Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 200 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrībhagavānuvāca |
naitaccitraṃ surādhīśa munayo jñānavattarāḥ |
madīyāṃ padavīṃ bhaktiṃ gurvīṃ kurvaṃti satkṛtām || 1 ||
[Analyze grammar]

ete jñānopadeṣṭārastrilokatalavāsinām |
pravartayaṃtyamī naṣṭaṃ vedamārgaṃ yataḥ sadā || 2 ||
[Analyze grammar]

bhaktyā bhavānapi svargabhogāsakto'pi māṃ yataḥ |
prapanno'si kimāścaryaṃ yatastava gururguruḥ || 3 ||
[Analyze grammar]

yajasva suraśārdūla makhairmāṃ bahudakṣiṇaiḥ |
niṣkrāmastvaṃ samīpasthaṃ tūrṇaṃ prāpsyasi matpadam || 4 ||
[Analyze grammar]

pratiyāgaṃ prayaccha tvaṃ ratnaprasthānyanekaśaḥ |
ākhyayāsthānametatte iṃdraprasthaṃ bhaviṣyati || 5 ||
[Analyze grammar]

vidhe tvamatra racaya prayāgaṃ tīrthapuṃgavam |
sarasvatīṃ samānīya gaṃgāṃ ca janapāvinīm || 6 ||
[Analyze grammar]

kāśīṃ ca śivakāṃcīṃ ca tvamatra sthāpayeśvara |
gokarṇaṃ ca samaṃ gauryā nivāsaṃ kuru sarvadā || 7 ||
[Analyze grammar]

bho bho brahmasutā yūyaṃ jñānavijñānakovidāḥ |
nijayogabalenātra kurudhvaṃ tīrthasaptakam || 8 ||
[Analyze grammar]

nigamodbodhakaṃ tīrthaṃ tvaṃ guro pratipādaya |
vinādhyayanamapyatra snānādbodhostu chaṃdasām || 9 ||
[Analyze grammar]

smṛtiśca jāyatāṃ pūrvajanmanastu parātmanoḥ |
ahamāropayāmyatra dvārakāṃ sumanoharām || 10 ||
[Analyze grammar]

samudreṇasamaṃ yatra gomatyāsaṃgamo'bhavat |
kośalāṃ ca karomyatra madhvaraṇyaṃ ca vāsava || 11 ||
[Analyze grammar]

yayoravatariṣyāmi vapurbhyāṃ rāmakṛṣṇayoḥ |
badaryāśramamapyatra naranārāyaṇāspadam || 12 ||
[Analyze grammar]

vidadhāmi sadā yatra vasāmi suranāyaka |
haridvāraṃ puṣkaraṃ ca tīrthadvayamanuttamam || 13 ||
[Analyze grammar]

tadapi sthāpayāmyatra tavaiva hitakāmyayā |
naimiṣeyāni tīrthāni yāni kālaṃjare girau || 14 ||
[Analyze grammar]

sarasvatītaṭe yāni sthāpayāmyahamatra vai |
nārada uvāca |
śive śivataraṃ vākyaṃ hareḥ śrutvā kṛtaṃ ca tat || 15 ||
[Analyze grammar]

dṛṣṭvā taduktamapi te cakrurbrahmaśivādayaḥ |
sarvatīrthamaye'muṣminsthāne sa tridaśādhipaḥ || 16 ||
[Analyze grammar]

svarṇayūpairbahumakhairīje bhūyo ramāpatim |
ratnaprasthāni viprebhyaḥ kṛṣṇasya purato dadau || 17 ||
[Analyze grammar]

nārāyaṇaḥ samastātmā mamāyamiti tuṣyatu |
iṃdraprasthamidaṃ tīrthaṃ tataḥprabhṛti kathyate || 18 ||
[Analyze grammar]

sarvatīrthamaye yatra mṛto bhūyo na jāyate |
iṃdradattāni te labdhvā ratnaprasthāni bhūsurāḥ || 19 ||
[Analyze grammar]

tasmai daduravitathāmāśiṣaṃ tatra saṃsadi |
iṃdrāya tava goviṃdo dānenānena tuṣyatu || 20 ||
[Analyze grammar]

tāvakī bhaktirapyasminbhūyādavyabhicāriṇī |
karmabhūmāviha vibho purā yajñaśataṃ kṛtam || 21 ||
[Analyze grammar]

tena puṇyena labdhaṃ te sakāmena surāspadam |
adhunā pūjito viṣṇurniḥkāmena tvayā makhaiḥ || 22 ||
[Analyze grammar]

svapadādvicyuto bhūmau bhaviṣyati dvijāgraṇīḥ |
tatrāpi nijadharmeṇa viṣṇumārādhayanbhavān || 23 ||
[Analyze grammar]

smariṣyati nijaṃ karma kṛtamatra makhādikam |
tatsmṛtegṛrhamutsṛjya bhavāntīrthāni paryaṭan || 24 ||
[Analyze grammar]

janakena samaṃ śakra tīrthe'sminsaṃprapatsyate |
caturthāśramamādāya tyakṣatyatra kalevaram || 25 ||
[Analyze grammar]

tato vimānamāruhya gaṇā nītaṃ raviprabham |
bhavāndivyāṃgavānbhūtvā prāpsyati śrīhareḥ padam || 26 ||
[Analyze grammar]

nārada uvāca |
evamākarṇya viprāṇāmāśiṣaṃ tridaśādhipaḥ |
bhaviṣyapiśunāṃ coktiṃ śive mudamagāttarām || 27 ||
[Analyze grammar]

samāpya vidhivadyajñānnātra sauvarṇayaṣṭikān |
mādhavapramukhāndevānpūjitānsa vyasarjayat || 28 ||
[Analyze grammar]

ṛtvijo brahmaṇaḥ putrānabhyarcya ca dhanādibhiḥ |
bṛhaspatiṃ puraskṛtya yayau śakrastriviṣṭapam || 29 ||
[Analyze grammar]

tatra rājyaṃ vidhāyeṃdro haribhaktiyutaḥ śive |
avātaradbhuvi kṣīṇapuṇye hāstinapattane || 30 ||
[Analyze grammar]

śivaśarmā dvijaḥ kaścidvedavedāṃgapāragaḥ |
tasya bhāryā guṇavatī nāmnānvarthavatī bhṛśam || 31 ||
[Analyze grammar]

tasyāṃ jātaḥ suvelāyāmiṃdraḥ śrīpatisevakaḥ |
jyotirvidaḥ samāhūtā lagnaṃ dṛṣṭvā babhāṣire || 32 ||
[Analyze grammar]

jyotirvida ūcuḥ |
śivaśarmannayaṃ bālaḥ tava bhāvī haripriyaḥ |
uddhariṣyati te vaṃśaṃ brūmaḥ satyaṃ na vai mṛṣā || 33 ||
[Analyze grammar]

trayodaśābdadeho yaḥ sāṃgaṃ vedacatuṣṭayam |
adhītajñānasaṃpanno vivāhaṃ tu kariṣyati || 34 ||
[Analyze grammar]

punarutpādya satputraṃ vānaprastho bhaviṣyati |
tīrtheṣu paryaṭandhīraḥ saṃnyāsaṃ dhārayiṣyati || 35 ||
[Analyze grammar]

iṃdrasya khāṃḍavavane yamunāsti saridvarā |
tattīresti hariprasthaṃ maraṇaṃ tatra yāsyati || 36 ||
[Analyze grammar]

nārada uvāca |
gaṇakoditamākarṇya śivaśarmā śivaṃ vacaḥ |
cakāra viṣṇuśarmāṇaṃ nāmnā nijasutaṃ tadā || 37 ||
[Analyze grammar]

tānvisṛjya ca vittena ciṃtayāmāsa buddhimān |
dhanyo'haṃ yasya me putro viṣṇubhakto bhaviṣyati || 38 ||
[Analyze grammar]

sādhayiṣyati putro'yamāśramāṃścaturo mama |
mariṣyati ca sattīrthe madanyaḥ ko'sti bhāgyavān || 39 ||
[Analyze grammar]

evaṃ viciṃtya manasā jātakarmādyakārayat |
śiśordvijātipravaraiḥ śivaśarmā śubhe'hani || 40 ||
[Analyze grammar]

atha saptasvatīteṣu varṣeṣu dvijasattamaḥ |
sutopanayanaṃ cakre caitramāsyaṣṭame'bdake || 41 ||
[Analyze grammar]

ādvādaśābdādadhyāpya vedānanvagataḥ sutam |
śivaśarmā śive rājanyuyoja saha bhāryayā || 42 ||
[Analyze grammar]

viṣṇuśarmā svabhāryāyāṃ putramutpādya buddhimān |
cakāra tīrthayātrāyāṃ mano nirviṣayaṃ svakam || 43 ||
[Analyze grammar]

abhyetya pitaraṃ prāha natvā taccaraṇadvayam |
viṣṇuśarmā mahāprājño munivākyamanusmaran || 44 ||
[Analyze grammar]

viṣṇuśarmovāca |
anujānīhi māṃ tāta viṣṇumārādhayāmyaham |
tṛtīyāśramamāsādya satsaṃgatividhāyakam || 45 ||
[Analyze grammar]

dārāgāradhanāpatyasuhṛdaḥ kṣaṇabhaṃgurāḥ |
budbudā iva toyeṣu sudhīsteṣu na sajjate || 46 ||
[Analyze grammar]

svādhyāyena ca saṃtatyā mayā tīrṇamṛṇadvayam |
tīrtheṣu kāmarahito yaṣṭumicchāmi keśavam || 47 ||
[Analyze grammar]

sanyastaguṇarāgo'haṃ paścāttīrthottame kvacit |
sthātumicchāmyahaṃ tāvadyāvatprārabdhamasti me || 48 ||
[Analyze grammar]

ityuktastena putreṇa sa pitā buddhimattaraḥ |
smṛtvā jyotirvidāṃ vākyamāha saṃsāranispṛhaḥ || 49 ||
[Analyze grammar]

śivaśarmovāca |
caturthāśramakālo'yaṃ mamāpi nirahaṃkṛteḥ |
viṣayānviṣavattyaktvā seviṣye keśavāmṛtam || 50 ||
[Analyze grammar]

gṛhe mama manaḥ putra ramate nādya vārddhake |
ānītasya vanādbaddhvā gajasyeva nṛpālaye || 51 ||
[Analyze grammar]

tavānujaṃ suśarmāyaṃ kuṭuṃbaṃ dhārayiṣyati |
āvābhyāmujjhitaṃ vidyāśrīkulābhyāṃ yathā naram || 52 ||
[Analyze grammar]

pravrajaṃtaṃ tu māmeva tava mātā pativratā |
anuyāsyati mārtaṃḍaṃ yathā kāṃtirdinātyaye || 53 ||
[Analyze grammar]

tasmādāvāmavijñāto tayā tāta tavāṃbayā |
gacchāvaściṃtayaṃtau śrīhareḥ pādasaroruham || 54 ||
[Analyze grammar]

nārada uvāca |
ityālocya mumukṣū tau niśīthe tamasāvṛte |
suptaṃ kuṭuṃbamutsṛjya gṛhānniryāya jagmatuḥ || 55 ||
[Analyze grammar]

sahaiva paryaṭaṃtau tau sutīrthe nirahaṃkṛtī |
śive'traśivade tīrthe śakraprasthe samīyatuḥ || 56 ||
[Analyze grammar]

atrāgataḥ svavihitānpūrvajanmani yūpakān |
viṣṇuśarmā śamālokya sasmāra harisaṃgamam || 57 ||
[Analyze grammar]

ūce ca pitaraṃ dhīmānśakra āsamahaṃ purā |
mayātra vihitā yajñā mādhavaprīṇanecchayā || 58 ||
[Analyze grammar]

atraiva me prasanno'bhūtkeśavo bhaktavatsalaḥ |
saṃtoṣitā maṇiprasthaiḥ dvijāḥ saptarṣayaśca me || 59 ||
[Analyze grammar]

taireva vaiṣṇavī bhaktirdattā mokṣobhave'tra ca |
viṣṇvādibhiḥ samastaistu tīrthānyatra kṛtāni vai || 60 ||
[Analyze grammar]

sarvatīrthamayaṃ tīrthamindraprasthamidaṃ kṛtam |
atraiva me mṛtiścoktā taireva munipuṃgavaiḥ || 61 ||
[Analyze grammar]

tato haripadaprāptiretatsarvaṃ smarāmyaham |
ime gaṃgāsarasvatyau nijalokādviriṃcinā || 62 ||
[Analyze grammar]

samānīte yayoryoge prayāgo'yaṃ nigadyate |
eṣā kāśī śivapurī prayāgātpūrvadeśake || 63 ||
[Analyze grammar]

dvipaṃcāśaddhanurmātre mṛto yasyāṃ na jāyate |
kāśyāḥ paścimake bhāge dhanuṣāmekaviṃśatiḥ || 64 ||
[Analyze grammar]

śivakāṃcī śivenaiṣā sthāpitā mṛtamuktidā |
gokarṇākhyamidaṃ kṣetraṃ śaṃbhoḥ paramavallabham || 65 ||
[Analyze grammar]

dhanurdvayapramāṇe tu bhūmibhāge vyavasthitam |
iyaṃ dvāravatī puṇyā tīrtharājasya paścime || 66 ||
[Analyze grammar]

dhanuṣāṃ saptatiryatra mṛto bhāvī caturbhujaḥ |
ato'sau pūrvadigbhāge kośalājanavatsalā || 67 ||
[Analyze grammar]

aṣṭādaśadhanurmātre dṛśyate puṇyadarśanā |
etanmadhuvanaṃ tāta sthāpitaṃ viṣṇunā svayam || 68 ||
[Analyze grammar]

kośalā paścime bhāge daśacāpapramāṇataḥ |
ata uttaratastāta naranārāyaṇāspadam || 69 ||
[Analyze grammar]

etadekādaśadhanurbhūmideśe ca tiṣṭhati |
etattīrthaṃ haridvāramato dakṣiṇataḥ sthitam || 70 ||
[Analyze grammar]

triṃśaddhanurmahīdeśe dṛśyate devadurllabham |
etattu puṣkaraṃ nāma tīrthaṃ tīrthaśiromaṇim || 71 ||
[Analyze grammar]

dvādaśeṣvāsamātre bhūbhāge bho tāta tiṣṭhati |
prayāgādika gavyūtiḥ saptarṣīṇāṃ mahātmanām || 72 ||
[Analyze grammar]

pūrvasyāṃ diśi tīrthāni saptatattīrthasaptakam |
tīrthasaptakakāśostu saṃti tīrthānyanekaśaḥ || 73 ||
[Analyze grammar]

padepade yeṣu mṛto jāyate sa caturbhujaḥ |
prayāgādekagavyūtimātre paścimabhūtale || 74 ||
[Analyze grammar]

nigamodbodhakaṃ nāma tīrthaṃ gurukṛtaṃ purā |
tīrthasaptakanigamodbodhayoraṃtaraṃ mahat || 75 ||
[Analyze grammar]

iṃdraprasthamidaṃ kṣetraṃ sthāpitaṃ daivataiḥ purā |
pūrvapaścimayostāta ekayojanavistṛtam || 76 ||
[Analyze grammar]

kāliṃdyāvadakṣiṇevayāvadyojanānāṃvacatuṣṭayam |
iṃdraprasthasyamaryādā kathitaiṣā maharṣibhiḥ || 77 ||
[Analyze grammar]

devatrayyāṃ ca yohyatra tyajatyaṃgaṃ bhavatyajaḥ |
nārada uvāca |
putrasyaitadvacaḥ śrutvā śivaśarmā śive dvijaḥ || 78 ||
[Analyze grammar]

pratyāhalasaṃdihānastaṃ svaputraṃ satyavādinam |
śivaśarmovāca |
kathametadvijānīyāṃ tvaṃ purāsīḥ sureśvaraḥ || 79 ||
[Analyze grammar]

tvamatra kṛtavānyajñānmaṇibhistoṣitā dvijāḥ |
tvaduktajñānavānputra yathā'haṃ syāṃ tathā kuru || 80 ||
[Analyze grammar]

iṃdraprasthasya maryādā kuta eṣā tvayā śrutā |
yataḥ prabhṛti te jātā matistvaṃ nātyajo gṛham || 81 ||
[Analyze grammar]

matta eva tvayādhītaṃ sāṃgaṃ vedacatuṣṭayam |
pūrvajanmakṛte kṛtye jñānamāsītkutastava || 82 ||
[Analyze grammar]

viṣṇuśarmovāca |
ṛṣibhirme varo dattaḥ pūrvajanmasmṛtipradaḥ |
tebhya evāsya tīrthasya śrutā hyeṣā smṛtirmayā || 83 ||
[Analyze grammar]

nigamodbodhake tīrthe snānamatra pitaḥ kuru |
durlabhaṃ prāpsyase jñānaṃ pūrvajanmasmṛtipradam || 84 ||
[Analyze grammar]

mamāpi pūrvajanuṣaḥ pravṛttiṃ tvaṃ smariṣyasi |
etattīrthajalasparśāttāta satyaṃ vadāmi te || 85 ||
[Analyze grammar]

nārada uvāca |
śivaśarmaṇi vipreṃdre śrutvaitatsnātumudyate |
nigamodbodhake tīrthe smṛtaye pūrvajanmanaḥ || 86 ||
[Analyze grammar]

siṃhenānugataḥ kaścidbhillo dhāvansamāgataḥ |
atitrāsaparītāṃgo niḥśvasanśramavihvalaḥ || 87 ||
[Analyze grammar]

hiṃsātmako vartmaghātī vaṇijāṃ luṃṭhakaḥ sadā |
kṛṣṇāṃgaḥ piṃgakeśaśca kharvo mārjāralocanaḥ || 88 ||
[Analyze grammar]

kuṃtahasto bhīmamūrti dehī pāpmeva bhūyate |
sataḥ paścātkiyaddūre siṃhamālokya tāvubhau || 89 ||
[Analyze grammar]

pitṛputrau samīpasthe drumamāruhya tasthatuḥ |
vadaṃtāviti hā kṛṣṇa mocayāto'pamṛtyutaḥ || 90 ||
[Analyze grammar]

sa kirātastu rājeṃdra gṛhītuṃ vegavattaram |
vīkṣya siṃhaṃ drumaṃ bhītaḥ samāroḍhuṃ pracakrame || 91 ||
[Analyze grammar]

ārohaṇaṃ prakurvaṃtaṃ siṃho jagrāha vegavān |
pādayoratha bhūpṛṣṭhe pātayitvā ruroha tam || 92 ||
[Analyze grammar]

adhaḥsthito kirāto'pi kuṃtenodaramasya vai |
dadāra rudhiraughākta nisṛtāṃtrakadaṃbakam || 93 ||
[Analyze grammar]

jātavyatho vidhāyātha nādaṃ paramadāruṇam |
siṃhaḥ pipeṣa bhillasya śiraḥ sadyo mamāra ca || 94 ||
[Analyze grammar]

tayoḥ paṃcatvamāpanne bhūtasaṃghe'tra bhūpate |
vimānadvayamuttīrṇaṃ gaṇābhyāṃ saha satpadāt || 95 ||
[Analyze grammar]

navīnaghanavarṇābhyāṃ sphaṭikopalanirmitam |
cārukuṃḍalakarṇābhyāṃ maṇiprakaramaṃḍitam || 96 ||
[Analyze grammar]

śaṃkhacakragadāpadmahastābhyāṃ cārucitrabhṛt |
dadhadbhyāṃ pītavastrāṇi hemabhittivibhūṣitam || 97 ||
[Analyze grammar]

praphullāṃbujanetrābhyāṃ padmarāgagavākṣabhṛt |
dhīranihrādamaṃjīrapadbhyāṃ raṇitakiṃkiṇī || 98 ||
[Analyze grammar]

prakoṣṭhevalayaśreṇīṃ bibhradbhyāṃ cāruvedikam |
muktāhārairmanohāri vakṣobhyāṃ savitānavat || 99 ||
[Analyze grammar]

kuṭilālakavaktrābhyāṃ munnatadhvajirājitam |
bhrūyugākṣiptapaṃceṣu dhanurbhyāmuccatoraṇam || 100 ||
[Analyze grammar]

nāsālajjitakīrābhyāṃ nirvyūhaśataśobhitam |
navavidrumasacchāyatalābhyāṃ darpaṇāmalam || 101 ||
[Analyze grammar]

divyāṃgau bhillapaṃcāsyau tyaktvāṃgaṃ prākṛtaṃ sthitau |
puraiva prāṇaniryāṇe tīrthasyāsya prabhāvataḥ || 102 ||
[Analyze grammar]

tayoḥ samīpamānīya vimānau tau harergaṇau |
ūcatustāvathārūpaveṣākṛtidharau tataḥ || 103 ||
[Analyze grammar]

bho kirāta naraśreṣṭha bho paṃcāsya mṛgādhipa |
āvāṃ jānītamāyātau vaikuṃṭhāt śrīharergaṇau || 104 ||
[Analyze grammar]

neṣyāmastatpadaṃ satyaṃ yuvāṃ tatra na cormayaḥ |
svaṃsvaṃ vimānamāruhya gamyatāmāśu mā ciram || 105 ||
[Analyze grammar]

svaṃsvaṃ vimānamārūḍhau tau kirātamṛgādhipau |
ūcaturvismayāviṣṭau lakṣmīpatigaṇau prati || 106 ||
[Analyze grammar]

bhobho tridaśaśārdūlau śrūyatāṃ vākyamāvayoḥ |
yuvayordarśanājjātaṃ jñānaṃ tau pāramārthikam || 107 ||
[Analyze grammar]

atra janmani nāvābhyāṃ kṛtaṃ sukṛtamalpakam |
smṛtirno jāyate pūrvakarmaṇāṃ vāṃ prasādataḥ || 108 ||
[Analyze grammar]

māṃsāhārau prāṇihiṃsāratau krūrāṃtareṃdriyau |
pāpācārakule jātau darśanena bhayapradau || 109 ||
[Analyze grammar]

āvāmetādṛśe loke hyabhūtāmiti pāpinau |
kena puṇyena yuvayorjātaṃ darśanamāvayoḥ || 110 ||
[Analyze grammar]

sārūpyaṃ ca kutaḥ puṇyādyāyāvaḥ śrīhareḥ padam |
gaṇāvūcatuḥ |
tīrthetra maraṇānnūnaṃ surācāryakṛte purā || 111 ||
[Analyze grammar]

yuvayordarśanaṃ jātaṃ nau ca sārūpyamadbhutam |
lakṣmīpatipadapāptirbhaviṣyati ca vāṃ ciram || 112 ||
[Analyze grammar]

tāvatpāpāni garjaṃti brahmahatyādikāni vai |
jātaṃ na darśanaṃ yāvattīrthasyāsya bṛhaspateḥ || 113 ||
[Analyze grammar]

yathā tamāṃsi naśyaṃti bhāskarasyodayādiha |
tathā pāpāni nigamodbodhakasyāvilokanāt || 114 ||
[Analyze grammar]

iṃdraprasthākhyametadvai kṣetramiṃdrasya pāvanam |
tenātra pūjito viṣṇuḥ kratubhirbahudakṣiṇaiḥ || 115 ||
[Analyze grammar]

tuṣṭena viṣṇunā tasmai varo datto niśamyatām |
bho śakra tāvake kṣetre sarvatīrthamaye janāḥ || 116 ||
[Analyze grammar]

tanuṃ tyakṣaṃti ye te vai mattulyā hiṃsakā api || 117 ||
[Analyze grammar]

nārada uvāca |
ityuktvā tau gaṇaḥśreṣṭhau nītvā tau jagmatuḥ padam |
hareryatragatobhūyo viśvābdhau na nimajjati || 118 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kāliṃdī |
māhātmye bhillasiṃhavaikuṃṭhārohaṇaṃ nāma dviśatatamo'dhyāyaḥ || 200 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 200

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: