Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 245 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīpārvatyuvāca |
raghunāthasya caritaṃ sādhūktaṃ hi tvayā vibho |
śrutvā dhanyāsmi deveśa tvatprasādānmaheśvara || 1 ||
[Analyze grammar]

vasudevasutasyāsya kṛṣṇasya caritaṃ mahat |
śrotumicchāmi deveśa caritaṃ kalmaṣāpaham || 2 ||
[Analyze grammar]

rudra uvāca |
śṛṇu devi pravakṣyāmi kṛṣṇasyāsya mahātmanaḥ |
caritaṃ vāsudevasya sarveṣāṃ phaladaṃ nṛṇām || 3 ||
[Analyze grammar]

yadūnāmanvaye devi vasudeva itīritaḥ |
devamīḍhasyaputro'bhūtsarvadharmavidāṃvaraḥ || 4 ||
[Analyze grammar]

devakasyaiva duhitāṃ devakīṃ devavarṇinīm |
upayeme vidhānena mathurāyāṃ nṛpātmajaḥ || 5 ||
[Analyze grammar]

ugrasenasya putro'bhūtkaṃsaḥ śūro mahābalaḥ |
tayo rathavaraṃ tatra codayāmāsa sārathiḥ || 6 ||
[Analyze grammar]

samāgateṣu teṣvevaṃ pathi ramye śubhāvahe |
aṃtarikṣe'śarīrāvākprāha gaṃbhīrayā girā || 7 ||
[Analyze grammar]

ākāśavāguvāca |
asyāstavāṣṭamo garbhaḥ kaṃsa prāṇānhariṣyati || 8 ||
[Analyze grammar]

rudra uvāca |
tacchrutvā haṃtumārebhe kaṃso'pi bhaginīṃ tadā |
tamabravītsusaṃrabdhaṃ vasudevaḥ svabuddhinā || 9 ||
[Analyze grammar]

vasudeva uvāca |
na haṃtavyā mahābhāga bhaginī dharmatastvayā |
garbhāneva samutpannāñjahi rājanmahābala || 10 ||
[Analyze grammar]

rudra uvāca |
tathetyāha tadā kaṃso vasudevaṃ ca devakīm |
nibadhya svagṛhe ramye sarvabhoge nyaveśayat || 11 ||
[Analyze grammar]

etasminnaṃtare devi pāpibhāraprapīḍitā |
jagāma dharaṇīdevī sahasā brahmaṇoṃtikam || 12 ||
[Analyze grammar]

sametya jagatāmīśaṃ brahmāṇaṃ parameṣṭhinam |
prāha gaṃbhīrayā vācā dharaṇī lokadhāriṇī || 13 ||
[Analyze grammar]

dharaṇyuvāca |
prajāpate na śaktāsmi dhartuṃ lokānimānprabho |
rākṣasāḥ pāpakarmāṇaḥ saṃsthitā mayi suvrata || 14 ||
[Analyze grammar]

jagataḥ sakalāndharmānvidhvaṃsaṃto mahābalāḥ |
adharmavarccasaḥ sarve narāḥ pāpavimohitāḥ || 15 ||
[Analyze grammar]

svalpamalpataraṃ dharmaṃ loke'sminna ca dṛśyate |
dharmeṇaiva dhṛtā deva satyaśaucadamena ca |
tasmādadharmasaṃbhūtaṃ na lokaṃ dhartumutsahe || 16 ||
[Analyze grammar]

rudra uvāca |
ityuktvā dharaṇīdevī tatraivāṃtaradhīyata |
tataḥ suragaṇāḥ sarve brahmarudrapurogamāḥ || 17 ||
[Analyze grammar]

kṣīrābdheruttaraṃ kūlamadhigamya jagatpatim |
tuṣṭuvuḥ stutibhirdivyairmunayaśca mahātapāḥ |
tataḥ prasannaḥ prāheśaḥ sarvāṃstānmunisattamān || 18 ||
[Analyze grammar]

śrībhagavānuvāca |
bho bho devagaṇāssarve kinnimittamihāgatāḥ |
rudra uvāca |
tataḥ pitāmahaḥ prāha devadevaṃ janārdanam || 19 ||
[Analyze grammar]

brahmovāca |
devadeva jagannātha pṛthivī bhārapīḍitā |
rākṣasā bahavo loke samutpannā durāsadāḥ || 20 ||
[Analyze grammar]

jarāsaṃdhaśca kaṃsaśca pralambo dhenukādayaḥ |
durātmānaḥ prabādhaṃte sarvalokānsanātanān || 21 ||
[Analyze grammar]

bhārāvataraṇaṃ kartuṃ pṛthivyāstvamihārhasi |
rudra uvāca |
evamukto hṛṣīkeśo brahmaṇā parameṣṭhinā |
prāha gaṃbhīrayā vācā jagatīpatiravyayaḥ || 22 ||
[Analyze grammar]

śrībhagavānuvāca |
avatīryātha lokesminyadūnāmanvaye surāḥ |
avanībhāramavyagramapāsyāmi mahābalāḥ || 23 ||
[Analyze grammar]

rudra uvāca |
evamuktāḥ surāssarve namaskṛtvā janārdanam |
svānsvānlokānsamāsādya pareśaṃ tenvaciṃtayan |
tato nārāyaṇīṃ māyāṃ parameśaḥ samabravīt || 24 ||
[Analyze grammar]

śrībhagavānuvāca |
hiraṇyākṣasya ṣaṭputrānsamānīyāvanītale |
vasudevasya patnyāṃ tu devakyāṃ sanniveśaya || 25 ||
[Analyze grammar]

anaṃtāṃśaḥ saptamo'tra saṃpraviṣṭastu māciram |
tasyāḥ sapatnyāṃ rohiṇyāṃ dadasva śubhadarśane || 26 ||
[Analyze grammar]

tato'ṣṭame mamāṃśastu devakyāṃ saṃbhaviṣyati |
naṃdagopasya patnyāṃ tu yaśodāyāṃ sanātanī || 27 ||
[Analyze grammar]

tavāṃśabhūtā mahānidrā viṃdhyaṃ gatvā mahācalam |
tatra saṃpūjyamānā hi devairiṃdra purogamaiḥ |
hanyāddaityānmahāvīryāñśuṃbhāsurapurogamān || 28 ||
[Analyze grammar]

rudra uvāca |
tathetyuktvā mahāmāyā hiraṇyākṣasutāṃstadā |
paryāyeṇa ca devakyāṃ ṣaḍgarbhānsaṃnyaveśayat || 29 ||
[Analyze grammar]

tāñjaghāna tadā kaṃso jātamātrānmahābalaḥ |
tatastu saptamo garbho hyanaṃtāṃśena coditaḥ || 30 ||
[Analyze grammar]

vardhamānaṃ tu garbhaṃ taṃ rohiṇyāṃ samupānayat |
garbhasaṃkarṣaṇāttasyāṃ jātaḥ saṃkarṣaṇo'vyayaḥ || 31 ||
[Analyze grammar]

kṛṣṇāṣṭamyāṃ tu rohiṇyāṃ prauṣṭhapadyāṃ śubhodaye |
rohiṇī janayāmāsa putraṃ saṃkarṣaṇaṃ prabhum || 32 ||
[Analyze grammar]

tatastu devakī garbhamāpede bhagavānhariḥ |
āpannagarbhāṃ tāṃ dṛṣṭvā kaṃso bhayanipīḍitaḥ || 33 ||
[Analyze grammar]

tataḥ suragaṇāḥ sarve harṣanirbharamānasāḥ |
tuṣṭuvurdevakīṃ tatra vimānasthā nabhastale || 34 ||
[Analyze grammar]

tatastu daśame māsi kṛṣṇe nabhasi pārvati |
aṣṭamyāmarddharātre ca tasyāṃ jāto janārdanaḥ || 35 ||
[Analyze grammar]

iṃdīvaradalaśyāmaḥ padmapatrāyatekṣaṇaḥ |
caturbhujaḥ suṃdarāṃgo divyābharaṇabhūṣitaḥ || 36 ||
[Analyze grammar]

śrīvatsakaustubhorasko vanamālāvibhūṣitaḥ |
vasudevasya jāto'sau vāsudevaḥ sanātanaḥ || 37 ||
[Analyze grammar]

taṃ dṛṣṭvā jagatāṃ nāthaṃ kṛṣṇamānakaduṃdubhiḥ |
uvāca prāṃjalirbhūtvā namaskṛtya jaganmayam || 38 ||
[Analyze grammar]

vasudeva uvāca |
jāto'si me jagannātha bhaktakalpataro prabho |
tvameva sarvadevānāmanādiḥ puruṣottamaḥ || 39 ||
[Analyze grammar]

tvamacintyamahadbhūto yogidhyeyaḥ sanātanaḥ |
mama putratvamāpanno dharaṇyāṃ dharaṇīdhara || 40 ||
[Analyze grammar]

dṛṣṭvaitadadbhutaṃ rūpamaiśvaraṃ puruṣottama |
dānavāḥ pāpakarmāṇo na sahaṃte mahaujasaḥ || 41 ||
[Analyze grammar]

rudra uvāca |
ityarthitaḥ stutastena padmanābhaḥ sanātanaḥ |
upasaṃhṛtavānrūpaṃ caturbhujasamanvitam || 42 ||
[Analyze grammar]

mānuṣeṇaiva bhāvena dvibhujena vyarocata |
yecāṃgarakṣakāḥ sarve dānavāstatra saṃsthitāḥ || 43 ||
[Analyze grammar]

te cāpi māyayā tasyā mohitāstamasāvṛtāḥ |
etasminnaṃtare devamādāyānakaduṃdubhiḥ || 44 ||
[Analyze grammar]

prayayau nagarāttūrṇaṃ sarvadevairabhiṣṭutaḥ |
payodhare varṣamāṇe nāgarājo mahābalaḥ || 45 ||
[Analyze grammar]

phaṇāsahasreṇācchādya bhaktyā devaṃ samanvagāt |
tau gopurakapāṭau tu tatpādasparśanāttadā || 46 ||
[Analyze grammar]

bhidyamānau suvivṛtau tatrasthāśca vimohitāḥ |
srotasvinī supūrṇāyā yamunāpi mahātmanaḥ || 47 ||
[Analyze grammar]

praveśājjānumātraṃ tu jalaṃ sā cāpyupāvahat |
uttīrya yamunāṃ sothāvrajattattīrasaṃsthitam || 48 ||
[Analyze grammar]

saṃstūyamānastridaśaiḥ praviveśa yadūttamaḥ |
tatra naṃdasya patnī sā prasūtā govraje śubhe || 49 ||
[Analyze grammar]

vimohitā māyayaiva suṣuptā tamasā vṛtā |
tasyāstu śayane devaṃ vinikṣipya sa yādavaḥ || 50 ||
[Analyze grammar]

tāṃ kanyāṃ samupādāya prayayau mathurāṃ punaḥ |
patnyai datvā'tha tāṃ bālāmuvāsa susamāhitaḥ || 51 ||
[Analyze grammar]

ruroda bālabhāvātsā devakīśayanaṃ gatā |
atha bālādhvaniṃ śrutvā tadgṛhaṃ sāṅgarakṣakāḥ || 52 ||
[Analyze grammar]

kaṃsāyāvedayāmāsurdevakīprasavaṃ śubham |
kaṃsastūrṇamupetyaināṃ jagrāha bālikāṃ tadā || 53 ||
[Analyze grammar]

cikṣepa ca śilāpṛṣṭhe sāpi tūrṇaṃ viyatsthitā |
tasyottamāṃge svapadaṃ datvā pūrṇamukhāsthitā || 54 ||
[Analyze grammar]

uvācāṣṭabhujādevī tadā rākṣasapuṃgavam |
devyuvāca |
kiṃ mayākṣiptayā maṃda jāto yastvāṃ vadhiṣyati || 55 ||
[Analyze grammar]

sarvasya jagataḥ sraṣṭā dhartā hartā ca yaḥ prabhuḥ |
asminloke samutpannaḥ sa te prāṇānharaṣyiti || 56 ||
[Analyze grammar]

rudra uvāca |
ityuktvā tejasā devī sahasā pūrayannabhaḥ |
jagāma devagaṃdharvaiḥ stūyamānā himācalam || 57 ||
[Analyze grammar]

kaṃsastadodvignamanāḥ samāhūya svadānavān |
pralaṃbacāṇūramukhānuvācabhaya pīḍitaḥ || 58 ||
[Analyze grammar]

kaṃsa uvāca |
asmādbhayātsuragaṇā upetya kṣīrasāgaram |
ācacakṣurhareḥ sarvaṃ rakṣo vidhvaṃsanaṃ prati || 59 ||
[Analyze grammar]

teṣāṃ tu vacanaṃ śrutvā dharaṇyāṃ dharaṇīdharaḥ |
mānuṣeṇaiva bhāvena samutpanno hi so'vyayaḥ || 60 ||
[Analyze grammar]

tadadya sarve yūyaṃ vai rākṣasāḥ kāmarūpiṇaḥ |
samudriktabalānbālānmārayadhvamaśaṃkitāḥ || 61 ||
[Analyze grammar]

rudra uvāca |
ityādiśya tataḥ kaṃso vasudevaṃ ca devakīm |
āśvāsya mocayitvātha svaveśmāṃtarviveśa ha |
vasudevastato gatvā naṃdavrajamanuttamam || 62 ||
[Analyze grammar]

tena saṃpūjitastatra nikṣipya tanayaṃ mudā |
uvāca naṃdapatnīṃ tāṃ yaśodāṃ yadunaṃdanaḥ || 63 ||
[Analyze grammar]

vasudeva uvāca |
subhage matsutamimaṃ rohiṇījaṭharodbhavam |
svaputramiva rakṣasva bhiyā kaṃsādihāgatam || 64 ||
[Analyze grammar]

rudra uvāca |
tathetyāha tadā tanvī naṃdapatnī dṛḍhavratā |
labdhvaiva yugalaṃ putramutpupoṣa mudānvitā || 65 ||
[Analyze grammar]

nikṣipya tanayau gehaṃ naṃdagopasya yādavaḥ |
viśrabdhaḥ prayayau tūrṇaṃ mathurāṃ kaṃsapālitām || 66 ||
[Analyze grammar]

tato gargaḥ śubhadine vasudevena noditaḥ |
naṃdagopavrajaṃ gatvā tatrasthaiḥ pūjito dvijaḥ || 67 ||
[Analyze grammar]

vidhinā jātakaṃ karma kṛtvā devasya gokule |
nāma cātrākaroddivyaṃ putrayorvāsudevayoḥ || 68 ||
[Analyze grammar]

saṃkarṣaṇo rauhiṇeyo balabhadro mahābalaḥ |
rāma ityādināmāni pūrvajasyākaroddivajaḥ || 69 ||
[Analyze grammar]

śrīdharaḥ śrīkaraḥ śrīmānkṛṣṇo'naṃto jagatpatiḥ |
vāsudevo hṛṣīkeśa ityādyavarajasya ca || 70 ||
[Analyze grammar]

rāmakṛṣṇāviti khyātimasmiṃlloke gamiṣyataḥ |
evamuktvā dvijaśreṣṭhaḥ saṃpūjya pitṛdevatāḥ || 71 ||
[Analyze grammar]

saṃpūjyamāno gopālairāyayau mathurāṃ punaḥ |
kaṃsena preṣitā rātrau pūtanābālaghātinī || 72 ||
[Analyze grammar]

viṣaliptaṃ stanaṃ datvā kṛṣṇāyāmitatejase |
kṛṣṇastu rākṣasīṃ jñātvā papau gāḍhaṃ stanaṃ bhṛśam || 73 ||
[Analyze grammar]

prāṇaiḥ saha mahātejā rākṣasyā yadupuṃgavaḥ |
sā vihvalāṃgī sahasā vicchinnasnāyubaṃdhanā || 74 ||
[Analyze grammar]

papāta vepamānā sā mamāra ca mahāsvanā |
tasyāḥ śabdena mahatā pūritaṃ ca nabhastalam || 75 ||
[Analyze grammar]

trastāḥ sarve tato gopā dṛṣṭvā tāṃ patitāṃ bhuvi |
kṛṣṇaṃ ca krīḍamānaṃ taṃ rākṣasyā mahatorasi || 76 ||
[Analyze grammar]

samudvignāstatastūrṇamādāya tanayaṃ tadā |
rakṣobhiyā tadā tasmingopurīṣeṇa mūrddhani || 77 ||
[Analyze grammar]

saṃmārjayāmāsa tadā govālena tadānanam |
naṃdagopaḥ samabhyetya sutamādāya bhāmini || 78 ||
[Analyze grammar]

bhagavannāmabhistasya sarvāṃgeṣu pramārjanam |
kṛtvā tāṃ tāmasīṃ bhīmāṃ bahirvinyasya govrajāt || 79 ||
[Analyze grammar]

dadāha gopavṛṃdaiśca trāsitaistatra govraje |
kadācchikaṭasyādhaḥ śayāno bhagavānhariḥ || 80 ||
[Analyze grammar]

prasārya caraṇau tatra ruroda madhusūdanaḥ |
tasya pādaprahāreṇa śakaṭaṃ parivartitam || 81 ||
[Analyze grammar]

vidhvastakuṃbhabhāḍaṃ tadviparītaṃ papāta vai |
tato gopyaśca gopāśca dṛṣṭvā tacchakaṭaṃ mahat || 82 ||
[Analyze grammar]

vismayaṃ paramaṃ jagmuḥ kimetaditi śaṃkitāḥ |
yaśodā ca tadā tūrṇaṃ bālaṃ jagrāha vismitā || 83 ||
[Analyze grammar]

alpenaiva hi kālena bālakau tau yadūttamau |
varddhamānau yaśodāyāḥ stanapānena poṣitau || 84 ||
[Analyze grammar]

jānubhyāmatha hastābhyāṃ riṃgamāṇau virejatuḥ |
māyāvī rākṣasastatra kṛtaśca baṭuveṣadhṛk || 85 ||
[Analyze grammar]

kṛṣṇaṃ haṃtuṃ samārabdho vicacāra mahītale |
jñātvā kṛṣṇastu taṃ rakṣo nijaghāna talena vai || 86 ||
[Analyze grammar]

rākṣasenaiva rūpeṇa nipapāta mamāra ca |
vicacāra tataḥ sarvaṃ govrajaṃ madhusūdanaḥ || 87 ||
[Analyze grammar]

navanītaṃ jahārāśu gopīnāṃ ca gṛhe gṛhe |
tadā yaśodā kupitā dāmnā madhye ulūkhale || 88 ||
[Analyze grammar]

nibadhya kṛṣṇaṃ prayayau vikretuṃ gorasādikam |
karṣamāṇastataḥ kṛṣṇo dāmnā baddha ulūkhale || 89 ||
[Analyze grammar]

yamalārjunayormadhye jagāma dharaṇīdharaḥ |
ulūkhalena goviṃdaḥ pātayāmāsa tau drumau || 90 ||
[Analyze grammar]

bhagnaskaṃdhau nipatitau svareṇa dharaṇītale |
tena śabdena mahatā jagmustatra mahaujasaḥ || 91 ||
[Analyze grammar]

gopavṛddhāstato dṛṣṭvā vismayaṃ paramaṃ gatāḥ |
yaśodāpi samudvignā vimucya dharaṇīdharam || 92 ||
[Analyze grammar]

taṃ vismitaṃ samādāya stanaṃ prādānmahātmane |
yasminnibadhyamānastu dāmnā mātrā jagatpatiḥ || 93 ||
[Analyze grammar]

tasminmaharṣibhiḥ sarvairdāmodara itīritaḥ |
tau tu kiṃnaratāṃ prāptau vimuktau yamalārjunau || 94 ||
[Analyze grammar]

gopavṛddhāstataḥ sarve naṃdagopapurogamāḥ |
mahotpātamimaṃ jñātvā sthānāṃtaramupāyayuḥ || 95 ||
[Analyze grammar]

vṛṃdāvane manoramye yamunāyāstaṭe śubhe |
nivāsaṃ cakrire ramyaṃ gavāṃgopījanasya ca || 96 ||
[Analyze grammar]

tatra tau rāmakṛṣṇau tu varddhamānau mahābalau |
vatsapālayutau vatsānpālayāmāsatustadā || 97 ||
[Analyze grammar]

govatsamadhyagaṃ kṛṣṇaṃ bako nāma mahāsuraḥ |
bakarūpeṇa taṃ haṃtumudyukto'tra yadūttamam || 98 ||
[Analyze grammar]

taṃ dṛṣṭvā vāsudevo'pi loṣṭamudyamya līlayā |
tāḍayāmāsa pakṣāṃte papātorvyāṃ mahāsuraḥ || 99 ||
[Analyze grammar]

tataḥ katipayāhastu govatsānpālayanvane |
chāyāyāṃ jaṃbuvṛkṣasya prasuptau pallave mṛdau || 100 ||
[Analyze grammar]

etasminnaṃtare devo brahmā devagaṇairvṛtaḥ |
draṣṭuṃ kṛṣṇaṃ samāgamya suptau dṛṣṭvā yadūttamau || 101 ||
[Analyze grammar]

vatsāngopaśiśūnhṛtvā jagāma tridivaṃ punaḥ |
prabuddhau tau samālokya vinaṣṭāñśiśuvatsakān || 102 ||
[Analyze grammar]

govatsāgopabālāśca kva gatā iti vismitau |
jñātvā kṛṣṇastu tatkarma prajāpatikṛtaṃ tadā || 103 ||
[Analyze grammar]

tathaiva sasṛje bālāngovatsāṃśca sanātanaḥ |
yathātūrṇaṃ yathārūpaṃ tathaiva madhusūdanaḥ || 104 ||
[Analyze grammar]

sasarja vatsāngopālānavitā jagatāṃ prabhuḥ |
dṛṣṭvā sāyāhnasamaye gāvastveṣāṃ ca mātaraḥ || 105 ||
[Analyze grammar]

svānsvānvatsānupāgamya yathāpūrvaṃ pravartitāḥ |
evaṃ saṃvatsare kāle gate tatra mahātmanaḥ || 106 ||
[Analyze grammar]

prajāpatiḥ punastasmai dadau vatsānsabālakān |
kṛtāṃjalipuṭo bhūtvā pariṇīya praṇamya ca |
bhayāduvāca goviṃdaṃ brahmā tribhuvaneśvaraḥ || 107 ||
[Analyze grammar]

brahmovāca |
namo namaste sarvātmaṃstatvajñānasvarūpiṇe |
nityānaṃdasvarūpāya priyatātmanmahātmane || 108 ||
[Analyze grammar]

aṇurbṛhatsthūlatararūpaḥ sarvagato'vyayaḥ |
anādimadhyāṃtarūpa svarūpātmannamostu te || 109 ||
[Analyze grammar]

nityajñānabalaiśvarya vīryatejomayasya ca |
mahāśakte namastubhyaṃ pūrṇaṣāḍguṇyamūrtaye || 110 ||
[Analyze grammar]

tvaṃ vedapuruṣo brahmanmahāpuruṣaeva ca |
śarīrapuruṣatvasya chaṃdaḥpuruṣa eva ca || 111 ||
[Analyze grammar]

catvāraḥ puruṣāstvaṃ ca purāṇaḥ puruṣottama |
vibhūtayastava brahmanpṛthivyagnyanilādayaḥ || 112 ||
[Analyze grammar]

tava vācā samudbhūtau kṣmā vahnī jagadīśvara |
aṃtarikṣaṃ ca vāyuśca sṛṣṭau prāṇena te vibho || 113 ||
[Analyze grammar]

cakṣuṣā tava saṃsṛṣṭau dyauścādityastathāvyaya |
diśaśca caṃdramāḥ sṛṣṭāḥ śrotreṇa tava cānagha || 114 ||
[Analyze grammar]

apāṃsrāvaśca varuṇo manasā te maheśvara |
ukte mahati mīmāṃse yattadbrahmaprakāśate || 115 ||
[Analyze grammar]

tathaiva cādhvareṣvetadetadeva mahāvrate |
chaṃdoge ye nabhasyetaddivye tadvāyureva tat || 116 ||
[Analyze grammar]

ākaśa etadevedamoṣadhīṣvevameva ca |
nakṣatreṣu ca sarveṣu graheṣvetaddivākare || 117 ||
[Analyze grammar]

evaṃbhūteṣvevameva brahmetyācakṣate śrutiḥ |
tadeva paramaṃ brahma prajñātaṃ paritomṛtam || 118 ||
[Analyze grammar]

hiraṇmayo'vyayo yajñaḥ śuciḥ śuciṣadityapi |
vaidikānyabhidheyāni tathaitānyasya na kvacit || 119 ||
[Analyze grammar]

cakṣurmayaṃ śrotramayaṃ chaṃdomaya manomayam |
vāṅmayaṃ paramātmānaṃ pareśaṃ śaṃsati śrutiḥ || 120 ||
[Analyze grammar]

iti sarvopaniṣadāmarthastvaṃ kamalekṣaṇa |
stotuṃ na śakto'yaṃ tvāṃ tu sarvavedāṃtapāragam || 121 ||
[Analyze grammar]

mahāparādhametatte vatsāpaharaṇaṃ mayā |
kṛtaṃ tatkṣamyatāṃ nātha śaraṇāgatavatsala || 122 ||
[Analyze grammar]

maheśvara uvāca |
evaṃ stutvā hariṃ vedhāḥ praṇamya ca punaḥ punaḥ |
vatsāndatvā punastasmai prayayau svayamālayam || 123 ||
[Analyze grammar]

hṛdi kṛtvā sadā devi bālarūpaṃ hariṃ vidhiḥ |
uvāsa tridaśaiḥ sārddhaṃ hṛṣṭapuṣṭo mahātapāḥ || 124 ||
[Analyze grammar]

kṛṣṇena sṛṣṭā vatsā vai pūrvavatsāstathārbhakāḥ |
avāpuraikyatāṃ tatra paśyatāṃ tridivaukasām || 125 ||
[Analyze grammar]

kṛṣṇastu vatsapālairvai prayayau naṃdagokulam |
tataḥ katipayāhassu gopālairyadupuṃgavaḥ || 126 ||
[Analyze grammar]

hradaṃ gatvā'tha kāliṃdyāstatrasthaṃ sumahāviṣam |
sahasraśīrṣabalinaṃ nāgarājānamacyutaḥ || 127 ||
[Analyze grammar]

niṣpiṣya phalasāhasraṃ pādenaikena līlayā |
prāṇasaṃśayamāpannaṃ cakāra madhusūdanaḥ || 128 ||
[Analyze grammar]

sa kāliyo labdhasaṃjñastameva śaraṇaṃ yayau |
rarakṣa bhagavānkṛṣṇo nāgaṃ tyaktaviṣaṃ tadā || 129 ||
[Analyze grammar]

vainateyabhayādbhītaṃ svapadenāṃkya mūrddhasu |
hradādvivāsayāmāsa kāliṃdyā yadupuṃgavaḥ || 130 ||
[Analyze grammar]

tyaktvā sa taṃ hradaṃ tūrṇaṃ putradārasamanvitaḥ |
namaskṛtvātha goviṃdaṃ prayayau kāliyastadā || 131 ||
[Analyze grammar]

viṣadagdhāstu ye pūrvaṃ tattīrasthāśca śākhinaḥ |
kṛṣṇena vīkṣitāstūrṇaṃ phalinaḥ puṣpiṇo'bhavan || 132 ||
[Analyze grammar]

atha kālena kaumāramavāpya madhusūdanaḥ |
govṛṃdaṃ pālayāmāsa sarvadevamayaḥ prabhuḥ || 133 ||
[Analyze grammar]

svasamānavayobhistu gopālaistu yadūttamaḥ |
vṛṃdāvane manoramye sarāmo vicacāra ha || 134 ||
[Analyze grammar]

tatra hatvā mahāghoraṃ sarparūpaṃ mahāsuram |
apahatya mahākāyaṃ merumaṃdāragauravam || 135 ||
[Analyze grammar]

dhenukasya vanaṃ prāpya tālahiṃtālagahvaram |
praviśyatadvanaṃramyaṃphalitaṃtālagahvaram |
dhenukaṃ parvatākāraṃ khararūpadharaṃ sadā || 136 ||
[Analyze grammar]

pādau gṛhya samutkṣipya tālena vijaghāna ha |
tatkṣaṇādeva tatpālāstadaṃte remire tadā || 137 ||
[Analyze grammar]

niṣkramya tadvanāttūrṇaṃ bhāṃḍīraṃ vaṭamāgatāḥ |
tatra te rāmakṛṣṇābhyāṃ cikrīḍurbālalīlayā || 138 ||
[Analyze grammar]

gopaveṣeṇa tatrāgātpralaṃbonāma rākṣasaḥ |
rāmaṃ svapṛṣṭhamāropya yayau tūrṇaṃ nabhastalam || 139 ||
[Analyze grammar]

matvā taṃ rākṣasaṃ rāmo muṣṭinā tasya mūrddhani |
tāḍayāmāsa roṣeṇa vihvalāṃgastato'patat || 140 ||
[Analyze grammar]

rākṣasenaiva rūpeṇa vinadanbhairavaṃ svanam |
bhinnaśīrṣatanustatra mamāra rudhirokṣitaḥ || 141 ||
[Analyze grammar]

tataḥ pradoṣasamayegovraje naṃdanaṃdanaḥ |
uvāsagopakanyābhiḥ krīḍankaumodavarcase || 142 ||
[Analyze grammar]

ariṣṭanāmā daityeśo gatvā tatra vṛṣākṛtiḥ |
kṛṣṇaṃ haṃtuṃ samāgatya jagarja ca mahāsvanam || 143 ||
[Analyze grammar]

taṃ dṛṣṭvā vidrutāḥ sarve gopālā bhayapīḍitāḥ |
kṛṣṇo'pi dṛṣṭvā taṃ raudramāgataṃ danujādhipam || 144 ||
[Analyze grammar]

tālavṛkṣaṃ samutpāṭya śṛṃgamadhye vyapīḍayat |
sa tu bhagnaśiraḥ śṛṃgo vamanvai rudhiraṃ bahu || 145 ||
[Analyze grammar]

papāta bhīmavegena ninadaṃstyaktajīvitaḥ |
itthaṃ hatvā mahākāyamariṣṭaṃ danujādhipam || 146 ||
[Analyze grammar]

āhūya gopabālāṃśca tatraivovāsa govraje |
tataḥ katipayāhassu keśī nāma mahāsuraḥ || 147 ||
[Analyze grammar]

hayakāyena goviṃdaṃ haṃtuṃ vrajamupāyayau |
sa gatvā govrajaṃ ramyamuccairheṣāmathākarot || 148 ||
[Analyze grammar]

tena śabdena mahatā pūritaṃ bhuvanatrayam |
bhītāḥ sarve suragaṇāḥ śaṃkamānā yugakṣayam || 149 ||
[Analyze grammar]

tatrasthā mohitāḥ sarve gopāgopyaśca vihvalāḥ |
labdhasaṃjñāstu te sarve vidrutāśca samaṃtataḥ || 150 ||
[Analyze grammar]

gopyastu śaraṇaṃ jagmuḥ kṛṣṇaṃ trāhīti cābruvan |
na bhetavyaṃ na bhetavyamityāha bhaktavatsalaḥ || 151 ||
[Analyze grammar]

samāśvāsya tatastūrṇaṃ muṣṭinā vāsavānujaḥ |
tāḍayāmāsa śirasi tasya daityasya līlayā || 152 ||
[Analyze grammar]

vibhinnadaṃtanetro'sau vinanāda mahāsvanam |
mahāśilāṃ samutkṣipya tasyāṃge vai nyapātayat || 153 ||
[Analyze grammar]

sa tu cūrṇitasarvāṃgo ninadanbhairavaṃ svanam |
papāta sahasā bhūmau mamāra ca mahāsuraḥ || 154 ||
[Analyze grammar]

keśinaṃ nihataṃ dṛṣṭvā divi devagaṇā bhṛśam |
mumucuḥ puṣpavarṣāṇi sādhusādhviti cābruvan || 155 ||
[Analyze grammar]

itthaṃ śiśutve vai daityānharirhatvā balotkaṭān |
sa mumoda sukhenaiva balarāmasamanvitaḥ || 156 ||
[Analyze grammar]

iṃdīvaradalaśyāmaḥ padmapatranibhekṣaṇaḥ |
pītāṃbaradharaḥ sragvī vanamālāvibhūṣitaḥ || 157 ||
[Analyze grammar]

kaustubhodbhāsitoraskaścitramālyānulepanaḥ |
vicitrābharaṇairyuktaḥ kuṃḍalābhyāṃ virājitaḥ || 158 ||
[Analyze grammar]

āmuktatulasīmālaḥ kastūrītilakāṃcitaḥ |
susnigdhanīlakuṭila kabarīkṛtakeśavān || 159 ||
[Analyze grammar]

baddhairnānāvidhaiḥ puṣpairbarhibarhāvataṃsakaḥ |
raktāraviṃdasadṛśa hastapādatalādharaḥ || 160 ||
[Analyze grammar]

pakṣamadhyagaśītāṃśu kalaṃkabhrūlatānanaḥ |
hāranūpurakeyūraiḥ kaṭakābhyāṃ virājitaḥ || 161 ||
[Analyze grammar]

vṛṃdāvane mahāramye phalapuṣpavirājite |
ramyaṃ ninādayanveṇuṃ tatrāste yadunaṃdanaḥ || 162 ||
[Analyze grammar]

avadhīrita kaṃdarpakoṭilāvaṇyamacyutam |
sarvāgopastriyo dṛṣṭvā manmathāstreṇa pīḍitāḥ || 163 ||
[Analyze grammar]

purā maharṣayaḥ sarve daṃḍakāraṇyavāsinaḥ |
dṛṣṭvā rāmaṃ hariṃ tatra bhoktumaicchatsuvigraham || 164 ||
[Analyze grammar]

te sarve strītvamāpannāḥ samudbhūtāstu gokule |
hariṃ saṃprāpya kāmena tato muktā bhavārṇavāt || 165 ||
[Analyze grammar]

krodhenaiva yathā daityāḥ sametya madhusūdanam |
nidhanaṃ prāpya saṃgrāme hatā muktimavāpnuyuḥ || 166 ||
[Analyze grammar]

kāmakrodhau nṛṇāṃ loke nirayasyaiva kāraṇam |
hariṃ sametya bhāvena muktā gopyaḥ suradviṣaḥ || 167 ||
[Analyze grammar]

kāmādbhayādvā dveṣādvā ye bhajaṃti janārdanam |
te prāpnuvaṃti vaikuṃṭhaṃ kiṃ punarbhaktiyogataḥ || 168 ||
[Analyze grammar]

tasya veṇudhvaniṃ śrutvā rajanyāṃ ballavāṃganāḥ |
śayanādutthitāḥ sarvā vikīrṇāṃbaramūrddhajāḥ || 169 ||
[Analyze grammar]

tyaktvā patīnsutānbadhūṃstyaktvā lajjāṃ kulaṃ svakam |
jagatpatiṃ samājagmuḥ kaṃdarpaśarapīḍitāḥ || 170 ||
[Analyze grammar]

sametya gopyaḥ sarvāstu bhujairāliṃgya keśavam |
bubhujuścādharaṃ devyaḥ sudhāmṛtamivāmarāḥ || 171 ||
[Analyze grammar]

tābhiḥ sarvābhirātmeśaḥ krīḍayāmāsa govraje |
tenāpi tāḥ striyaḥ sarvā remire nirbhayā vraje || 172 ||
[Analyze grammar]

ityevaṃ ramayāmāsurahanyahani keśavam |
vṛṃdāvane manoramye kāliṃdīpuline tathā || 173 ||
[Analyze grammar]

pārvatyuvāca |
dharmasaṃrakṣaṇārthāya jagatyāmavatīrya saḥ |
paradārābhigamanaṃ kathaṃ kuryājjanārdanaḥ || 174 ||
[Analyze grammar]

rudra uvāca |
svaśarīre pareṣvaṃgabhedo nāsti śubhānane |
sarvaṃ jagacca tasyāṃgaṃ pṛthagatra na vidyate || 175 ||
[Analyze grammar]

strīpuṃbhedo na vai tasya puruṣasya mahātmanaḥ |
naisargikasya bhartṛtvādātmeśatvājjagatpateḥ || 176 ||
[Analyze grammar]

tathāpahṛtapāpmatva sāmarthyādvyāpinaḥ prabhoḥ |
doṣo'tra nāsti subhage devasya paramātmanaḥ || 177 ||
[Analyze grammar]

vasiṣṭha uvāca |
evamuktvā tu girijāṃ rudraḥ śrītripurāntakaḥ |
kṛṣṇasyaśeṣaṃ caritamākhyātuṃ saṃpracakrame || 178 ||
[Analyze grammar]

rudra uvāca |
śaratkāle tu saṃprāpte naṃdagopapurogamāḥ |
gopā mahotsavaṃ kartumārabdhāstridaśāṃpateḥ || 179 ||
[Analyze grammar]

tadutsavaṃ tu goviṃdo nivāryātha śatakratoḥ |
govarddhanādrirājasya kārayāmāsa vīryavān || 180 ||
[Analyze grammar]

tataḥ kruddhaḥ sahasrākṣo naṃdagopasya govraje |
vavarṣa ca mahāvṛṣṭiṃ saptarātraṃ niraṃtaram || 181 ||
[Analyze grammar]

govarddhanaṃ samutpāṭya mahāśailaṃ janārdanaḥ |
gavāṃ saṃrakṣaṇārthāya dhārayāmāsa līlayā || 182 ||
[Analyze grammar]

tasyacchāyāṃ gireḥ prāpya gopāgopyaśca suvrate |
avasaṃśca sukhenaiva harmyāṃtaragatā iva || 183 ||
[Analyze grammar]

tataḥ śakraḥ sahasrākṣo bhītaḥ saṃbhrāṃtacetasā |
vārayāmāsa tadvarṣaṃ yayau naṃdasya tadvrajam || 184 ||
[Analyze grammar]

kṛṣṇo'pi taṃ mahāśailaṃ yathāpūrvaṃ niveśayat |
gopavṛddhāśca te sarve naṃdagopapurogamāḥ || 185 ||
[Analyze grammar]

paripūjya ca goviṃdaṃ paraṃ vismayamāyayuḥ |
tataḥ śatakraturdevaḥ sametya madhusūdanam |
tuṣṭāva prāṃjalirbhūtvā harṣagadgadayā girā || 186 ||
[Analyze grammar]

indra uvāca |
namaste puṃḍarīkākṣa sarvajñāti trivikrama |
triguṇātīta sarveśa viśvasyātmannamostu te || 187 ||
[Analyze grammar]

tvaṃ yajñastvaṃ vaṣaṭkārastvamoṅkāraḥ kraturhaviḥ |
tvameva sarvadevānāṃ pitā mātā ca keśava || 188 ||
[Analyze grammar]

agre hiraṇyagarbhastvaṃ bhūtasya samavarttata |
tvamevaikaḥ patirasi puruṣastvaṃ hiraṇmayaḥ || 189 ||
[Analyze grammar]

pṛthivīṃ dyāmimāṃ deva tvameva dhṛtavānasi |
ātmadaḥ phalado yaśca syādevaṃ jagadīśvara || 190 ||
[Analyze grammar]

avāptaṃ tacca tridaśaiḥ prakāśaṃ jagatāṃpateḥ |
amṛtaṃ caiva mṛtyuśca chāyā tava sanātana || 191 ||
[Analyze grammar]

tasmai devāya bhavate vidhema haviṣā vayam |
hemavaṃta ime yasya samudbhūtā hiraṇmayāḥ || 192 ||
[Analyze grammar]

samudrā rasanā yasya vāhastasyaiva keśava |
imā diśaḥ pratidiśo vāyuryasya tavāvyaya || 193 ||
[Analyze grammar]

tasmai devāya bhavate vidhema haviṣā vayam |
yena tvayā samārūḍhā pṛthivī varddhatā punaḥ || 194 ||
[Analyze grammar]

svarlokaḥ staṃbhito yena tvayā brahmanmaheśvara |
tvamaṃtarikṣe rajasovasānaḥ sarvagovyayaḥ || 195 ||
[Analyze grammar]

tasmai devāya bhavate vidhema haviṣā vayam |
yaṃ kraṃdasi rājamāne taptabhāse guṇānvite || 196 ||
[Analyze grammar]

abhyaikṣetāṃ ca manasā avaśyaṃ śrīśca sarvadā |
yatrāsti sūra udito vibhāti parame pade || 197 ||
[Analyze grammar]

tasmai devāya bhavate vidhema haviṣā vayam |
yadāpo bṛhatīrviśva brahmamāyaṃ janārdanāḥ || 198 ||
[Analyze grammar]

garbhaṃ dadhānāḥ sarge'tra janayaṃtīraghaughakṛt |
samavartata devānāmasureko'vyayo vibhuḥ || 199 ||
[Analyze grammar]

tasmai devāya bhavate vidhema haviṣā vayam |
yā āpo mahinā dakṣaṃ paryapaśyatprajāpatim || 200 ||
[Analyze grammar]

yajñaṃ dadhānāstatrādau janayaṃtīrhaviḥ pumān |
yo deveṣveka evāsīdadhidevaḥ parātparaḥ || 201 ||
[Analyze grammar]

tasmai devāya bhavate vidhema haviṣā vayam |
mā no hiṃsījjanitā yaḥ pṛthivyā avyayaḥ pumān || 202 ||
[Analyze grammar]

yo vā divaṃ satyadharmā jajānāvyaya īśvaraḥ |
yaścaṃdro bṛhatīrapo jajāna sakalaṃ jagat || 203 ||
[Analyze grammar]

tasmai devāya bhavate vidhema haviṣā vayam |
etāni viśvajātāni babhūva paritā prabho || 204 ||
[Analyze grammar]

tvadutpannaprajādhyakṣa bhaviṣyadbhūtamacyutaḥ |
yajāmastvāṃ ca yatkāmāstanno astu samāsataḥ || 205 ||
[Analyze grammar]

trayāṇāṃ patayaḥ syāma tava kāruṇyavīkṣaṇāt |
hiraṇmayākhyaḥ puruṣo hiraṇyaśmaśrukeśavān || 206 ||
[Analyze grammar]

āpraṇakhātsarvaṃ hiraṇyaṃ savitā tu hiraṇyabhāk |
asau sarvagato brahmā yastvāditye vyavasthitaḥ || 207 ||
[Analyze grammar]

tadvai devasya saviturvareṇyaṃ bharga uttamam |
sadā dhīmahi te rūpaṃ dhiyo yo naḥ prabhāti hi || 208 ||
[Analyze grammar]

namaste puṃḍarīkākṣa śrīśa sarveśa keśava |
vedāṃtavedya yajñeśa yajñarūpa namostu te || 209 ||
[Analyze grammar]

namaste vāsudevāya gopaveṣāya te namaḥ |
tatsarvadhvaṃsanādeva aparādhaṃ mayā kṛtam || 210 ||
[Analyze grammar]

tatkṣamyatāṃ jagannātha ghṛṇābdhe puruṣottama |
alpenaiva hi kālena jahi kaṃsaṃ durāsadam |
devānāṃ hi hitaṃ kṛtvā sukhevasthāya medinīm || 211 ||
[Analyze grammar]

mahādeva uvāca |
iti saṃstutya goviṃdaṃ sarvadeveśvaro hariḥ |
sudhāmṛtenābhyaṣiṃcaddivyāṃbaravibhūṣaṇaiḥ || 212 ||
[Analyze grammar]

arcayitvā tu deveśaṃ jagāma tridivaṃ punaḥ |
gopavṛddhāśca gopyaśca dṛṣṭvā tatra śatakratum || 213 ||
[Analyze grammar]

tena te pūjitāścaiva praharṣamatulaṃ yayuḥ |
rāmakṛṣṇau mahāvīryau divyābharaṇabhūṣitau || 214 ||
[Analyze grammar]

naṃdasya govraje ramye susukhenaiva tasthatuḥ |
etasminnaṃtare devi nārado munisattamaḥ || 215 ||
[Analyze grammar]

sahasā mathurāṃ gatvā kaṃsasyāṃtikamāviśat |
rājñā saṃpūjitāstatra samāsīnaḥ śubhāsane || 216 ||
[Analyze grammar]

sarvaṃ vijñāpayāmāsa ceṣṭitaṃ śārṅgiṇastadā |
devatānāṃ samudyogaṃ janma vai keśavasya ca || 217 ||
[Analyze grammar]

tathā ca vasudevena putranikṣepaṇaṃ vraje |
nidhanaṃ rākṣasānāṃ ca sarparājavivāsanam || 218 ||
[Analyze grammar]

dhāraṇaṃ girivaryasya śatakratusamāgamam |
nivedayitvā kaṃsasya sarvaṃ niravaśeṣataḥ || 219 ||
[Analyze grammar]

prayayau brahmabhavanaṃ pūjitastena rakṣasā |
kaṃsaḥ samudvignamanā maṃtribhiḥ pariveṣṭitaḥ || 220 ||
[Analyze grammar]

maṃtrayāmāsa taiḥ sākamātmano nidhanaṃ prati |
tatra buddhimatāṃ śreṣṭhamakrūraṃ dharmavatsalam |
uvācātmahitaṃ kāryaṃ dānaveṃdro mahābalaḥ || 221 ||
[Analyze grammar]

kaṃsa uvāca |
madbhayāttridaśāḥ sarve śatakratupurogamāḥ |
viṣṇoḥ samīpamāgatya bhayārttāḥ śaraṇaṃ gatāḥ || 222 ||
[Analyze grammar]

sa teṣāmabhayaṃ datvā bhagavānbhūtabhāvanaḥ |
utpanno devakīgarbhe māṃ haṃtuṃ madhusūdanaḥ || 223 ||
[Analyze grammar]

vasudevo'pi duṣṭātmā vaṃcayitvā tu māṃ niśi |
putraṃ nikṣiptavāngehe naṃdasya sudurātmanaḥ || 224 ||
[Analyze grammar]

bālenaiva durādharṣo vijaghāna mahāsurān |
māṃ haṃtumapi saṃnaddho bhavedeva na saṃśayaḥ || 225 ||
[Analyze grammar]

sa tu haṃtuṃ na vai śaktaḥ seṃdrairapi surāsuraiḥ |
upāyenaiva haṃtavyaḥ samānīya mayā tadā || 226 ||
[Analyze grammar]

madotkaṭaistu mātaṃgairmallaiśca varavājibhiḥ |
yenakenāpyupāyena haṃtuṃ śakyamihaiva tu || 227 ||
[Analyze grammar]

tasmāttvaṃ govrajaṃ gatvā kṛṣṇaṃ rāmaṃ ca yādava |
sarvāngopālavṛddhāṃśca naṃdagopapurogamān |
upabhoktuṃ dhanuryāgāmihānaya yadūttama || 228 ||
[Analyze grammar]

mahādeva uvāca |
tathetyuktvā yaduśreṣṭho rathamāruhya vīryavān |
prayayau gokulaṃ ramyaṃ kṛṣṇaṃ saṃdarśanotsukaḥ || 229 ||
[Analyze grammar]

mahābhāgavataśreṣṭho gavāṃ madhye vyavasthitam |
dadarśa kṛṣṇamakliṣṭamakrūro vinayānvitaḥ || 230 ||
[Analyze grammar]

nīlanīradasaṃkāśaṃ sarvābharaṇabhūṣitam |
padmapatraṃ viśālākṣaṃ dīrghabāhumanāmayam || 231 ||
[Analyze grammar]

pītavastreṇa saṃvītaṃ sarvāvayavasuṃdaram |
kaustubhodbhāsitoraskaṃ ratnakuṃḍalaśobhitam || 232 ||
[Analyze grammar]

tulasīvanamālāḍhyaṃ vanyapuṣpāvataṃsakam |
gopakanyāparivṛtaṃ dṛṣṭvā tatra janārdanam || 233 ||
[Analyze grammar]

pulakāṃkitasarvāṃgo harṣāśruplutalocanaḥ |
avaruhya rathāttasmātpraṇanāma yadūdvahaḥ || 234 ||
[Analyze grammar]

harṣātsametya gopālaṃ pariṇīya praṇamya ca |
raktāraviṃdasadṛśau vajracakrāṅkacihnitau || 235 ||
[Analyze grammar]

svamūrdhni dhṛtvā pādābjau praṇanāma punaḥ punaḥ |
kailāsaśikharābhāsaṃ nīlāṃbaradharaṃ prabhum || 236 ||
[Analyze grammar]

śaratpūrṇeṃdusadṛśaṃ muktādāmavibhūṣitam |
balarāmaṃ tato dṛṣṭvā praṇanāma sa yādavaḥ || 237 ||
[Analyze grammar]

harṣeṇotthāpya tau vīrau parigṛhya yadūttamau |
gṛhamājagmaturvīrau tenākrūreṇa vṛṣṇinā || 238 ||
[Analyze grammar]

naṃdagopastu taṃ dṛṣṭvā yaduśreṣṭhaṃ samāgatam |
abhigamya mahātejā niveśya paramāsane || 239 ||
[Analyze grammar]

arcayāmāsa vidhivadarghyapādyādibhirmudā |
vastraiḥ samarhaṇairdivyairarcayāmāsa bhaktitaḥ || 240 ||
[Analyze grammar]

akrūro rāmakṛṣṇābhyāṃ vastrāṇyābharaṇāni ca |
pradadau naṃdagopāya yaśodāyai ca yādavaḥ || 241 ||
[Analyze grammar]

pṛṣṭvā kuśalamavyagramāsīnastu kuśāsane |
rājakāryāṇi sarvāṇi saṃpṛṣṭovāca buddhimān || 242 ||
[Analyze grammar]

akrūra uvāca |
eṣa kṛṣṇo mahātejāssākṣānnārāyaṇo'vyayaḥ |
devatānāṃ hitārthāya sādhūnāṃ rakṣaṇāya ca || 243 ||
[Analyze grammar]

bhūbhārakavināśāya dharmasaṃsthāpanāya ca |
kaṃsādīnāṃ tu daityānāṃ sarveṣāṃ nidhanāya ca || 244 ||
[Analyze grammar]

saṃprārthitaḥ suragaṇairmunibhiśca mahātmabhiḥ |
devakījaṭhare jātaḥ prāvṛṭkāle mahāniśi || 245 ||
[Analyze grammar]

bhayātkaṃsasya deveśamānīyānakaduṃdubhiḥ |
tava gehe tadā rātrau putraṃ niḥkṣiptavānharim || 246 ||
[Analyze grammar]

tasminneva tu kāle'pi yaśodā tu yaśasvinī |
kanyāṃ māyāṃśasaṃbhūtāṃ prasūtā tu śubhānanām || 247 ||
[Analyze grammar]

tayā saṃmohitaṃ sarvamidaṃ vrajakulaṃ śubham |
mūrcchitāyā yaśodāyāḥ śayane yadupuṅgavam || 248 ||
[Analyze grammar]

kṛṣṇaṃ nikṣipya tāṃ kanyāmādāya svagṛhaṃ yayau |
tāṃ tu nikṣipya devakyāḥ śayane bahirāgamat || 249 ||
[Analyze grammar]

sā ruroda tataḥ kṣipra devakīśayane sthitā |
tacchrutvā sahasā kaṃsaḥ kanyāmādāya suvrata || 250 ||
[Analyze grammar]

bhrāmayitvā śilāpṛṣṭhe cikṣepotpatya vīryavān |
samutthāya ca sā kanyā sāyudhāṣṭabhujānvitā |
gaganasthā ruṣā kaṃsaṃ prāha gaṃbhīrayā girā || 251 ||
[Analyze grammar]

kanyovāca |
yo'naṃtaḥ sarvadevānāmīśvaraḥ puruṣottamaḥ |
yātastava vadhārthāya govraje dānavādhama || 252 ||
[Analyze grammar]

akrūra uvāca |
ityuktvā sā mahāmāyā himavaṃtaṃ samāyayau |
tadāprabhṛti duṣṭātmā bhayādudvignamānasaḥ || 253 ||
[Analyze grammar]

dānavānpreṣayāmāsa nidhanāya mahātmanaḥ |
bālenaiva hatāḥ sarve līlayānena dhīmatā || 254 ||
[Analyze grammar]

atyadbhutāni karmāṇi kṛtavānparameśvaraḥ |
govarddhanādidharaṇaṃ nāgarājavivāsanam || 255 ||
[Analyze grammar]

samāgamaṃ maheṃdrasya nidhanaṃ sarvarakṣasām |
śrutvā devarṣiṇā khyātamatīva bhayapīḍitaḥ || 256 ||
[Analyze grammar]

ito nītvā mahābāhū rāmakṛṣṇau durāsadau |
madotkaṭairmahānāgairmallairvā haṃtumudyataḥ || 257 ||
[Analyze grammar]

kṛṣṇasyānayanārthāya prerayāmāsa māmiha |
vasudevasya duṣṭātmā nigrahaṃ kṛtavānasau || 258 ||
[Analyze grammar]

etatsarvaṃ samākhyātaṃ ceṣṭitaṃ sudurātmanaḥ |
upabhoktuṃ dhanuryāgaṃ yūyaṃ sarve vrajaukasaḥ || 259 ||
[Analyze grammar]

dadhyājyādigṛhītvā vai śvobhūte gaṃtumarhatha |
sahitā rāmakṛṣṇābhyāṃ gopāḥ sarve tadaṃtikam || 260 ||
[Analyze grammar]

kṛṣṇena nihataḥ kaṃso bhaviṣyati na saṃśayaḥ |
parityajya bhayaṃ tasmādgamiṣyadhvaṃ nṛpājñayā || 261 ||
[Analyze grammar]

īśvara uvāca |
ityuktvā sa tadākrūrastūṣṇīmāsītsubuddhimān |
tasya tadvacanaṃ śrutvā dāruṇaṃ romaharṣaṇam || 262 ||
[Analyze grammar]

naṃdagopamukhāḥ sarve gopavṛddhā bhayāturāḥ |
abhāṣire mahāduḥkhasāgare śokamohitāḥ || 263 ||
[Analyze grammar]

tānāśvāsya haristatra dṛṣṭvā kamalalocanaḥ |
na bhīḥ kāryeti saṃprāha rākṣasaṃ prati vīryavān || 264 ||
[Analyze grammar]

vināśāya prayāsyāmi kaṃsasyāsya durātmanaḥ |
mathurāṃ saha rāmeṇa bhavadbhiḥ saha saṃgataḥ || 265 ||
[Analyze grammar]

tatra hatvā durātmānaṃ kaṃsaṃ dānavapuṃgavam |
sarvāṃśca rākṣasānhatvā pālayiṣyāmi medinīm || 266 ||
[Analyze grammar]

tasmācchokaṃ parityajya gacchadhvaṃ mathurāṃ purīm |
evamuktāstu hariṇā gopānaṃdapurogamāḥ || 267 ||
[Analyze grammar]

muhurmuhuḥ pariṣvajya mūrddhaghrāṇaṃ pracakrire |
aprameyāni karmāṇi vicārya sumahātmanaḥ || 268 ||
[Analyze grammar]

akrūravacanāccaiva gopāḥ sarve gatavyathāḥ |
dugdhadadhyājyayuktāni śucīni vividhāni ca || 269 ||
[Analyze grammar]

pakvānnāni suhṛdyāni svādūni madhurāṇi ca |
akrūrāya dadau saumyaṃ yaśodā bhojanaṃ bahu || 270 ||
[Analyze grammar]

sahito rāmakṛṣṇābhyāṃ naṃdādyairgopasattamaiḥ |
suhṛdbhirbālavṛddhaiśca bhavane samalaṃkṛte || 271 ||
[Analyze grammar]

dattaṃ yaśodayā saumyaṃ bhojanaṃ kaluṣāpaham |
bubhuje yādavaśreṣṭho hyannaṃ rogāpahaṃ śubham || 272 ||
[Analyze grammar]

bhojayitvā yathānyāyaṃ dattvā ca manamaṃbhasā |
sakarpūraṃ satāṃbūlaṃ dadau tasmai dṛḍhavratā || 273 ||
[Analyze grammar]

astaṃyāte dinakare saṃdhyāmanvāsya yādavaḥ |
sahito rāmakṛṣṇābhyāṃ bhuktvā kṣīrānnamuttamam || 274 ||
[Analyze grammar]

tābhyāmeva tadākrūraḥ śayanaṃ samupāviśat |
tasmiṃstu bhavane śreṣṭhe ramye dīpavirājite || 275 ||
[Analyze grammar]

ślakṣṇe vicitraparyaṃke nānāpuṣpavirājite |
tasminśete hariḥ kṛṣṇaḥ śeṣe nārāyaṇo yathā || 276 ||
[Analyze grammar]

taṃ dṛṣṭvā sahasā'krūro harṣāśrupulakāṃkitaḥ |
vihāya tāmasīṃ nidrāṃ suśreyaḥ samudīkṣya vai || 277 ||
[Analyze grammar]

pādasaṃvāhanaṃ viṣṇoścakre bhāgavatottamaḥ |
etāvatā me sāphalyaṃ jīvitaṃ ca sujīvitam || 278 ||
[Analyze grammar]

idaṃ trailokyamaiśvaryamidaṃ vai sukhamuttamam |
idaṃ rājyamidaṃ dharmyamidaṃ mokṣasukhaṃ param || 279 ||
[Analyze grammar]

na śakyaṃ manasā smartuṃ śivabrahmādidaivataiḥ |
sanakādyairmunīṃdraistu vasiṣṭhādyairmaharṣibhiḥ || 280 ||
[Analyze grammar]

tacchrīśasya padadvaṃdvaṃ śaradaṃburuhojjvalam |
saṃspṛṣṭamiṃdirā lakṣmyā karābhyāṃ susukhaṃ param || 281 ||
[Analyze grammar]

diṣṭyā labdhaṃ mayā viṣṇoḥ śrīpādābjayugaṃ śubham |
vyatītā sā kṣaṇādrātristabrahmānaṃdagauravāt || 282 ||
[Analyze grammar]

tataḥ prabhāte vimale divi devagaṇottamaiḥ |
saṃstūyamāno bubudhe tasmāttu śayanāddhariḥ || 283 ||
[Analyze grammar]

upaspṛśya yathānyāyaṃ saha rāmeṇa dhīmatā |
papāta pādayormātuḥ prayāṇaṃ cābhyarocayat || 284 ||
[Analyze grammar]

samutthāpya yaśodā tu duḥkhaharṣasamanvitā |
aśrupūrṇamukhī putrau premṇā saṃpariṣasvaje || 285 ||
[Analyze grammar]

āśiṣaṃ pradadau devī tanayābhyāṃ dṛḍhavratā |
visasarja mahāvīrau samāliṅgya muhurmuhuḥ || 286 ||
[Analyze grammar]

akrūro'pi yaśodāyai praṇamya prāha sāṃjali || 287 ||
[Analyze grammar]

akrūra uvāca |
prayāsyāmi mahābhāge prasādaṃ kuru me'naghe |
eṣa kṛṣṇo mahābāhuḥ kaṃsaṃ hatvā mahābalam || 288 ||
[Analyze grammar]

sarvasya jagato rājā bhaviṣyati na saṃśayaḥ |
tasmācchokaṃ parityajya sukhī bhava varānane || 289 ||
[Analyze grammar]

īśvara uvāca |
ityuktayā tayā'krūro visṛṣṭo yadusattamaḥ |
sahito rāmakṛṣṇābhyāmāruroha rathottamam || 290 ||
[Analyze grammar]

prayayau mathurāṃ śīghraṃ stūyamāno'psarogaṇaiḥ |
naṃdagopamukhāḥ sarve gopavṛddhāstamanvayuḥ || 291 ||
[Analyze grammar]

punargṛhītvā dadhyājyaṃ phalāni vividhāni ca |
taṃ prayāṃtaṃ hariṃ dṛṣṭvā gokulādgopayoṣitaḥ || 292 ||
[Analyze grammar]

anujagmurviniṣkrāṃtaṃ rathasthaṃ madhusūdanam |
nivarttayāmāsa haristāḥ sarvā gopayoṣitaḥ || 293 ||
[Analyze grammar]

śokasaṃtaptahṛdayā vilepuḥ kamalekṣaṇam |
hā kṛṣṇa kṛṣṇa kṛṣṇeti goviṃdetyarudanmuhuḥ || 294 ||
[Analyze grammar]

aśrupūrṇekṣaṇādīnā rudaṃtyastatra saṃsthitāḥ |
athākrūro rathaṃ divyaṃ codayāmāsa govrajāt || 295 ||
[Analyze grammar]

sahito rāmakṛṣṇābhyāṃ mathurāṃ prati yādavaḥ |
uttīrya yamunāṃ śīghraṃ kūle sthāpya rathottamam || 296 ||
[Analyze grammar]

avaruhya rathāttasmātsnātuṃ tatropacakrame |
tathā cāvaśyakaṃ kartuṃ nimajjyātha jale śubhe || 297 ||
[Analyze grammar]

tatrāghamarṣaṇaṃ samyagjapanbhāgavatottamaḥ |
dadarśa tau jale tatra rāmakṛṣṇau śubhānvitau || 298 ||
[Analyze grammar]

śaratkoṭīṃdusaṃkāśaṃ nīlāṃbaradharaṃ prabhum |
divyacaṃdanadigdhāṃgaṃ mauktikābharaṇacchavim || 299 ||
[Analyze grammar]

raktāraviṃdanayanaṃ puḍaṃrīkāvataṃsakam |
rāmaṃ dadarśa kṛṣṇaṃ ca nīlanīradasannibham || 300 ||
[Analyze grammar]

divyapītāṃbaradharaṃ puṃḍarīkāyatekṣaṇam |
haricaṃdanaliptāṃgaṃ nānāratnavibhūṣitam || 301 ||
[Analyze grammar]

dṛṣṭvā tatra yaduśreṣṭho vismayaṃ paramaṃgataḥ |
utthāya syaṃdane tatra tau dadarśa mahābalau || 302 ||
[Analyze grammar]

punarapyatra nirmajjya japanmaṃtradvayaṃ harim |
sudhābdhau śeṣaparyaṃke ramayā sahitaṃ harim || 303 ||
[Analyze grammar]

sanakādyaistūyamānaṃ sarvairdevairupāsitam |
dṛṣṭvā tasminjale devaṃ vismayaṃ paramaṃ yayau |
tuṣṭāvātha yaduśreṣṭho hariṃ sarvagamīśvaram || 304 ||
[Analyze grammar]

akrūra uvāca |
kālātmane namastubhyamanādinidhanāya ca |
avyaktāya namastubhyamavikārāya te namaḥ || 305 ||
[Analyze grammar]

bhūtabhartre namastubhyaṃ bhūtavyāghra namo namaḥ |
namaste sarvabhūtānāṃ niyantre paramātmane || 306 ||
[Analyze grammar]

vikārāyāvikārāya pratyakṣapuruṣāya ca |
guṇabhartre namastubhyaṃ niyamāya namo namaḥ || 307 ||
[Analyze grammar]

deśakālādinirbhedarahitāya parātmane |
anaṃtāya namastubhyamacyutāya namo namaḥ || 308 ||
[Analyze grammar]

goviṃdāya namastubhyaṃ trayīnāthāya śārṅgiṇe |
nārāyaṇāya viśvāya vāsudevāya te namaḥ || 309 ||
[Analyze grammar]

viṣṇave pururūpāya śāśvatāya namo namaḥ |
padmanetrāya nityāya śaṃkhacakradharāya ca || 310 ||
[Analyze grammar]

udyatkoṭiraviprakhya bhūṣaṇāṃcita varcase |
haraye sarvalokānāmīśvarāya namo namaḥ || 311 ||
[Analyze grammar]

savitre sarvajagatāṃ bījāya paramātmane |
saṃkarṣaṇāya kṛṣṇāya pradyumnāya namo namaḥ || 312 ||
[Analyze grammar]

aniruddhāya dhātre ca vidhātre viśvayonaye |
sahasramūrttaye tubhyaṃ bahumūrddhāṃghribāhave || 313 ||
[Analyze grammar]

sahasranāmne nityāya puruṣāya namo namaḥ |
namaste nāgaparyaṃkaśāyine saumyarūpiṇe || 314 ||
[Analyze grammar]

keśavāya namastubhyaṃ pītavastradharāya ca |
lakṣmīghanakucāśleṣa vimardojjvalavarcase |
śrīdharāya namastubhyaṃ śrīśāyānaṃtarūpiṇe || 315 ||
[Analyze grammar]

īśvara uvāca |
snānakāle paṭhedyastu devaṃ dhyāyansanātanam |
imaṃ stavaṃ naro bhaktyā mahadbhirmucyate hyaghaiḥ || 316 ||
[Analyze grammar]

sarvatīrthaphalaṃ prāpya viṣṇusāyujyamāpnuyāt |
evamaṃtarjale devaṃ stutvā bhāgavatottamaḥ || 317 ||
[Analyze grammar]

arcayāmāsa sa jalaiḥ kusumaiśca sugaṃdhibhiḥ |
kṛtakṛtyastadākrūro nirgatya yamunājalāt || 318 ||
[Analyze grammar]

sametya rāmakṛṣṇau tu praṇanāma śubhānvitaḥ |
taṃ dṛṣṭvā prāha goviṃdo vinītaṃ vismitaṃ hariḥ || 319 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
kimāścaryaṃ jale tasmindṛṣṭavānasi yādava |
īśvara uvāca |
akrūrastu yaduśreṣṭhaṃ prāha kṛṣṇaṃ sutejasam || 320 ||
[Analyze grammar]

akrūra uvāca |
tava sarvagatasyeśa mahimno jagataḥ prabho |
kimāścaryaṃ hṛṣīkeśa jagatsarvaṃ tvameva hi || 321 ||
[Analyze grammar]

tvamāpastvaṃ nabho vahnistvaṃ bhūmiranilastathā |
caturvidhamimaṃ sarvaṃ jagatsthāvarajaṃgamam || 322 ||
[Analyze grammar]

tvatto nānyadvāsudeva jīmūtādamṛtaṃ yathā |
tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkāro havistathā || 323 ||
[Analyze grammar]

tvameva sarvadevānāmīśvaraḥ śāśvato'vyayaḥ |
nākāraṇātkāraṇādvā karaṇākāraṇātparaḥ || 324 ||
[Analyze grammar]

dharmatrāṇāya deveśa śarīragrahaṇaṃ tava |
matsyakūrmavarāhādi vaibhavatvamupāgataḥ || 325 ||
[Analyze grammar]

pāsi sarvamimaṃ lokaṃ tvameva tvanmayaṃ vibho || 326 ||
[Analyze grammar]

īśvara uvāca |
iti saṃstutya goviṃdaṃ praṇamya jagatāṃ patim |
āruroha rathaṃ divyaṃ tābhyāṃ saha yadūttamaḥ || 327 ||
[Analyze grammar]

tatastūrṇaṃ samāsādya mathurāṃ devanirmitām |
rāmakṛṣṇau puradvāri niveśyāṃtaḥpuraṃ yayau || 328 ||
[Analyze grammar]

tayorāgamanaṃ tasya nivedya nṛpatestadā |
rājñā saṃpūjitastena tataḥ svagṛhamāviśat || 329 ||
[Analyze grammar]

atha sāyāhnasamaye rāmakṛṣṇau mahābalau |
parasparaṃ karau gṛhya mathurāyāṃ samāgatau || 330 ||
[Analyze grammar]

gachantau ca mahāvīryau rājamārge yadūttamau |
dadṛśaturmahātmānau rajakaṃ vastraraṃjakam || 331 ||
[Analyze grammar]

divyavastravṛtaṃ rājagehamāyāṃtamacyutaḥ |
yayāce tāni vastrāṇi saha rāmeṇa vīryavān || 332 ||
[Analyze grammar]

na dattavāṃstadā tasmai ruṣā vai vastraraṃjakaḥ |
bahūni kaṭuvākyāni prāha tatrādhvani sthitaḥ || 333 ||
[Analyze grammar]

tāḍayāmāsa taṃ kṛṣṇastalenaiva mahābalaḥ |
tatraiva nihato mārge vamanvai rudhiraṃ bahu || 334 ||
[Analyze grammar]

tāni vastrāṇi ramyāṇi gopālaiḥ saha bāṃdhavaiḥ |
dhārayāmāsaturvīrau yathāhaṃ rāmakeśavau || 335 ||
[Analyze grammar]

mālākāragṛhaṃ prāpya tena dṛṣṭau namaskṛtau |
sugaṃdhibhirdivyapuṣpaiḥ pūjyamānau mudānvitau || 336 ||
[Analyze grammar]

dadatustau varaṃ tasmai vāṃchitaṃ yadupuṃgavau |
samāgatau punarvīthyāmāyāṃtīṃ ca śubhānanām || 337 ||
[Analyze grammar]

kubjāṃ striyaṃ mahābhāgau dhṛtacaṃdanabhājanām |
vakrāṃgapṛṣṭhāṃ vanitāṃ dṛṣṭvā gaṃdhamayācatam || 338 ||
[Analyze grammar]

prahasaṃtī tadā tābhyāṃ dadau caṃdanamuttamam |
ādāya caṃdanaṃ divyamupalipya yathecchayā || 339 ||
[Analyze grammar]

tasyaikāṃtataraṃ rūpaṃ dattvā'dhvani samāgatau |
nirīkṣyamāṇau yoṣidbhiḥ sukumārau śubhānanau || 340 ||
[Analyze grammar]

viveśaturmahātmānau yajñaśālāṃ sahānugaiḥ |
dṛṣṭvā samarcitaṃ divyaṃ kārmukaṃ tatra keśavaḥ || 341 ||
[Analyze grammar]

līlayaiva gṛhītvā'tha babhaṃja madhusūdanaḥ |
bibhajyamānaṃ taccāpaṃ śrutvā kaṃsaḥ suvihvalaḥ || 342 ||
[Analyze grammar]

āhūya mallānsūtāṃstu pramukhāndaityapuṃgavān |
vimṛśya maṃtribhiḥ prāha cāṇūraṃ daityapuṃgavaḥ || 343 ||
[Analyze grammar]

kaṃsa uvāca |
rāmakṛṣṇau samāyātau sarva daityavināśakau |
prabhāte mallayuddhena hanyatāmaviśaṃkayā || 344 ||
[Analyze grammar]

yenakenāpyupāyena haṃtavyau baladarpitau |
madotkaṭairgajairvāpi mallamukhyaiśca yatnataḥ || 345 ||
[Analyze grammar]

īśvara uvāca |
ityādiśya tato rājā sānujaḥ sacivaiḥ saha |
āruroha bhayāttūrṇaṃ divyaprāsādamūrddhani || 346 ||
[Analyze grammar]

dvāreṣu sarvamārgeṣu gajānmattānayojayat |
mallānmadotkaṭānnāgānsthāpayāmāsa sarvataḥ || 347 ||
[Analyze grammar]

jñātvā kṛṣṇo'pi tatsarvaṃ saha rāmeṇa dhīmatā |
uvāsa rajanīṃ tatra yajñagehe sahānugaiḥ || 348 ||
[Analyze grammar]

tato rajanyāṃ vyuṣṭāyāṃ prabhāte vimale sati |
śayanādutthitau vīrau rāmakṛṣṇau kṛtodakau || 349 ||
[Analyze grammar]

svalaṃkṛtau ca tau bhuktvā saṃgrāmābhimukhotsukau |
vinirgatau gṛhāttasmātsiṃhāviva mahāguhāt || 350 ||
[Analyze grammar]

rājadvāri sthitaṃ nāgaṃ himādriśikharopamam |
nāmnā kuvalayāpīḍaṃ kaṃsasya jayavarddhanam || 351 ||
[Analyze grammar]

devakuṃjaradarpaghnaṃ mahākāyaṃ madotkaṭam |
dṛṣṭvā taṃ ca mahānāgaṃ paṃcāsya iva keśavaḥ || 352 ||
[Analyze grammar]

kareṇaiva karaṃ gṛhya samyagutplutya līlayā |
bhrāmayitvātha cikṣepa dharaṇyāṃ dharaṇīdharaḥ || 353 ||
[Analyze grammar]

sa tu cūrṇitasarvāṃgo ninadanbhairavaṃ svanam |
papāta sahasā bhūmau mamāra ca mahāgajaḥ || 354 ||
[Analyze grammar]

hatvā daṃtau samutpāṭya gṛhītvā rāmakeśavau |
mallairāyodhanaṃ kartuṃ raṃgaṃ viviśatustadā || 355 ||
[Analyze grammar]

tatrasthā dānavā dṛṣṭvā goviṃdasya parākramam |
bhītāḥ pravidrutāḥsarve rājñoṃtaḥpuramāyayuḥ || 356 ||
[Analyze grammar]

kapāṭau sudṛḍhau badhvā tatra tasthuḥ sahasraśaḥ |
dṛḍhabaṃdhakapāṭāṃstu dṛṣṭvā kṛṣṇastu līlayā || 357 ||
[Analyze grammar]

tāḍayitvā padenaiva pātayāmāsa vīryavān |
tau bhagnau pātitau tatra senānīke vyavasthite || 358 ||
[Analyze grammar]

tatrasthā nihatāḥ sarve cūrṇitāṃgaśirodharāḥ |
tataḥ praviśya bhavanaṃ kaṃsasyāsya mahābalau || 359 ||
[Analyze grammar]

bhrāmayaṃtau mahābhāga śṛṃgau pīnau raṇotsukau |
dadṛśāte mahātmānau mallau cāṇūramuṣṭikau || 360 ||
[Analyze grammar]

kaṃso'pi dṛṣṭvā goviṃdaṃ rāmaṃ ca sumahābalam |
bhayamāviśya cāṇūraṃ prāha mallavaraṃ tadā || 361 ||
[Analyze grammar]

kaṃsa uvāca |
asminnavasare malla jahi gopālabālakau |
vibhajya tava rājyārddhamahaṃ dāsyāmyayatnataḥ || 362 ||
[Analyze grammar]

īśvara uvāca |
tasminnavasare kṛṣṇo mallābhyāṃ dṛśyate mahān |
madhye vane ca saṃgrāme mahāmerurivāparaḥ || 363 ||
[Analyze grammar]

kaṃsasya dṛṣṭiviṣaye saṃvarttāgnirivācyutaḥ |
strīṇāṃ ca sākṣānmadanaḥ pitroḥ śiśurivāparaḥ || 364 ||
[Analyze grammar]

tridaśānāṃ haririva gopālānāṃ sakhā yathā |
bahurūpeṇa dadṛśustatra sarvagataṃ harim || 365 ||
[Analyze grammar]

vasudevastathā'krūro naṃdagopo mahāmatiḥ |
anyaṃ prāsādamāruhya dadṛśuḥ kadanaṃ mahat || 366 ||
[Analyze grammar]

strībhiraṃtaḥpurasthābhirdevakī tatra saṃsthitā |
mukhaṃ putrasya dadṛśe sāśrupūrṇekṣaṇā śubhā || 367 ||
[Analyze grammar]

tābhirāśvāsitā devī bhavanāṃtaramāviśat |
tato devagaṇāḥ sarve vimānasthā nabhastale || 368 ||
[Analyze grammar]

tuṣṭuvurjayaśabdena puṃḍarīkākṣamacyutam |
jahi kaṃsamiti prāhuruccairdevā marudgaṇāḥ || 369 ||
[Analyze grammar]

etasminnaṃtare tatra tūryaghoṣaninādite |
āsedaturmahāmallau yadusiṃhau mahābalau || 370 ||
[Analyze grammar]

cāṇūreṇa tu goviṃdo muṣṭikena halāyudhaḥ |
yuyudhāte mahātmānau nīlaśvetādri sannibhau || 371 ||
[Analyze grammar]

mallayuddhavidhānena muṣṭibhiḥ pādatāḍanaiḥ |
babhūva kadanaṃ ghoraṃ devānāṃ ca bhayāvaham || 372 ||
[Analyze grammar]

cāṇūreṇa ciraṃ kālaṃ krīḍitvā'tha janārdanaḥ |
niṣpiṣya gāṃtraṃ mallasya pātayāmāsa līlayā || 373 ||
[Analyze grammar]

sa papāta mahīpṛṣṭhe saṃvamanrudhiraṃ bahu |
mamāra ca mahāmallo devadānavaduḥkhadaḥ || 374 ||
[Analyze grammar]

muṣṭikena tathā rāmaścirakālamayudhyata |
muṣṭibhistāḍayāmāsa tasya vakṣasi vīryavān || 375 ||
[Analyze grammar]

bhinnāsthi snāyubaṃdho'sau papāta dharaṇītale |
tatastu dudruvuḥ sarve mallā dṛṣṭvā parākramam || 376 ||
[Analyze grammar]

kaṃso mahadbhayaṃ tīvramāviśadvedanāturaḥ |
etasminnaṃtare vīrau rāmakṛṣṇau durāsadau || 377 ||
[Analyze grammar]

ārohaturmahātmānau caityaprāsādamūrjitam |
tāḍayitvā talenaiva kaṃsaṃ mūrdhni janārdanaḥ || 378 ||
[Analyze grammar]

apātayaddharā pṛṣṭhe prāsādaśikharāddhariḥ |
sa tu nirbhinnasarvāṃgo dharaṇyāṃ tyaktajīvitaḥ || 379 ||
[Analyze grammar]

kṛṣṇena nihate kaṃse rāmo'pi sumahābalaḥ |
tasyānujaṃ sunāmānaṃ muṣṭinaiva jaghāna ha || 380 ||
[Analyze grammar]

dharaṇyāṃ pātayāmāsānujaṃ ca dharaṇīdharaḥ |
hatvā kaṃsaṃ durātmānaṃ sānujaṃ rāmakeśavau || 381 ||
[Analyze grammar]

pitroḥ samīpamāgamya bhaktyā caiva praṇematuḥ |
devakīvasudevaśca pariṣvajya muhurmuhuḥ || 382 ||
[Analyze grammar]

snehena mūrdhnyupāghrāṇaṃ cakratuḥ putralālasau |
tayorupari devakyāḥ stanau kṣīraṃ vavarṣatuḥ || 383 ||
[Analyze grammar]

tata āśvāsya pitarau rāmakṛṣṇau bahirgatau |
etasminnaṃtare devi devaduṃdubhayo divi || 384 ||
[Analyze grammar]

vineduḥ puṣpavarṣāṇi vavṛṣustridaśeśvarāḥ |
stutvā marudgaṇairdivyairnamaskṛtya janārdanam || 385 ||
[Analyze grammar]

paraṃ harṣamanuprāpya lokānsvānsvān prapedire |
naṃdagopaṃ namaskṛtya gopavṛddhāṃśca keśavaḥ || 386 ||
[Analyze grammar]

rāmeṇa saha dharmātmā mudā saṃpariṣasvaje |
bahuratnadhanaṃ tasmai dadau prītyā janārdanaḥ || 387 ||
[Analyze grammar]

sarvāṃstāngopavṛddhāṃśca vastrairābharaṇādibhiḥ |
bahubhirdhanadhānyaiśca pūjayāmāsa keśavaḥ || 388 ||
[Analyze grammar]

visṛṣṭāstena kṛṣṇena naṃdagopapurogamāḥ |
prayayurgovrajaṃ divyaṃ harṣaśokasamanvitāḥ || 389 ||
[Analyze grammar]

mātāmahaṃ samāsādya rāmakṛṣṇau durāsadau |
baṃdhādvimocayitvātha samāśvāsya muhurmuhuḥ || 390 ||
[Analyze grammar]

cakre tasyābhiṣekaṃ tu tadrājye madhusūdanaḥ |
akārayaddvijaśreṣṭhaiḥ sa kaṃsasyordhvadaihikam || 391 ||
[Analyze grammar]

akrūrapramukhānrājye saṃsthāpya yadupuṃgavān |
rājānamugrasenaṃ tu kṛtvā dharmeṇa medinīm |
pālayāmāsa dharmātmā vasudevasuto hariḥ || 392 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde śrīkṛṣṇacarite kaṃsavadhonāma paṃcacatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 245 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 245

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: