Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 217 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

rājovāca |
varṇitaṃ me tvayā sādho māhātmyaṃ badarībhavam |
yaṃ niśamya mano yāti mama nirmalatāṃ mune || 1 ||
[Analyze grammar]

etadadbhutamāhātmyaṃ śakraprasthākhyamuttamam |
sakalaṃ muniśārdūlacatuvargapradāyakam || 2 ||
[Analyze grammar]

bhuvi nātaḥ paraṃ tīrthaṃ vatiraścātamapi muktidam |
śreṣṭhaṃ sakalapāpaghnaṃ darśanādeva nārada || 3 ||
[Analyze grammar]

etadaṃtargatasyāsya haridvārasya nārada |
māhātmyaṃ śrotumicchāmi tvattaḥ saṃtoṣakārakāt || 4 ||
[Analyze grammar]

māmuddhara mune dīnamavidyākāmakarmmabhiḥ |
varṇanenāsya tīrthasya śakraprasthagatasya vai || 5 ||
[Analyze grammar]

nārada uvāca |
ākarṇaya mahābhāga varṇayāmi tavāgrataḥ |
haridvārasya māhātmyamaśvamedhaphalapradam || 6 ||
[Analyze grammar]

atraikaḥ śvapacaḥ pāpaḥ yathāsvargatimāptavān |
tatte'haṃ kathayāmyadya śṛṇuṣvaikamanāḥ prabho || 7 ||
[Analyze grammar]

dharmakṣetre kurukṣetre kāliga iti viśrutaḥ |
śvapacaḥ pāpakarmmā vai vasati sma purādbahiḥ || 8 ||
[Analyze grammar]

paṃcaṣaḍvarṣadeśīyānbālānnagaravāsinām |
prasahya vaṃcayitvā ca vane nītvā jaghāna saḥ || 9 ||
[Analyze grammar]

teṣāmalaṃkāramayaṃ rajataṃ hemavannṛpaḥ |
ratnādikaṃ ca kāyasthaṃ hatvā tānjagṛhe'dhamaḥ || 10 ||
[Analyze grammar]

viveśa sādhunilaye rātrau dhanajihīrṣayā |
pathikāndhanamālakṣya sa jaghne nirjanaṃ vane || 11 ||
[Analyze grammar]

kurukṣetre samāyātā ekadā raviparvaṇi |
nānādigbhyo janā rājannānādāna jihīrṣayā || 12 ||
[Analyze grammar]

tasminyathāvidhi snātvā raviparvaṇi bhūpate |
dānaṃ dattvā yathāvacca lokāḥ svānsvāngṛhānyayuḥ || 13 ||
[Analyze grammar]

ekaḥ kaścidviśāṃ śreṣṭho dhanena mahatā yataḥ |
paścātsarvajanebhyastu cacāla svagṛhaṃprati || 14 ||
[Analyze grammar]

aśvavāraḥ padātīnāṃ viṃśatiṃ purato dadhat |
kāligaḥ sa mahāpāpastamanuprasthitaḥ śriyai || 15 ||
[Analyze grammar]

katicidvasatīrgatvā saha tena viśādhamaḥ |
saoṃ'tyajastaddhanaṃ hartuṃ na lebhe samayaṃ nṛpa || 16 ||
[Analyze grammar]

balenāpi gṛhītuṃ na kṣamo'bhūttasya saśriyam |
vaiśyastu janaviṃśatyā saṃyuktastu sa ekalaḥ || 17 ||
[Analyze grammar]

atrāgataḥ sa pāpātmā vaiśyasyārthena pārthiva |
niśīthe śibiraṃ tasya dhanaṃ harttuṃ samāviśat || 18 ||
[Analyze grammar]

ekena tasya vaiśyasya janena sa tu lakṣitaḥ |
praviśanneva pāpātmā dadatā praharaṃ svakam || 19 ||
[Analyze grammar]

tamālakṣya samīpasthaṃ sa janaḥ praharapradaḥ |
ubhayoḥ pādayorājansvapanneva gṛhītavān || 20 ||
[Analyze grammar]

tau gṛhītvā janānanyānbodhayanpraharapradaḥ |
hastenaiva tu pāpena caureṇāghātito hi saḥ || 21 ||
[Analyze grammar]

śrutvā palāyamānastu gṛhīto'nyairjanaistadā |
gṛhītāraṃ punarhatvā sahasā sa palāyitaḥ || 22 ||
[Analyze grammar]

ekena kenacidrājansevakena dhanurbhṛtā |
dūrādeva śareṇāśu dhāvansa nihato'dhamaḥ || 23 ||
[Analyze grammar]

hatamātraḥ śareṇāśu tatyāja sa ca jīvitam |
caureṇa nihatau rājanvaiśyasyānucarāvubhau || 24 ||
[Analyze grammar]

te trayo varayānāni gaṇānītāni bhūpate |
samāruhya divisthitvā vaiśyametadbabhāṣire || 25 ||
[Analyze grammar]

kāligavaiśyānucarā ūcuḥ |
bho bho vaiśyapate sādho tīrthametadanuttamam |
iṃdraprasthe haridvāraṃ śivakṛtpāpināmapi || 26 ||
[Analyze grammar]

vayaṃ trayaḥ sutīrthe'sminnapamṛtyugatā api |
gacchāmastridivaṃ vaiśya sāṃprataṃ śivamastu te || 27 ||
[Analyze grammar]

śrīnārada uvāca |
ityuktvā te yayuḥ svargaṃ śive śivakṛtāṃ padam |
yatrecchayā hi labhyaṃte bhogyavastūnyanekaśaḥ || 28 ||
[Analyze grammar]

atha rātrau vyatītāyāṃ prātaratra viśāṃvaraḥ |
svabhṛtyadehayoḥ kṛtvā dāhamasthīnyapātayat || 29 ||
[Analyze grammar]

tīrthe'tra pātyamāneṣu bhṛtyau tāvasthiṣu prabho |
svargātpunarihāyātau taṃ vaiśyamidamūcatuḥ || 30 ||
[Analyze grammar]

bhṛtyā ūcatuḥ |
bho bho vaiśyapate sādho tīrthe'tra maraṇādbhuvi |
pāpānāmapi jaṃtūnāṃ svargaprāptirna saṃśayaḥ || 31 ||
[Analyze grammar]

sthale mṛtasya jaṃtoścetpataṃtyasthīni vāriṇi |
tīrthasyāsya tadā vaiśya satyaloke sthitirbhavet || 32 ||
[Analyze grammar]

sthale mṛtābhyāmāvābhyāmasthipātena vāriṇi |
saṃprāptā brahmaṇo loke sthitirābrahmasaṃsthite || 33 ||
[Analyze grammar]

sthale mṛtasya caurasyāpeturasthīnināṃbuni |
yato'ta sa viśāṃnātha tasthau vṛṃdārakālaye || 34 ||
[Analyze grammar]

tasyāpi dehamanviṣya tīrthesminnāśu pātaya |
yathāso'pi suraśreṣṭha prāpnuyānnau gatiṃ parām || 35 ||
[Analyze grammar]

upakāraḥ sadākāryaḥ pareṣāmapi sādhubhiḥ |
apakāro na maṃtavyaḥ kṛto bhṛśamasajjanaiḥ || 36 ||
[Analyze grammar]

nārada uvāca |
ityuktvā tau mahābhāgau gatau haripuraṃ prati |
haridvārasya tīrthasya salilenāsthipātanāt || 37 ||
[Analyze grammar]

sa vaiśyastu mahābhāgastasya caurasya vigraham |
dagdhumanveṣayāmāsa na labdhaṃ tattu bhūpate || 38 ||
[Analyze grammar]

punarāvṛtya tatraiva sarvatīrthaśiromaṇau |
haridvāre mahārāja sa sasnāviti vāṃcchayā || 39 ||
[Analyze grammar]

ahamutpādya satputrāndharmmārjitadhanena ca |
saṃtoṣya viprānbaṃdhūṃśca viṣṇumārādhya sevayā || 40 ||
[Analyze grammar]

tvayyeva maraṇaṃ prāpya gacchāmi harimaṃdiram |
tīrtharāja namastubhyametatkartavyamasti te || 41 ||
[Analyze grammar]

iti kāmanayā rājansa vaiśyastatra kāmade |
tīrthe snātvā gataḥ sarvairbhṛtysvaṃ samagādgṛham || 42 ||
[Analyze grammar]

tatra gatvā sapatnyāṃ tu putrānutpādya buddhimān |
dharmopārjitavittena toṣayāmāsa bāṃdhavān || 43 ||
[Analyze grammar]

bhaktyā paramayā rājannārādhya kamalāpatim |
tīrthe'sminmaraṇaṃ prāpto yato vaikuṃṭhamāpnuyāt || 44 ||
[Analyze grammar]

iti vai varṇito rājaṃstīrthasya mahimā tava |
haridvārasya puṇyasya śravaṇe'sya phalaṃ śṛṇu || 45 ||
[Analyze grammar]

tiladroṇasya dānena māghe yatphalamāpnuyāt |
janastatphalamāpnoti śṛṇvanmāhātmyamasya tu || 46 ||
[Analyze grammar]

gopīcaṃdana dānena brahmapatreṣu bhojanāt |
yatphalaṃ tanmahimno'sya śravaṇādeva kārtike || 47 ||
[Analyze grammar]

jāgare ca prabodhinyāṃ prahare paścime nṛpa |
yatphalaṃntanmahimno'sya tīrthasyākarṇanādbhavet || 48 ||
[Analyze grammar]

haridvārasya sadṛśaṃ śakraprasthagatasya vai |
na tīrthaṃ pṛthivīloke caturvargaphalapradam || 49 ||
[Analyze grammar]

itiṃ śrīpādmemahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe iṃdraprasthamāhāmtye haridvāravarṇanaṃnāma saptādhikadviśatatamo'dhyāyaḥ || 217 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 217

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: