Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 216 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
ato madhuvanādrājannayaṃ badarikāśramaḥ |
ekādaśadhanurmātre bhūbhāge vyavatiṣṭhati || 1 ||
[Analyze grammar]

asya tīrthavarasyāhaṃ mahimānaṃ mahadbhutam |
varṇayāmi purastātte yaṃ śrutvā mucyate bhayāt || 2 ||
[Analyze grammar]

ekastu magadhe rājandevadāso hi nāmataḥ |
brāhmaṇaḥ satyavāndāṃtaḥ sākṣāddharma ivāparaḥ || 3 ||
[Analyze grammar]

niṣṇātaḥ sarvavidyāsu bṛhaspatirivāparaḥ |
harisaṃtoṣako bhaktyā prahlāda iva daityarāṭ || 4 ||
[Analyze grammar]

sastrīko'pi smaraṃ jetā pārvatyāiva vallabhaḥ |
sadācāraparo nityaṃ viśvāmitro muniryathā || 5 ||
[Analyze grammar]

magadheśagṛhe mānyo droṇatatkuruveśmani |
dānaśīlaḥ supātreṣu balirdaityādhipo yathā || 6 ||
[Analyze grammar]

tasyabhāryottamā nāma lakṣmīriva guṇottamā |
patiśuśrūṣaṇaparā yathājanakanaṃdinī || 7 ||
[Analyze grammar]

tasyaikaśca suto rājannaṃgado nāma buddhimān |
ekā putrī tu valayā nāma sallakṣamaṇānvitā || 8 ||
[Analyze grammar]

tayorjyāyānsutaḥ kanyā tasmādbhūpakanīyasī |
tayoryathākramaṃ cakre vivāhaṃ sa dvijottamaḥ || 9 ||
[Analyze grammar]

vivāhitā tu sā kanyā yayau śvaśuraveśmani |
śubhalakṣaṇasaṃpannā kālena kiyatā nṛpa || 10 ||
[Analyze grammar]

aṃgadastu mahābuddhirgṛhabhāraṃ babhāra ha |
pitṛvatsarvaśāstrajño yauvanaśrīvibhūṣitaḥ || 11 ||
[Analyze grammar]

ekadā sa tu vipreṃdraḥ putraṃ taṃ gṛhakarmaṇi |
kṣamaṃ vijñāya rājeṃdra nijabhāryāmuvāca ha || 12 ||
[Analyze grammar]

devadāsa uvāca |
samākarṇaya me sādhvi kāle'sminnucitaṃ vacaḥ |
tato yaducitaṃ bhadre tadahnāya vidhīyatām || 13 ||
[Analyze grammar]

eṣā jarā samāyātā śarīraṃ pātayiṣyati |
aṃgānyākaṃpayaṃtīva vātyā pakvaphalaṃ yathā || 14 ||
[Analyze grammar]

akṣṇāmapi dyutiṃ maṃdāṃ nūnameṣā kariṣyati |
nakṣatrāṇāṃ sacaṃdrāṇāṃ prātarveleva suvrate || 15 ||
[Analyze grammar]

skhalito pādayormaṃdāṃ gatiṃ pratipadakramam |
kariṣyati jarā hyeṣā yathānigaḍaśṛṃkhalā || 16 ||
[Analyze grammar]

tasmādeṣā jarā yāvanna prauḍhā jāyate śubhe |
ātmanastāvadāvābhyāṃ karaṇīyaṃ hi taṃ drutam || 17 ||
[Analyze grammar]

gṛhaputrasuhṛdbhrātṛpitaro hi vinaśvarāḥ |
dravyādikaṃ ca subhage teṣu sajjeta no budhaḥ || 18 ||
[Analyze grammar]

ato'haṃ sarvatīrtheṣu payaryaṭanvijiteṃdriyaḥ |
vānaprasthena vidhinā vīkṣiṣye harimīśvaram || 19 ||
[Analyze grammar]

tataḥ saṃnyāsamādāya kvacittīrthottame śubhe |
prārabdhakarmaṇāmaṃte tyakṣyāmi svaṃ kalevaram || 20 ||
[Analyze grammar]

evaṃ cetprāṇamuktaḥ syānmuktiḥ syānnātra saṃśayaḥ |
mama śrīpatipādābjasamyaksthāpitacetasaḥ || 21 ||
[Analyze grammar]

uttamovāca |
pumānvā strījano vāpi ko rameta vinaśvare |
saṃsāre mādhavaṃ muktvā nityāśramamacetanaḥ || 22 ||
[Analyze grammar]

tasmānmāmapi jīveśa tvatpādāṃbujasevinīm |
nītvā svasaṃgame tāvadviśvābdherāśu tāraya || 23 ||
[Analyze grammar]

putro'yamaṃgadaḥ śrīmāngṛhabhārasya dhāraṇe |
samartho'bhūtsnuṣā ceyaṃ kalyāṇī tatsahāyinī || 24 ||
[Analyze grammar]

putre samarthe yo mūḍhaḥ puruṣaḥ strījano'thavā |
na virajyeta yo mūḍho vaṃcitaḥ śreyasā hi saḥ || 25 ||
[Analyze grammar]

nārada uvāca |
evamanyonyamāmaṃtrya daṃpatī tau rahastadā |
putramāhūya kathayāṃcakratustvidamaṃgadam || 26 ||
[Analyze grammar]

daṃpatyūcatuḥ |
jarāgamaślathadgātrāvāvāṃ viddhi tvamaṃgada |
svaśreyase yatiṣyāvaḥ kutracitpuṇyabhūtale || 27 ||
[Analyze grammar]

harerārādhanaṃ bhaktyā śreyaḥ paramamucyate |
tadarthameva niṣkāmā yataṃte sādhavo bhuvi || 28 ||
[Analyze grammar]

viṣayeṣu na saṃsaktiḥ samatvaṃ sarvajaṃtuṣu |
yeṣāṃ harṣavivādau ca na jātu sukhaduḥkhayo || 29 ||
[Analyze grammar]

ta eva sādhavo loke goviṃdapadasevinaḥ |
teṣāṃ darśanamātreṇa kṛtārtho jāyate naraḥ || 30 ||
[Analyze grammar]

tīrthāni paryaṭandhīrastaddarśanasamutsukaḥ |
bhāgyodayena kenāpi taddarśanamavāpnuyāt || 31 ||
[Analyze grammar]

tasmādbhāraṃ kuṭuṃbasya bhujayoryugadīrghayoḥ |
āropya nau visarjasva tīrthayātrārthamaṃgada || 32 ||
[Analyze grammar]

tīrthayātrāprasaṃgena kadācitsādhudarśanam |
bhavedyadi tadā putra dvayornau syātkṛtārthatā || 33 ||
[Analyze grammar]

nārada uvāca |
ityuktaḥ pitṛbhyāṃ putraḥ sādhuvādamavādayat |
nārada uvāca |
samastakulanistāro bhavadbhyāmayamīritaḥ || 34 ||
[Analyze grammar]

āśu māmavajānītaṃ kiṃ karomi bhavaddhitam |
ahamājñākaro nityaṃ yuvayoḥ pūjyapādayoḥ || 35 ||
[Analyze grammar]

puṇyatīrtheṣu dānārthaṃ gṛhītaṃ dhanamuttamam |
nayataṃ māmapi preṣyaṃ sevāyai nijasaṃgamam || 36 ||
[Analyze grammar]

nārada uvāca |
ityuktvā dhanamādāya gatvā krośadvayaṃ tayoḥ |
saṃge gṛhamagāttābhyāṃ kathaṃcitsaṃnivartitaḥ || 37 ||
[Analyze grammar]

tau gṛhītvā dhanaṃ kicidviṣṇurnau saṃyatāmiti |
kaṃdamūlaphalāhārau tatroṣitvā dinatrayam || 38 ||
[Analyze grammar]

yadā tasmātpracalitau daṃpatī jagatīpate |
tadā mārge mahānkaścitsiddhaḥ saṃmīlitastayoḥ || 39 ||
[Analyze grammar]

tābhyāmubhābhyāṃ śirasā vaṃditaḥ sa upāviśat |
upaviṣṭastadā tābhyāmiti pṛṣṭaḥ sa siddharāṭ || 40 ||
[Analyze grammar]

ko bhavānkuta āyāto kiṃ cikīrṣati tadvada |
siddha uvāca |
siddho'haṃ tāpasaśreṣṭha kalpagrāme gṛhaṃ mama || 41 ||
[Analyze grammar]

iṃdraprasthātsamāyāto dṛṣṭaṃ tatra mahādbhutam |
tatrāsti kapilaḥ siddho nārāyaṇasamo guṇaiḥ || 42 ||
[Analyze grammar]

tasmādahaṃ paṭhansāṃkhyaṃ nivasāmi tadāśrame |
ekadā madguruḥ śrīmānsvāśramātkapilo yayau || 43 ||
[Analyze grammar]

badaryākhyaṃ mahāpuṇyaṃ snātuṃ sa yamunājale |
tatraikoraṇyamahiṣastṛṣārto yamunājale || 44 ||
[Analyze grammar]

praviṣṭo jalamāpīya pūrvajanmasvamasmarat |
smṛtvā sa pūrvakarmāṇi mahiṣo'raṇyasaṃbhavaḥ || 45 ||
[Analyze grammar]

jalānnisṛtya tarasā vavaṃde kapilaṃ gurum |
uvāca naravācā ca mayi śṛṇvati tāpasaḥ |
yattatte kathayāmyadya śṛṇu tvaṃ paramādbhutam || 46 ||
[Analyze grammar]

mahiṣa uvāca |
bhobho viṣṇukalābhūta siddhānāṃ kapileśvara |
kiṃ nāmedaṃ mahātīrthaṃ natāya kathayasva me || 47 ||
[Analyze grammar]

asya tīrthavarasyāṃbusparśādvai pūrvajanmani |
jātā mama mahābhāga pāpasyāpi ca karmaṇaḥ || 48 ||
[Analyze grammar]

siddha uvāca |
evamākarṇya tadvākyaṃ mahiṣasya mahāmuniḥ |
jānannapi ca tadvṛttaṃ vihasyedamuvāca ha || 49 ||
[Analyze grammar]

kapila uvāca |
bhavānmahiṣaśārdūla ka āsītpūrvajanmani |
tatra kiṃ kṛtavānkarma yoniṃ yenāpa māhiṣīm || 50 ||
[Analyze grammar]

mahiṣa uvāca |
śṛṇuṣva muniśārdūla vṛttaṃ vai pūrvajanmanaḥ |
ahamāsaṃ purā rājā kaliṃgādhipatirbalī || 51 ||
[Analyze grammar]

svāṃ parāṃ naiva jānāmi yoṣitaṃ kāmamohitaḥ |
vaṇijāṃ sādhuvṛttīnāṃ dhanahartā nirenasām || 52 ||
[Analyze grammar]

niśīthe nagare rājan gatabhīḥ paryaṭāmyaham |
suṃdarībhiḥ parastrībhiḥ krīḍituṃ ratilīlayā || 53 ||
[Analyze grammar]

yadgṛhe suṃdarīṃ nārīṃ paśyāmi smaramohitaḥ |
vasāmi niśi tatrāhaṃ kṣetre madhye gajo yathā || 54 ||
[Analyze grammar]

krīḍitvā tatra niḥśaṃkaṃ dhanaṃ hṛtvā ca tadgṛhāt |
svagṛhaṃ punarāyāmi kiyadbhirvāsarairaham || 55 ||
[Analyze grammar]

upaviṣṭaḥ sabhāmadhye divā dvau purabālakau |
anāryabāhuyuddhena yodhayāmi nijāgrataḥ || 56 ||
[Analyze grammar]

niyodhayati yo bālastaṃ matvā dhaninaṃ balāt |
gṛhṇāmi tatpiturvittaṃ svalpaṃ vā bhūri vā mune || 57 ||
[Analyze grammar]

yaḥ parājayate tatra kātaratvānmahāmune |
nāyamarhaḥ pure sthātuṃ mameti vinihanmi tam || 58 ||
[Analyze grammar]

evamapyadyamārebhe varttamāne mahīpatau |
paurā nagaramutsṛjya prayayurviṣayāṃtaram || 59 ||
[Analyze grammar]

ekadā muniśārdūlo durvāsā paryaṭanmahīm |
pure mama samāyāto durvāsā rudrasaṃbhavaḥ || 60 ||
[Analyze grammar]

militvā nāgarāḥ sarve tadājagmustadaṃtike |
praṇipatyedamāhustaṃ svaduḥkhajñāpakaṃ vacaḥ || 61 ||
[Analyze grammar]

paurā ūcuḥ |
ātreya muniśārdūla kṛpāṃ kuru kṛpānidhe |
adharmanirataṃ bhūpamenaṃ dharmeṇa yojaya || 62 ||
[Analyze grammar]

bhāgyodayena kenāpi bhavānasmākamāgataḥ |
udvelādbhūpaduḥkhābdherasmāṃstāraya potavat || 63 ||
[Analyze grammar]

dhanaṃ lobhayatātena hṛtaṃ no munipuṃgava |
dūṣitāśca striyaḥ sādhvyaḥ sakāmena nirenasā || 64 ||
[Analyze grammar]

daśavatsaradeśīyā bahavaḥ śiśavo hatāḥ |
agaṇya vaiguṇyanidhireṣa bhūpo mahāmune || 65 ||
[Analyze grammar]

mahiṣa uvāca |
evamākarṇya paurāṇāṃ vacaḥ sa muniratrijaḥ |
daṃḍyoyamiti saṃcitya sabhāsthaṃ māmathā yayau || 66 ||
[Analyze grammar]

dṛṣṭvā hi taṃ samāyāṃtamavadhūtaṃ digaṃbaram |
āvārayamahaṃ bhṛtyairnetyayaṃ darśanocitaḥ || 67 ||
[Analyze grammar]

reṇunā sarvaliptāṃgo mahiṣākṛtireva vai |
vāryatāmiti pārśvasthānbahuśo'haṃ samādiśam || 68 ||
[Analyze grammar]

tataste tarasā bhṛtyāstaṃ vārayitumabhyaguḥ |
huṃkāreṇaiva tānsarvānsa cakre bhasmasānmuniḥ || 69 ||
[Analyze grammar]

yajñāśvaṃ rakṣataḥ svasya pitustvamiva sāgarāt |
sarvaśastānahaṃ bhṛtyānbhasmībhūtāṃstu tejasā || 70 ||
[Analyze grammar]

ālakṣya sahasotthāya gṛhamāveṣṭumudyataḥ |
rere pāpeti saṃbodhya tato māṃ munisattamaḥ || 71 ||
[Analyze grammar]

śaśāpeti mahāraṇye mahiṣo bhava sāṃpratam |
tenāhamiti śapto vai muktvā rājatanuṃ tadā || 72 ||
[Analyze grammar]

marudeśe mahāraṇye jāto'haṃ mahiṣo mune |
cirakālamahaṃ tatra nyavasaṃ munipuṃgavaḥ || 73 ||
[Analyze grammar]

atrāgatastu kenāhaṃ puṇyena tadapi śṛṇu |
vāpīkūpasarasyastu bahabaḥ kāritā mayā || 74 ||
[Analyze grammar]

sahakārādivṛkṣāṇāmāropo vihitaḥ pathi |
puṇyenānena me deva pāto na narake'bhavat || 75 ||
[Analyze grammar]

tīrthasya ca mayā prāpto hyamuṣyajalasaṃgamaḥ |
etatte kathitaṃ sarvaṃ pūrvajanmaśubhāśubham || 76 ||
[Analyze grammar]

yena tīrthaṃ mayā prāptametadyoniśca māhiṣī |
asyatīrthavarasyāṃbusparśājjātismarobhavam |
kathamasyā asadyonermuktiḥ syāttanmune vada || 77 ||
[Analyze grammar]

kapila uvāca |
etattīrthaṃ mahāpuṇyaṃ badaryākhyaṃ ramāpateḥ |
atra snāhi drutaṃ kāmaṃ svacittasthaṃ hi lapsyase || 78 ||
[Analyze grammar]

siddha uvāca |
etacchrutvā vacastasya mahiṣasya mahāmune |
tatra tīrthe vare snātuṃ prāviśatsvargavāṃchayā || 79 ||
[Analyze grammar]

snātvā svargecchayā tasminjalāttaṭamupāgate |
tatkṣaṇaṃ gajamārūhya śakraḥ svargātsamāyayau || 80 ||
[Analyze grammar]

iṃdra uvāca |
he kaliṃgapate naijaṃ dehaṃ jahi hi māhiṣam |
pratilabhya vapurdivyaṃ samamāyāhi me divam |
tvayā svargecchayā snātaṃ prāptaṃ tatte surāspadam || 81 ||
[Analyze grammar]

siddha uvāca |
ityuktaḥ sa tadā tena tyaktvā dehaṃ tu māhiṣam |
divyaṃ vapuḥ samāsādya gajarājaṃ samāruhat || 82 ||
[Analyze grammar]

gajarājaṃ samāruhya sthitvā ca gagane kṣaṇam |
praṇamya śirasā devaṃ tuṣṭāva kapilaṃ munim || 83 ||
[Analyze grammar]

kaliṅga uvāca |
namaste parameśāna kevalajñānahetave |
setave vedavidyānāṃ ripave tadvirodhinām || 84 ||
[Analyze grammar]

tvattaḥ pravṛttiḥ sāṃkhyasya jātā tatvāvabodhinī |
dehināṃ māyayā grasta cetasāmapi te vibho || 85 ||
[Analyze grammar]

ye vedavihitaṃ tyaktvā vartaṃte svecchayā mune |
tāndaṃḍayasi daṃḍyāṃstvaṃ majjayaṃstiryagādiṣu || 86 ||
[Analyze grammar]

iṃdrādayo lokapālāḥ sarve tvadadhikāriṇaḥ |
tvadicchāmanuvartaṃte bhītā daṃḍakṛto hi te || 87 ||
[Analyze grammar]

trayīdharmaviroddhāraḥ pūrvadevā yuge yuge |
avatīrya vināśāya kṛtā sarvātmanā tvayā || 88 ||
[Analyze grammar]

ye ye tvayā hatā nātha cakriṇā tridaśārayaḥ |
te te tamomayīṃ hitvā tanuṃ vaikuṃṭhamabhyaguḥ || 89 ||
[Analyze grammar]

ājñāpaya jagannātha gaṃtu māṃ tridaśālayam |
anugṛhṇīṣva śakraṃ ca namaṃtaṃ vīkṣaṇāmṛtaiḥ || 90 ||
[Analyze grammar]

prasādāttava deveśa badaryākhyasya ca prabho |
tīrthasya svatanuṃ hitvā tāmasīṃ sātvikīṃ gataḥ || 91 ||
[Analyze grammar]

iṃdreṇa saha nāgeṃdramāruhya tridaśālayam |
gacchāmi svecchayā nātha kṛpātaste kṛpānidheḥ || 92 ||
[Analyze grammar]

siddha uvāca |
ityabhiṣṭūya deveśaṃ kapilaṃ sa kaliṃgapaḥ |
namaskṛtya ca tatpādau jagāma tridaśālayam || 93 ||
[Analyze grammar]

etanmayādbhutaṃ vipra dṛṣṭaṃ badarikāśrame |
guruṃ śuśrūṣamāṇena pāpasyāpi vimokṣaṇam || 94 ||
[Analyze grammar]

nātaḥ paraṃ trilokyāṃ tu tīrthaṃ sarvārthadāyakam |
yāhi tatraiva sastrīkaḥ paraṃ śreyo yadīcchasi || 95 ||
[Analyze grammar]

ahaṃ yāmi samānetuṃ badaryākhyaṃ gṛhāndvija |
vṛddhaṃ svakīya pitaraṃ nispṛhaṃ mokṣakāmukam || 96 ||
[Analyze grammar]

nārada uvāca |
iti tīrthavarasyāsya badaryākhyasya bhūpate |
mahimānaṃ samutkīrtya sa siddhaḥ svagṛhaṃ yayau || 97 ||
[Analyze grammar]

atha kālena kiyatā sa dvijaḥ saha bhāryayā |
tīrthānaparyaṭandhīraḥ iṃdraprasthebhyagādaham || 98 ||
[Analyze grammar]

tenaiva vapuṣā rājannītavāṃstau nijālayam |
sasiddho'pi svapitaraṃ gṛhādānīya satvaraḥ || 99 ||
[Analyze grammar]

tatraiva snāpayāmāsa tattīrthe mokṣakāmukam |
so'pi śrīvāsudevena vṛddhaḥ siddhapitā tadā || 100 ||
[Analyze grammar]

tato nīto nijagṛhaṃ vṛṃdārakavivaṃditaḥ |
iṃdraprasthāṃtaragatamidaṃ sadbadaryākhyamīśaḥ snānāddadyādakhilajanitā mānaseṣṭaṃ padārtham |
māhātmyaṃ te nṛpanatimate varṇitaṃ tasya pūtaṃ yacchrutvā vai patati na jano mātṛgarbhe kadācit || 101 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kāliṃdīmāhātmye badarikāśramavarṇanaṃnāma ṣoḍaśādhikadviśatatamo'dhyāyaḥ || 216 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 216

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: