Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 247 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

rudra uvāca |
hatvātha yavanaṃ tatra mucukuṃdena dhīmatā |
dattvā tasmai varaṃ muktiṃ niṣkrāṃto yadunaṃdanaḥ || 1 ||
[Analyze grammar]

hataṃ ca yavanaṃ śrutvā jarāsaṃdhaḥ sudurmatiḥ |
yayudhe rāmakṛṣṇābhyāṃ svabalena samāvṛtaḥ || 2 ||
[Analyze grammar]

kṛṣṇena nihataṃ sainyaṃ sarvaṃ tasya durātmanaḥ |
sa papāta mahīpṛṣṭhe mūrcchito magadhādhipaḥ || 3 ||
[Analyze grammar]

cireṇa labdhvā saṃjñāṃ tu vihvalāṃgo bhayāturaḥ |
na śaśāka raṇe yoddhuṃ rāmeṇa magadheśvaraḥ || 4 ||
[Analyze grammar]

vimukhaḥ prādravattūrṇaṃ hataśeṣabalānugaḥ |
ajeyāviti tau matvā rāmakṛṣṇau mahābalau || 5 ||
[Analyze grammar]

tayorvirodhaṃ tyaktvātha nagarīṃ svāṃ viveśa ha |
atha tau vasudevasya tanayau saha senayā || 6 ||
[Analyze grammar]

mathurāṃ tyajya nagarīṃ praviṣṭau dvārikāṃ purīm |
iṃdreṇa preṣito vāyuḥ sabhāṃ tatra divaukasām || 7 ||
[Analyze grammar]

kṛṣṇāya pradadau prītyā nirmitāṃ viśvakarmaṇā |
vajravaiḍūryaracitāṃ bahvāsanavicitritām || 8 ||
[Analyze grammar]

nānāratnamayairdivyaiḥ svarṇacchatrairvirājitām |
tāṃ prāpya ramyāṃ tu sabhāmugrasenādayo nṛpāḥ || 9 ||
[Analyze grammar]

modaṃte naigamaiḥ sārddhaṃ divi devagaṇā iva |
ikṣvākuvaṃśasaṃbhūto raivato nāma pārthivaḥ || 10 ||
[Analyze grammar]

kanyāṃ duhitaraṃ svasya sarvalakṣaṇasaṃyutām |
rāmāya pradadau prītyā revatī nāma nāmataḥ || 11 ||
[Analyze grammar]

upayeme vidhānena sa rāmastāṃ ca revatīm |
ramayāmāsa ca tayā śacyā iva sureśvaraḥ || 12 ||
[Analyze grammar]

vidarbharājo dharmātmā bhīṣmako nāma dhārmikaḥ |
babhūvustasya putrāstu rukmaprabhṛtayaḥ śubhāḥ || 13 ||
[Analyze grammar]

teṣāmavarajā kanyā rukmiṇī varavarṇinī |
kamalāṃśena saṃbhūtā sarvalakṣaṇasaṃyutā || 14 ||
[Analyze grammar]

rāghavatvebhavatsītā rukmiṇī kṛṣṇajanmani |
anyeṣvevāvatāreṣu viṣṇoreṣā sahāyinī || 15 ||
[Analyze grammar]

hiraṇyaka hiraṇyākṣau saṃbhūtau dvāpare punaḥ |
śiśupālo daṃtavaktra iti nāma samanvitau || 16 ||
[Analyze grammar]

caidyānvaye samudbhūtau mahābalaparākramau |
rukmiṇī śiśupālāya dātumaicchattadātmajaḥ || 17 ||
[Analyze grammar]

taṃ necchatī patiṃ sā tu śiśupālaṃ śubhānanā |
bālyātprabhṛti vai viṣṇumanuraktā dṛḍhavratā || 18 ||
[Analyze grammar]

uddiśya kṛṣṇaṃ bharttāraṃ surāṇāmarcanaṃ sadā |
cakāra rukmiṇī kanyā dānāni vividhāni ca || 19 ||
[Analyze grammar]

vratacaryāparābhūtvā dhyāyaṃtī puruṣottamam |
ātmeśaṃ svasya bhartāramuvāsa pitṛmaṃdire || 20 ||
[Analyze grammar]

karttuṃ tāṃ śiśupālāya vivāhaṃ pārthivottamaḥ |
cakāra yatnaṃ putreṇa rukmiṇā savidhīmatā || 21 ||
[Analyze grammar]

purohitasutaṃ vipraṃ preṣayāmāsa rukmiṇī |
uddiśya kṛṣṇaṃ bharttāraṃ sa tūrṇaṃ dvārakāṃ yayau || 22 ||
[Analyze grammar]

sametya kṛṣṇaṃ rāmaṃ ca tābhyāṃ vidhivadarcitaḥ |
ekāṃte sarvamācaṣṭa rukmiṇībhāṣitaṃ tayoḥ || 23 ||
[Analyze grammar]

tacchrutvā rāmakṛṣṇau tu tena vipreṇa dhīmatā |
sarvaśastrāstrasaṃpūrṇaṃ rathamākāśagaṃ prabhuḥ || 24 ||
[Analyze grammar]

āruhya sūtamukhyena dārukeṇa mahātmanā |
vidarbhanagarīṃ tūrṇaṃ jagmatuḥ puruṣottamau || 25 ||
[Analyze grammar]

rājānaḥ sarvarāṣṭrebhyo vivāhaṃ draṣṭumāgatāḥ |
jarāsaṃdhamukhāḥ sarve śiśupālasya dhīmataḥ || 26 ||
[Analyze grammar]

tasminnudvāhasamaye rukmiṇī rukmabhūṣaṇā |
durgāṃ niḥsṛtārcayituṃ sakhībhirnagarādbahiḥ || 27 ||
[Analyze grammar]

etasminneva kāle tu saṃprāpto devakīsutaḥ |
rathasthāṃ tāṃ ca jagrāha balavānmadhusūdanaḥ || 28 ||
[Analyze grammar]

sahasā rathamāropya yayau tūrṇaṃ svamālayam |
tataḥ krodhasamāviṣṭā jarāsaṃdhamukhā nṛpāḥ || 29 ||
[Analyze grammar]

rukmiṇā rājaputreṇa yuddhāya samupasthitāḥ |
anuyātā hariṃ kruddhāścaturaṃgabalānvitāḥ || 30 ||
[Analyze grammar]

balabhadro mahābāhuravaruhya rathottamāt |
lāṃgalaṃ muśalaṃ gṛhya nijaghāna kṣaṇādarīn || 31 ||
[Analyze grammar]

rathānaśvānmahānāgāṃstathā pādacarānapi |
lāṃgalamuśalāmyāṃ vai nijaghāna balādraṇe || 32 ||
[Analyze grammar]

tasya lāṃgalapātena cūrṇitā rathapaṃktayaḥ |
nāgāśca patitā bhūmau vajreṇeva mahīdharāḥ || 33 ||
[Analyze grammar]

nirbhinnamastakāḥ sarve vamaṃto rudhiraṃ bahu |
kṣaṇenaiva hataṃ sainyaṃ balarāmeṇa vai tadā || 34 ||
[Analyze grammar]

sāśvaṃ sanāgaṃ sarathaṃ sapadātiṃ mahāraṇe |
samaṃtātsamare tatra susruvuḥ śoṇitāpagāḥ || 35 ||
[Analyze grammar]

prabhagnāḥ pārthivāḥ sarve dudruvurbhayapīḍitāḥ |
kṛṣṇena kadanaṃ cakre rukmī krodhavaśādbalī || 36 ||
[Analyze grammar]

dhanurudyamya bāṇaughaistāḍayāmāsa śārṅgiṇam |
tataḥ prahasya goviṃdaḥ śārṅgamādāya līlayā || 37 ||
[Analyze grammar]

jaghānaikenabāṇena rathāśvāṃstasya sārathim |
rathaṃdhvajaṃ patākāṃ ca ciccheda dharaṇīdharaḥ || 38 ||
[Analyze grammar]

virathaḥ khaṅgamādāya dharaṇyāṃ sa upasthitaḥ |
kṛṣṇastu khaṅgaṃ ciccheda bāṇenaikena vīryavān || 39 ||
[Analyze grammar]

tataḥ sa muṣṭimudyamya kṛṣṇaṃ vakṣasyatāḍayat |
taṃ jagrāha raṇe vīraṃ nibadhya nibiḍaṃ hariḥ || 40 ||
[Analyze grammar]

tīkṣṇaṃ kṣurapramādāya prahasanmadhusūdanaḥ |
śiraso muṃḍanaṃ kṛtvā mumoca ca janārdanaḥ || 41 ||
[Analyze grammar]

sa tu śokasamāviṣṭo niḥśvasannurago yathā |
āviveśa puraṃ svīyaṃ sa tu tatraiva cāvasat || 42 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde śrīkṛṣṇacarite vidarbhasenāvidhvaṃsanaṃnāma saptacatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 247 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 247

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: