥ |
tatra prasupto rājā'sau mucukuṃdo mahāmuniḥ || 52 ||
[Analyze grammar]

adṛśyastasya nṛpateḥ saṃsthito bhagavānhariḥ |
yavano'pi mahāvīro gadāmudyamya pāṇinā || 53 ||
[Analyze grammar]

kṛṣṇaṃ haṃtu samārabdho guhāṃ tāṃ praviveśa ha |
dṛṣṭvā śayānaṃ rājānaṃ matvā kṛṣṇaṃ janārdanam || 54 ||
[Analyze grammar]

pādena tāḍayāmāsa mucukuṃdaṃ mahāmunim |
tataḥ prabuddho bhagavānmucukuṃdo mahāmuniḥ || 55 ||
[Analyze grammar]

krodhātsaṃraktanayano huṃkāraṃ kṛtavānasau |
tasya huṃkāraśabdena tathā krodhanirīkṣaṇāt || 56 ||
[Analyze grammar]

nirdagdho bhasmatāṃ prāpa yavanastyaktajīvitaḥ |
tatastu kṛṣṇo dadṛśe rājarṣeḥ purataḥ prabhuḥ || 57 ||
[Analyze grammar]

nīlotpaladalaśyāmaḥ puṃḍarīkanibhekṣaṇaḥ |
śaṃkhacakragadāpāṇiḥ pītavāsā janārdanaḥ || 58 ||
[Analyze grammar]

dṛṣṭvā taṃ sahasotthāya rājarṣiramitaujasam |
ahobhāgyamahobhāgyamityuvāca mahāmuniḥ || 59 ||
[Analyze grammar]

pulakāṃkitasarvāṃgaḥ sānaṃdāśrujalākulaḥ |
stuvanvai jayaśabdena praṇanāma muhurmuhuḥ || 60 ||
[Analyze grammar]

mucukuṃda uvāca |
dhanyosmi kṛtakṛtyosmi darśanātparameśvara |
adya me saphalaṃ janma jīvitaṃ saphalaṃ mama || 61 ||
[Analyze grammar]

namaste vāsudevāya jagannāthāya śārṅgiṇe |
dāmodarāya devāya tejasāṃ nidhaye namaḥ || 62 ||
[Analyze grammar]

adhokṣajāya haraye nṛsiṃhavapuṣe namaḥ |
rāghavāya namastubhyaṃ puṃḍarīkekṣaṇāya ca || 63 ||
[Analyze grammar]

acyutāyāvikārāya tathānaṃtāya te namaḥ |
goviṃdāya namastubhyaṃ viṣṇave jiṣṇave namaḥ || 64 ||
[Analyze grammar]

nārāyaṇāya śrīśāya kṛṣṇāya paramātmane |
mukuṃdāya namastubhyaṃ caturvyūhāya te namaḥ || 65 ||
[Analyze grammar]

namaḥ paramakalyāṇa namaste paramātmane |
vāsudevāya śāṃtāya yadūnāṃ pataye namaḥ || 66 ||
[Analyze grammar]

maheśvara uvāca |
evaṃ stutvā tu goviṃdaṃ praṇanāma punaḥ punaḥ |
saṃtuṣṭo bhagavānprāha mucukuṃdaṃ mahāmunim || 67 ||
[Analyze grammar]

śrībhagavānuvāca |
varaṃ vṛṇīṣva rājarṣe yatte manasi varttate |
maheśvara uvāca |
so'pi muktiṃ yayācātha punarāvṛttivarjitām || 68 ||
[Analyze grammar]

tasmai dadau tadā kṛṣṇo divyaṃ lokaṃ sanātanam |
rājā tu mānuṣaṃ rūpaṃ vihāyātha mahāmatiḥ || 69 ||
[Analyze grammar]

samānaṃ rūpamāsthāya devasya paramātmanaḥ |
vainateyaṃ samāruhya śāśvataṃ padamāviśat || 70 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāheśvarasaṃvāde śrīkṛṣṇacarite mucukuṃdamokṣonāma ṣaṭcatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 246 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 246

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: