Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 218 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
bhūyaḥ śṛṇu mahābhāga māhātmyaṃ paramādbhutam |
atrasthitasya tīrthasya puṣkarasya śivapradam || 1 ||
[Analyze grammar]

prasādāttasya tīrthasya viṣṇuḥ sarvasureśvaraḥ |
prasannaṃ puṃḍarīkasya māsamekaṃ gṛhe vaset |
atra muktiṃ tadanujo lebhe pāparato'pi hi || 2 ||
[Analyze grammar]

śibiruvāca |
kaḥ puṃḍarīko dharmātmā kṛtaṃ tena ca karmma kim |
yena prasanno bhagavāṃstadgṛhe māsamāvasat || 3 ||
[Analyze grammar]

kathaṃ tadanujaḥ prāpa pāpātmā śrīhareḥ padam |
tīrthasyāsya prasādena sarvamākhyāhi me mune || 4 ||
[Analyze grammar]

śṛṇvato'sya na saṃtoṣo māhātmyaṃ mama jāyate || 5 ||
[Analyze grammar]

nārada uvāca |
vidarbhanagare rājanmālavākhye mahāyaśāḥ |
brāhmaṇo brahmavicchāṃto vidvānviṣṇuparāyaṇaḥ || 6 ||
[Analyze grammar]

devarṣipitṛbhūtānāṃ mānuṣāṇāṃ ca poṣakaḥ |
viṣayeṣu na saṃsakto lobhamohādivarjitaḥ || 7 ||
[Analyze grammar]

sa ekadā mahābhāga siṃhaṃ prāpte bṛhaspatau |
godāvarīṃ mahāpuṇyāṃ snātuṃ pratijagāma ha || 8 ||
[Analyze grammar]

dātuṃ tatra suvarṇasya gṛhānninye palāyutam |
gacchanpathi sa dharmātmā manasaitadaciṃtayat || 9 ||
[Analyze grammar]

mālava uvāca |
gṛhāddānārthamānītaṃ mayā hemapalāyutam |
yasmai kasmai na dātavyaṃ dātavyaṃ pūjya sādhave || 10 ||
[Analyze grammar]

niṣkiṃcanāya viprāya pātrāyānupakāriṇe |
pūjyāya deśe kāle ca dattamakṣayatāṃ vrajet || 11 ||
[Analyze grammar]

uñchavṛttyā samānītaṃ dattvā durvāsase muniḥ |
śiloṃcchavṛttirdharmātmā svaṃ tyaktvā gātparaṃ padam || 12 ||
[Analyze grammar]

dānaveṃdro balī rājā pātraṃ vijñāya vāmanam |
vipakṣāyāpyadāttasmai trilokīṃ svabhujārjitām || 13 ||
[Analyze grammar]

tasmātpātrāya dātavyaṃ dhanaṃ dharmmājitaṃ mayā |
goviṃdatuṣṭaye samyakvāṃcchanīyaṃ na tatphalam || 14 ||
[Analyze grammar]

puṃḍarīkastu dharmātmā bhāgineyo gajāhvayāt |
āyāsyati mayāhūtaḥ sarvapātraśiromaṇiḥ || 15 ||
[Analyze grammar]

ānītasya dhanasyārddhaṃ tasmai pātrāya sūnave |
svasurddāsyāmi śeṣaṃ tu śrotriyebhyo yathāvidhi || 16 ||
[Analyze grammar]

nārada uvāca |
evaṃ viciṃtya dharmātmā mālavaṃ sa dvijottamaḥ |
katicidvāsaraiḥ prāptaḥ puṇyāṃ godāvarīṃ nṛpa || 17 ||
[Analyze grammar]

militastasya dharmātmā puṃḍarīkaḥ svasuḥ sutaḥ |
tasya vai pūrvamāyāto mālavasya mahīpate || 18 ||
[Analyze grammar]

sa tatra vidhinā snātvā siṃhasaṃkramavāsare |
puṃḍarīkāya vittārddhaṃ dadau me prīyatāṃ hariḥ || 19 ||
[Analyze grammar]

puṃḍarīko'pi dharmātmā snātvā godāvarījale |
svavittasya caturthāṃśaṃ śrotriyebhyo dadau mudā || 20 ||
[Analyze grammar]

sa tatra vidhivatsnāttvā datvā dānaṃ ca śaktitaḥ |
gacchaṃtaṃ svagṛhānrājannityuvāca svasuḥ sutam || 21 ||
[Analyze grammar]

mālava uvāca |
gurūnprati namaskāro vācyo āśīrlaghūnprati |
yathāvayorhi saṃyogaḥ kṣaṇiko'yaṃ babhūva ha || 22 ||
[Analyze grammar]

evaṃ hi sarvajaṃtūnāṃ putradārādibhiḥ saha |
tasmātkṣaṇikasaṃyogātsaṃsārādyaḥ sudhīrnaraḥ || 23 ||
[Analyze grammar]

virajyeta kṛpāpātraṃ sa hare syādviniścitam |
kṛpātaḥ śrīhareḥ prāṇī satsaṃgamarato bhavet || 24 ||
[Analyze grammar]

tastasya harerlīlāśravaṇecchā hi jāyate |
śrutvā ca kīrtitā sadbhirharilīlā api svayam || 25 ||
[Analyze grammar]

suspṛhaṃ kīrttayatyeva tataḥ smarati kevalam |
tatastasya bhavetpremagoviṃdapadasevane || 26 ||
[Analyze grammar]

narastatastaratyāśu poteneva mahārṇavam |
etadarthaṃ hi sādhūnāṃ jñānināṃ karmaṇāṃ tathā |
yatno bhavati dharmātmannapi tvaṃ yatnavānbhava || 27 ||
[Analyze grammar]

nārada uvāca |
evamuktvā sa vaidarbhaḥ sutaṃ kathamapi svasuḥ |
visṛjyāśrumukho vāṣpaparyākuladṛśaṃ yayau || 28 ||
[Analyze grammar]

puṃḍarīko'pi dharmātmā cacāla svagṛhaṃ prati |
katibhirvāsarai rājannāgato'tra śubhāspade || 29 ||
[Analyze grammar]

bharatākhyaṃ kanīyāṃsaṃ bhrātaraṃ patitaṃ bhuvi |
śvasaṃtaṃ kṣatanirgacchadrudhirāktamavaikṣata || 30 ||
[Analyze grammar]

papraccha ca rudannurccbhrātaḥ kenedṛśīṃ daśām |
gamitosi kimarthaṃ vā gṛhādiha samāgataḥ || 31 ||
[Analyze grammar]

iti pṛcchati rājeṃdra puṃḍarīke sapīḍayā |
mahatyā bharataḥ sadyaḥ pīḍitosūnamuṃcata || 32 ||
[Analyze grammar]

avātarattadā yānamekaṃ sagaṇamadbhutam |
ākāśātpaśyatāṃ bhūpa janānāṃ tadgurorapi || 33 ||
[Analyze grammar]

tadāruhya sa divyāṃgo bharataḥ pāpakāryapi |
uvāca vacanaṃ jyeṣṭhaṃ bhrātaraṃ vinamannidam || 34 ||
[Analyze grammar]

bharatovāca |
puṃḍarīka mahābuddhe tīrthasyāsya prasādataḥ |
puṣkarasya mayā prāptā pāpināpi divi sthitiḥ || 35 ||
[Analyze grammar]

madīyaṃ dāruṇaṃ karma bhrātarjānāsi yadyapi |
tathāpi kathayāmyadya kiṃcidajñātamasti te || 36 ||
[Analyze grammar]

yathā mayā prabhāvatyā veśyayā ramitaṃ saha |
tadgṛhaṃ vyayitaṃ bhūri dhanaṃ ca madirākṛte || 37 ||
[Analyze grammar]

dyūtena hāritaṃ yacca caurakarmasamārjitam |
śivarātryāṃ mayā śaṃbhunirmālyaṃ yacca bhakṣitam || 38 ||
[Analyze grammar]

yatkṛte bhavatā vipro jebuko nāma dūṣitaḥ |
etanmayā kṛtaṃ karmma viditaṃ puṃḍarīka te || 39 ||
[Analyze grammar]

godāvarīṃ gate bhrātastvayi yatkṛtavānahaṃ |
na tatte viditaṃ karma kathayāmi tadapyaho || 40 ||
[Analyze grammar]

calitetvayyatikrāṃtoyadāpakṣastadāhyaham |
śrutavāniti lokebhyo vacanaṃ hariduḥsaham || 41 ||
[Analyze grammar]

puṃḍarīko dhanaṃ dātumāhūto mātulena hi |
nijasodaramāhatya puṃḍarīkaṃ tadā hṛtam || 42 ||
[Analyze grammar]

gṛhīṣyāmi dhanaṃ bhūri mālavena samarpitam |
mahatā vasunā tena toṣayāmi prabhāvatīm || 43 ||
[Analyze grammar]

durodareṇa krīḍāmi svecchayā tadvidaiḥ saha |
ityālocya tvadadhvānaṃ nirudhyāhamiha sthitaḥ || 44 ||
[Analyze grammar]

hatvā tvāṃ ca dhanaṃ bhūri gṛhītuṃ ca mahāmate |
atikrāṃte dhane bhrātaḥ kutaścitsārthamāgataḥ || 45 ||
[Analyze grammar]

vaṇijāmatra supto'haṃ rātrau tatra mahāmate |
atha kaścinniśīthe tu taskaro vaṇijāṃ dhanam || 46 ||
[Analyze grammar]

hartuṃ tatra samāviṣṭaḥ sārthe janasamākule |
nītvā yadā dhanaṃ kiṃcitsa caurastu palāyitaḥ |
tamanvadhāvansahasā krośaṃta iva sevakāḥ || 47 ||
[Analyze grammar]

sevakā ūcuḥ |
gṛhyatāṃ gṛhyatāmeṣa cauro'yaṃ yāti satvaram |
madhyādbahūnāmasmākamapahṛtya dhanaṃ bahu || 48 ||
[Analyze grammar]

bharata uvāca |
ityākarṇya vacasteṣāṃ puratastu tamanvaham |
adhāvaṃ sahasā bhrātastadgṛhītuṃ jihīrṣayā || 49 ||
[Analyze grammar]

tataste vaṇijāṃ bhṛtyā jñātvā māṃ tasya rakṣakam |
prajahustarasā sarve sakhaḍgaṃ khaḍgapāṇayaḥ || 50 ||
[Analyze grammar]

teṣu kaściddvijaśreṣṭho brāhmaṇo'hamiti bruvan |
khaḍgena śitadhāreṇa mayā pāpīyasā hataḥ || 51 ||
[Analyze grammar]

vaṇijāṃ sevakaistaistu khaḍgadhārairahaṃ hataḥ |
gatāste vaṇijaḥ prātarnijagaṃtavyanīvṛtam || 52 ||
[Analyze grammar]

tato bhavāniha prāptaḥ śvasaṃtaṃ māṃ dadarśa ha |
caladrudhiraliptāṃgaṃ pīḍāmohavicetanam || 53 ||
[Analyze grammar]

ityetatkathitaṃ bhrātaryadarthamahamāgataḥ |
apamṛtyuṃ yathā prāptastaccāpi kathitaṃ mayā || 54 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kāliṃdīmāhātmye'ṣṭādaśādhikadviśatatamo'dhyāyaḥ || 218 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 218

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: