Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 199 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
kāliṃdyāścaiva māhātmyaṃ vada sūta savistaram |
yasmai prakāśitaṃ yena tadākhyānasamanvitam || 1 ||
[Analyze grammar]

sūta uvāca |
ekadā pāṃḍutanayaḥ śuśrūṣuḥ saubhareḥ śubham |
jñānaṃ tatsthānamabhyetya natvā tamiti pṛṣṭavān || 2 ||
[Analyze grammar]

yudhiṣṭhi rauvāca |
brahmanmārtaṃḍatanayā tīra tīrtheṣu yacchubham |
tīrthaṃ tadvada vaikuṃṭha janmabhūmiparātparam || 3 ||
[Analyze grammar]

saubhariruvāca |
ekadā tu muniśreṣṭhau divi nāradaparvatau |
gacchaṃtau khāṃḍavaṃ paśyanpaśyataḥ sumanoharam || 4 ||
[Analyze grammar]

tatrāvatīrṇo nabhasa upaviṣṭau taṭe śubhe |
kāliṃdyāḥ kṣaṇaviśrāṃtau snātuṃ viviśaturjale || 5 ||
[Analyze grammar]

śibirauśīnaro rājā mṛgayāṃtau caranvane |
dṛṣṭvā tānnirgamāpekṣī niṣasāda sarittaṭe || 6 ||
[Analyze grammar]

tau munī vidhivatsnātvā paridhāyāṃbarāṇi ca |
vaṃditau śirasā rājñā tenopāviśatāṃ taṭe || 7 ||
[Analyze grammar]

tatrālokya suvarṇasya śibiryūpānsahasraśaḥ |
nāradaṃ garvarahitaḥ parvataṃ ca jagāda saḥ || 8 ||
[Analyze grammar]

śibiruvāca |
kathyatāṃ muniśārdūlau kasyemā yāgayaṣṭayaḥ |
kenātra vihito yajñaḥ sureṇātha nareṇa vā || 9 ||
[Analyze grammar]

muktvā kāśyāditīrthāni yajñairījye'tra kaḥ pumān |
ko viśeṣo'tra tīrthebhyastebhyo vijñānasannidhiḥ || 10 ||
[Analyze grammar]

nārada uvāca |
purā hiraṇyakaśipurjitvā śakrādidevatāḥ |
trailokyarājyamāsādya so kharvaṃ garvamādade || 11 ||
[Analyze grammar]

prahlādastasya tanayo nārāyaṇaparāyaṇaḥ |
tasmai so druhyatābhīkṣṇaṃ pāpātmā naṣṭamaṃgalaḥ || 12 ||
[Analyze grammar]

taddrohādviṣṇunā sadyo nṛsiṃhatanudhāriṇā |
hatvā daityapatiṃ svargarājyaṃ svaḥpataye'rpitam || 13 ||
[Analyze grammar]

svapadaṃ prāpya deveśo bṛhaspatimathāvadat |
mūrdhnābhivaṃdya tatpādau nārāyaṇaguṇānsmaran || 14 ||
[Analyze grammar]

iṃdra uvāca |
guro nṛsiṃharūpeṇa hariṇā lokadhāriṇā |
dattaṃ me devatārājyaṃ yaṣṭumicchāmi taṃ makhaiḥ || 15 ||
[Analyze grammar]

sthānaṃ pavitraṃ kathaya brāhmaṇāṃścaiva me guro |
na vidheyo vilaṃbo'tra tvayā no hitakāriṇā || 16 ||
[Analyze grammar]

bṛhaspatiruvāca |
asti te khāṃḍavavanaṃ ramyaṃ paramapāvanam |
ketakyaśokabakulamadhumatta madhuvratam || 17 ||
[Analyze grammar]

tatrāsti yamunā puṇyā dhanyā trailokyapāvanī |
dadāti smaraṇe svargaṃ maraṇe brahmaṇaḥ padam || 18 ||
[Analyze grammar]

tattīre yaja deveśa keśavaṃ bahubhirmakhaiḥ |
yadīcchasi svakīyānāṃ kalyāṇaṃ tvaṃ niraṃtaram || 19 ||
[Analyze grammar]

nārada uvāca |
gurorvacanamākarṇya tūrṇamāruhya vāhanam |
śivapradamimaṃ śakraḥ svakīyavanamāgamat || 20 ||
[Analyze grammar]

guruṇā saha devaiśca yajñopakaraṇaistathā |
atrāgatya vilokyaitadvanaṃ lebhe mudaṃ parām || 21 ||
[Analyze grammar]

guruṇā noditaḥ śakro saptarṣīnbrahmaṇaḥ sutān |
vasiṣṭhādīndvijānvṛtvā yajati sma jagatpatim || 22 ||
[Analyze grammar]

tasya prasanno bhagavānbrahmeśābhyāṃ sahāgataḥ |
kratau śatakratoryatra mahānabhavadutsavaḥ || 23 ||
[Analyze grammar]

devatrayīṃ satāṃ vīkṣya śakro vakramatistadā |
utthāyāsanatastūrṇaṃ vavaṃde munibhiḥ saha || 24 ||
[Analyze grammar]

vāhanebhyo'varuhyāśu tadaṃteṣūpaviśya te |
āsaneṣu suhaimeṣu babhurvedīṣvivāgnayaḥ || 25 ||
[Analyze grammar]

sitaraktāṃgayoḥ śaṃbhu brahmaṇorharirābabhau |
nīlacchaviḥ pītavāsāstaḍitvāniva śṛṃgayoḥ || 26 ||
[Analyze grammar]

śakraḥ prakṣālya tatpādānmūrdhnā tajjalamādadhe |
abravīcca mudāyukto vacanaṃ madhurākṣaram || 27 ||
[Analyze grammar]

iṃdra uvāca |
vihito'yaṃ mayā deva yajño'dya saphalo'bhavat || 28 ||
[Analyze grammar]

yadyayaṃ darśanaṃ prāptā durlakṣyā api yogibhiḥ |
ekenaiva tvayā viṣṇo kṛtā mūrtistrayīmayī || 29 ||
[Analyze grammar]

guṇaistathāpi nānātvaṃ sphaṭikasyeva te mṛṣā |
yathā dāruṣu gūḍho'gnirgharṣaṇena vinā vibho || 30 ||
[Analyze grammar]

nāvirbhavati bhūtānāṃ hṛtsu bhaktyā tathā bhavān |
ekasya tvayi bhaktiḥ syātsarvabhūtopakāriṇī || 31 ||
[Analyze grammar]

babhūvuḥ sukhino devāḥ prahlādakṛtayā tayā |
vayaṃ viṣayiṇo deva tvanmāyāvṛtacetasaḥ || 32 ||
[Analyze grammar]

na jānīmaḥ svarūpaṃ te yathāvatpādasevakāḥ |
bho brahmanbho mahādeva yuvāmapi jagadgurū || 33 ||
[Analyze grammar]

etasyaiva gurutvena yato nātaḥ pṛthakyuvām |
yatkiṃciducyate vācā manasā ca viciṃtyate |
asyaiva māyā tatsarve taddvayīdūravarttinaḥ || 34 ||
[Analyze grammar]

prapaṃcajātaṃ yadidaṃ vilokya tena satyamityeva viciṃtayenna saḥ |
bhajaṃti viṣṇoścaraṇaṃ taraṃti te yadaṃbumūrdhnā hara dhāryate tvayā || 35 ||
[Analyze grammar]

vidhesya bhūyādanujanmapādayo ratirmadīyā kamalābhayorbhṛśam |
yadīkṣaṇa kṣobhitayā tayā jagatsamastametanmahadādi jāyate || 36 ||
[Analyze grammar]

bhavādṛśo nāsti kṛpāparoparo vipakṣapakṣe vitanoṣi yatsukham |
svalokaśokāpanaye kṛpālutā yaducyate te nṛhare tadajñatā || 37 ||
[Analyze grammar]

nārada uvāca |
ityabhiṣṭūya deveśaṃ keśavaṃ praṇato'grataḥ |
tasthau tadvākyaśuśruṣā dattacitto mahīyate || 38 ||
[Analyze grammar]

evamākarṇya munaya stutiṃ tasya ramāpateḥ |
kṛtāmiṃdreṇa sadasi sādhusādhviti cābruvan || 39 ||
[Analyze grammar]

śatamanyo varṣaśataṃ ye kurvaṃti mahattapaḥ |
na teṣāmīdṛśī bhaktiryādṛśī tava mādhave || 40 ||
[Analyze grammar]

na yogaḥ sulabhoṣṭāṃgaḥ khyātiryenādhigamyate |
samatvena ca tattyāgastadbhaktiḥ śaraṇaṃ nṛṇām || 41 ||
[Analyze grammar]

svadharmārjitavittairyadyathā vidhi vidhīyate |
karmatasyārpaṇaṃ viṣṇau bhaktireṣā śivapradāḥ || 42 ||
[Analyze grammar]

na niṃdeddevatāmanyāṃ viṣṇubuddhyāṃ ca yo namet |
na tyajedvedavākyāni sa bhakto'sya hareḥ priyaḥ || 43 ||
[Analyze grammar]

ye śṛṇvaṃti harerguṇānaharahaḥ kurvaṃti ye kīrtanaṃ ye cāsya smaraṇaṃ yadośca bhajanaṃ ye'muṃ yajaṃte tathā || 44 ||
[Analyze grammar]

ye dāsyena namaṃti cainamamunā kurvaṃti ye mitratāṃ ye ca svaṃ ca nivedayaṃti nahi te vāṃcchaṃti muktyādikam || 45 ||
[Analyze grammar]

iṃdra bhaktyā tvamapyenamārādhaya jagadgurum |
na kāmaye kimapyāsmatkṛtakṛtyo bhaviṣyati || 46 ||
[Analyze grammar]

nārada uvāca |
munibhiriti śikṣite samastasevyāṃ tribhuvanapārapadapradāṃ niśamya |
hariraniśaguruḥ kṛtāṃ svabhaktiṃ madhuramuvāca vaco hariṃ samāje || 47 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe |
kāliṃdīmāhātmye iṃdrayāgavidhinonāma ekonadviśatatamo'dhyāyaḥ || 199 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 199

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: