Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 198 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kumārā ūcuḥ |
atha te saṃpravakṣyāmaḥ saptāhaśravaṇe vidhim |
yena bhāgavataṃ siddhyetpuṃsāṃ kṛṣṇārpitātmanām || 1 ||
[Analyze grammar]

daivajñaṃ śāstrakuśalaṃ samāhūya dhanāṃśukaiḥ |
samabhyarcya muhūrtaṃ tu prākpṛcchedbhaktimānnaraḥ || 2 ||
[Analyze grammar]

sa vadedyaṃ muhūrtaṃ tu tatrāraṃbhaḥ praśasyate |
nabhonabhasyeṣorjāśca sahaḥ śucisamanvitāḥ || 3 ||
[Analyze grammar]

māsāḥ śreṣṭhāḥ kathāraṃbhe pūrṇā cāpi tithiḥ śubhā |
bhaumārkivarjitā vārā bhāni dhruva mṛdūni ca || 4 ||
[Analyze grammar]

śubhe yoge śubhe lagne prāraṃbhaḥ śasyate sadā |
nityāyāṃ ca kathāyāṃ tu purāṇānāṃ munīśvara || 5 ||
[Analyze grammar]

dvādaśīṃ varjayetprājñaḥ sūtasūtakasaṃbhavāt |
śrīmadbhāgavatasyāpi saptāhenaiva ke'pi ca || 6 ||
[Analyze grammar]

na niṣedhosti devarṣe prāhurevaṃ purāvidaḥ |
śrībhāgavatasaptāho mahāyajñaḥ smṛto budhaiḥ || 7 ||
[Analyze grammar]

ato nimaṃtraṇaṃ kāryaṃ vaiṣṇavānāṃ samaṃtataḥ |
satāṃ samājo bhavitā saptāhaṃ vaiṣṇavottamāḥ || 8 ||
[Analyze grammar]

āgaṃtavyamataścātra vaiṣṇavaiḥ śravaṇārthibhiḥ |
samāgatānāṃ teṣāṃ tu nivāsaṃ parikalpayet || 9 ||
[Analyze grammar]

tīrthe vāpi vane vāpi grāme vāpi prayatnataḥ |
saṃśodhitāyāṃ bhūmyāṃ tu maṃḍapaṃ parikalpayet || 10 ||
[Analyze grammar]

kadalīstaṃbhasaṃyuktaṃ caturdikṣu dhvajānvitam |
uccamāsanamapyuktaṃ vaktustasyāgrato mune || 11 ||
[Analyze grammar]

āpārśvadvayamuktāni śrotṝṇāmāsanāni ca |
udaṅmukho bhavedvaktā samājesminvidāṃvaraḥ || 12 ||
[Analyze grammar]

vedaśāstrārthatatvajño vaiṣṇavo brāhmaṇottamaḥ |
dṛṣṭāṃtakuśalo dhīro vaktā kāryo'tinispṛhaḥ || 13 ||
[Analyze grammar]

sarvasaṃdehaharttāpi kāryo vaktā na caiva hi |
vaktuḥ pārśve sahāyārthaṃ sthāpyo'nya paṃḍitaḥ sudhīḥ || 14 ||
[Analyze grammar]

śrotṝṇāṃ saṃśayacchettā jñānāṃbodhavidhāyakaḥ |
kathāvighnavighātārthaṃ gaṇeśaṃ prākprapūjayet || 15 ||
[Analyze grammar]

tato durgāṃ haraṃ viṣṇuṃ brahmāṇaṃ bhāskaraṃ dvijān |
saṃpūjya vidhivadbhaktyā tarpayeddevatāḥ pitṝn || 16 ||
[Analyze grammar]

mukhyaḥ śrotā tataḥ paścātpūjayetpustake harim |
tataḥ pradakṣiṇīkṛtya dravyavastraphalāni ca || 17 ||
[Analyze grammar]

dhṛtvāṃjalau pustakasthaṃ hariṃ saṃprārthayenmune |
tvaṃ bhāgavatalokesminsvayaṃ kṛṣṇo vyavasthitaḥ || 18 ||
[Analyze grammar]

samāśrito mayā nātha muktyarthaṃ bhavasāgare |
manoratho madīyo'yaṃ sarvathā saphalastvayā || 19 ||
[Analyze grammar]

nirvighnena prakartavyo dāso'haṃ tava keśava |
ityuccārya mune dravyaṃ pustakāgre samarpyatu || 20 ||
[Analyze grammar]

vaktāraṃ prārthayeccāpi namaskurvankṛtāṃjali |
śukarūpadvijaśreṣṭha sarvaśāstraviśārada || 21 ||
[Analyze grammar]

śrībhāgavatavyākhyānādajñānaṃ me vināśaya |
iti saṃprārthya vaktāraṃ varayetpaṃca vāḍavān || 22 ||
[Analyze grammar]

dvādaśākṣaramaṃtrasya japārthaṃ munisattama |
gītavādyavidhijñāṃśca saṃpūjyārthāṃśukādibhiḥ || 23 ||
[Analyze grammar]

sthāpayetkīrtanārthaṃ tu kathāṃte vidhivanmune |
yastu jāyā dhanāgāra putraciṃtāṃ vyudasya ca || 24 ||
[Analyze grammar]

śṛṇuyādekacittastu sa samagraṃ phalaṃ labhet |
sūryodayaṃ samārabhya sārddhatripraharāṃtakam || 25 ||
[Analyze grammar]

paṭhitvārthaḥ prakarttavyo vākyamadhyāyameva vā |
madhyāhne ghaṭikāyugmaṃ viramedapi nārada || 26 ||
[Analyze grammar]

kathā'vasāne karttavyaṃ kīrtanaṃ keśavasya ca |
upavāsaḥ prakarttavyaḥ śrotṛbhistatphalepsubhiḥ || 27 ||
[Analyze grammar]

tadaśakto haviṣyānnaṃ sakṛtsvalpaṃ samāharet |
jalenāpi phalenāpi dugdhena ca ghṛtena vā || 28 ||
[Analyze grammar]

kevalenaiva karttavyaṃ nirvighnaṃ dhāraṇaṃ tanoḥ |
saptāhavratināṃ puṃsāṃ niyamānśṛṇu nārada || 29 ||
[Analyze grammar]

viṣṇudīkṣāvihīnānāṃ nādhikāro'tra kīrtitaḥ |
brahmacaryamadhaḥ suptiḥ patrāvalyāṃ ca bhojanam || 30 ||
[Analyze grammar]

samācarennityameva saptāhe munisattama |
dvidalaṃ madhu tailaṃ ca parānnaṃ cekṣujaṃ rasam || 31 ||
[Analyze grammar]

bhāvaduṣṭaṃ kriyāduṣṭaṃ jahyātparyuṣitaṃ vratī |
palāṃḍulaśunaṃ hiṃguṃ mūlakaṃ gṛṃjanaṃ tathā || 32 ||
[Analyze grammar]

nālikāṃ caiva kūṣmāṃḍaṃ naro nādyātkathāvratī |
kāmaṃ krodhaṃ madaṃ lobhaṃ daṃbhaṃ mātsaryameva ca || 33 ||
[Analyze grammar]

mohaṃ dveṣaṃ tathā hiṃsāṃ naiva kuryātkathāvratī || 34 ||
[Analyze grammar]

vedavaiṣṇavaviprāṇāṃ guru govratināṃ tathā |
strī rājamahatāṃ cāpi niṃdāṃ jahyātkathāvratī || 35 ||
[Analyze grammar]

satyaṃ śaucaṃ dayāmaunamārjavaṃ vinayaṃ tathā |
manaḥ prasannatāṃ cāpi budhaḥ kuryātkathāvratī || 36 ||
[Analyze grammar]

śrīkāmastanayārthī ca jayakāmaśca mokṣadhīḥ |
śṛṇuyādvai bhāgavataṃ niṣkāmaḥ śrīhariṃ labhet || 37 ||
[Analyze grammar]

saptame divase kuryāllaṃghanaṃ tatsamāptike |
vaktuśca pūjā karttavyā gobhūsvargaṃ varādibhiḥ || 38 ||
[Analyze grammar]

prasāda tulasīṃ mālāṃ śrotṛbhyaḥ pratidāpayet |
utsavaśca tathā kāryo gītavādyaviśāradaiḥ || 39 ||
[Analyze grammar]

gītārthaṃ śṛṇuyāccāpi pare'hani vicakṣaṇaḥ |
pratiślokaṃ ca juhuyādgāyatryā vā yathāvidhi || 40 ||
[Analyze grammar]

pāyasaṃ madhusarpiśca tilāṃstaṃḍulakānyavān |
śarkarāṃ ca priyālaṃ ca drākṣāṃ vātāma kharjurau || 41 ||
[Analyze grammar]

aṃbhojāni ca karpūraṃ caṃdanāguruṇīpuram |
lavaṃgaṃ bilvapatrāṇi sahasraṃ ca pṛthakpṛthak || 42 ||
[Analyze grammar]

vighnasya ca vighātārthaṃ nyūnādhikyanivṛttaye |
ātmanaḥ pūtatārthaṃ ca paṭhennāmasahasrakam || 43 ||
[Analyze grammar]

dvādaśāṣṭādaśāthāpi śraddhayāhyadhikāṃstathā |
pāyasenāśayedviprānsvarṇaṃ dhenuśca dakṣiṇā || 44 ||
[Analyze grammar]

vratasiddhyarthamapyatra prauṣṭhapadyāmathāpi vā |
svarṇasiṃhaṃ vinirmāya tasya pṛṣṭhe nidhāya ca || 45 ||
[Analyze grammar]

śrīmadbhāgavataṃ vaktre lekhayitvā samarpayet |
evaṃ kṛte vidhāne tu sarvapāpanivāraṇam || 46 ||
[Analyze grammar]

bhavecchrotuḥ suphaladaṃ śrīmadbhāgavataṃ śrutam |
dharmakāmārthamokṣāṇāṃ sādhanaṃ bhaktidāyakam || 47 ||
[Analyze grammar]

na kāryaṃ vidyate loke yadanena na sidhyati |
tato bhāgavataṃ loke purāṇebhyo'dhikaṃ matam || 48 ||
[Analyze grammar]

doṣāṣṭādaśanirmukto vācakaḥ parikīrtitaḥ |
dvātriṃśadaparādhairhi mukto śrotā mato budhaiḥ || 49 ||
[Analyze grammar]

śrīmadbhāgavataṃ nāma purāṇaṃ kāmadaṃ nṛṇām |
tathāpi śravaṇaṃ cāsya niṣkāmasyaiva bhaktidam || 50 ||
[Analyze grammar]

śrīmadbhāgavatābhidhaḥ suratarustārāṃkuraḥ sajjaniḥ skaṃdhairdvādaśabhistataḥ pravilasadbhaktyālavālodayaḥ |
dvātriṃśattriśataṃ ca yasya vilasacchākhāḥ sahasrāṇyalaṃ parṇānyaṣṭadaśeṣṭadotisulabho varvarti sarvopari || 51 ||
[Analyze grammar]

iti te kathitaṃ sarvaṃ kṛtaṃ cāpi tavepsitam |
jñānavairāgyabhaktīnāṃ tāruṇyaṃ lokamokṣadam || 52 ||
[Analyze grammar]

sūta uvāca |
ityuktā te kumārāstu kṛṣṇāṃghrisudhayāplutāḥ |
viremurbhagavadbhaktā dīnoddharaṇatatparāḥ || 53 ||
[Analyze grammar]

tadvākyaṃ tu samākarṇya nārado bhagavatpriyaḥ |
premagadgadayā vācā tānuvāca kṛtāṃjaliḥ || 54 ||
[Analyze grammar]

nārada uvāca |
dhanyosmyanugṛhītosmi bhavadbhiḥ karuṇāparaiḥ |
yadbhāgavatasaptāhānnikaṭe darśito hariḥ || 55 ||
[Analyze grammar]

evaṃ bruvati vai tasminnārade vaiṣṇavottame |
paryaṭaṃstaṃ samāyātastatra yogeśvaraḥ śukaḥ || 56 ||
[Analyze grammar]

dviraṣṭavarṣākṛtiraṃbujākṣo vyāsātmajo jñānapayodhicaṃdraḥ |
kathāvasāne nijalābhatuṣṭo hṛdāniśaṃ bhāgavataṃ paṭhaṃśca || 57 ||
[Analyze grammar]

dṛṣṭvā sadasyāstamathorutejasaṃsadyaḥsamutthāya varāsanaṃ daduḥ |
sa copaviṣṭaḥ sukhamāsane yadā tadāvirāsīddharirabjalocanaḥ || 58 ||
[Analyze grammar]

bhavo bhavānyā kamalāsanaḥ sutaistatrāgataḥ kīrtanadarśanāya ca |
sureśamukhyāstridaśā vimānakaiḥ samāgatāstairabhavadvṛtaṃ nabhaḥ || 59 ||
[Analyze grammar]

prahlādastāladhārītaralagatitayā hyuddhavaḥ kāṃsyadhārī vīṇādhārī surarṣiḥ svarakuśalatayā rāgakartā'rjuno'bhūt |
iṃdro mārdaṃgiko'bhūjjayajaya suvacaḥ prāvadaṃste kumārāḥ sadbhāvasya pravaktā niratiśayaguṇovyāsaputro babhūva || 60 ||
[Analyze grammar]

nanartta madhye trikameva tatra jñānādikānāṃ navarūpayuktam |
alaukikaṃ kīrttanakaṃ samīkṣya prasannacetā harirityuvāca || 61 ||
[Analyze grammar]

matto varaṃ bhāgavatā vṛṇīdhvaṃ prītātkathākīrttanato bhṛśaṃ vaḥ |
śrutvātha tadvākyamatiprasannā premārdracittā harimūcire te || 62 ||
[Analyze grammar]

kumārā ūcuḥ |
saptāhayajñena vitāyatena sadyaḥ prasanno bhavitā murāre |
kalauyuge ghoratare narāṇāṃ svalpāyuṣāṃ vighnaśatākulānām || 63 ||
[Analyze grammar]

evaṃ varaṃ viśvavidhānapālanapraṇāśahetorbhavatokhilātmanaḥ |
vṛṇīmahe'nyo na manoratho vibho bhavatpadāṃbhojaniṣeviṇāṃ hi naḥ || 64 ||
[Analyze grammar]

evamastviti caivoktvā tatraivāṃtardadhe hariḥ |
nāradaḥ suprasannātmā kumārānabhyavādayat || 65 ||
[Analyze grammar]

tataste sanakādyāśca bhṛgvādyāśca śukādayaḥ |
prayayuḥ svāśramānhṛṣṭāḥ pītvā tacca kathāmṛtam || 66 ||
[Analyze grammar]

bhaktiḥ sutābhyāṃ sahitā nāradena pravartitā |
bhūmaṃḍale samaste'smistadā prabhṛti śaunaka || 67 ||
[Analyze grammar]

śiva uvāca |
ākhyānaṃ mahadākarṇya prītātmā śaunakaḥ priye |
paryapṛcchatpunaḥ sūtaṃ sarvasaṃdehabhaṃjanam || 68 ||
[Analyze grammar]

śaunaka uvāca |
śukenoktaṃ kadā rājñe gokarṇena kadā punaḥ |
surarṣaye kadā brāhmairetadākhyāhi mānada || 69 ||
[Analyze grammar]

sūta uvāca |
śrīkṛṣṇanirgamāttriṃśadvarṣāvadhigate kalau |
bhādraśuklanavamyāṃ vai kathāraṃbhaṃ śuko'karot || 70 ||
[Analyze grammar]

parīkṣicchravaṇāṃte tu gate varṣaśatadvaye |
śuciśuklanavamyāṃ tu gokarṇokathayatkathām || 71 ||
[Analyze grammar]

kalau sahasramabdānāmadhunā pragataṃ dvija |
parīkṣito janmakālātsamāptiṃ nīyatāṃ makhaḥ || 72 ||
[Analyze grammar]

īśvara uvāca |
iti śrutvā vacastasya śaunako munisattamaḥ |
pūrṇaṃ cakāra taṃ yajñaṃ sahasraparivatsaram || 73 ||
[Analyze grammar]

brāhmaṃ pādmaṃ vaiṣṇavaṃ ca kaurmyaṃ mātsyaṃ ca vāmanam |
vārāhaṃ brahmavaivarttanāradīyaṃ bhaviṣyakam || 74 ||
[Analyze grammar]

āgneyamarddhaṃ vai sūtācchuśruvurlomaharṣaṇāt |
etāni tu purāṇāni dvāparāṃte śrutāni hi || 75 ||
[Analyze grammar]

śaunakādyairmunivarairyajñāraṃbhātpuraiva hi |
yadā tu tīrthayātrāyāṃ valadevaḥ samāgataḥ || 76 ||
[Analyze grammar]

naimiṣaṃ miśrikaṃ nāma samāhūto munīśvaraiḥ |
tatra sūtaṃ samāsīnaṃ dṛṣṭvā tvadhyāsanopari || 77 ||
[Analyze grammar]

cukṣubhe bhagavānrāmaḥ parvaṇīva mahodadhiḥ |
āṣāḍhaśukladvādaśyāṃ pāraṇāhani pārvati || 78 ||
[Analyze grammar]

pūrvārddhayāmavelāyāṃ bhāvitvātkṛṣṇamāyayā |
mugdho darbhakaro rāmaḥ prāharallomaharṣaṇam || 79 ||
[Analyze grammar]

tato munigaṇāḥ sarve hāhākāraparāyaṇāḥ |
babhūvurnagajetyarthaṃ śokaduḥkhākulāṃtarāḥ || 80 ||
[Analyze grammar]

ūcuśca rāmaṃ lokeśaṃ vinayena kṣamāparāḥ |
ṛṣaya ūcuḥ |
rāmarāma mahābāho bhavatā lokakāriṇā || 81 ||
[Analyze grammar]

ajānatevācaritā hiṃsā brahmavadhādhikā |
vyāsaśiṣyo hyayaṃ sākṣātpurāṇarṣirmahātapāḥ || 82 ||
[Analyze grammar]

asmai hyadhyāsanaṃ dattamasmābhiryajñakarmaṇi |
aṣṭādaśapurāṇānāṃ vācakāya kṛtakṣaṇaiḥ || 83 ||
[Analyze grammar]

kathāyāṃ jagadīśasya dīrghamāyuśca mānada |
tadbhavāṃllokarakṣārthaṃ dharmasetupravartakaḥ || 84 ||
[Analyze grammar]

āvirbhūto jagannātho nigrahānugrahakṣamaḥ |
ityuktvā munayaste tu baladevāgrataḥ priye || 85 ||
[Analyze grammar]

tūṣṇīṃ babhūvuḥ sahasā smaraṃto niyaterbalam |
tataḥ provāca bhagavānrāmaḥ śatruniṣūdanaḥ || 86 ||
[Analyze grammar]

viprānsaṃprīṇayaṃstāṃstu lokavedapathānugaḥ |
śrīrāma uvāca |
viprāḥ śṛṇuta bhadraṃ vaḥ kopaṃ tyaktvā sudūrataḥ || 87 ||
[Analyze grammar]

yadahaṃ vedmi bhavatāmabhīṣṭaṃ kāryasiddhidam |
asya putro mahājñānī bhaviṣyati varānmama || 88 ||
[Analyze grammar]

bhavatāmīpsitaṃ sarvaṃ śāstraṃ vai kathayiṣyati |
yadarthamahamāhūtastacca kāryyaṃ samucyatām || 89 ||
[Analyze grammar]

īśvara uvāca |
iti śrutvā vacaste tu rāmasya sumahātmanaḥ |
balvalasya vadhārthāya prerayāmāsurīśvaram || 90 ||
[Analyze grammar]

tataḥ sa balvalaṃ hatvā prasādya munipuṃgavān |
praṇipatyābhyanujñātastīrthayātrāmupāgamat || 91 ||
[Analyze grammar]

tīrthayātrāṃ gate rāme śaunakādyā munīśvarāḥ |
laumaharṣaṇimāhūya satkṛtya naganaṃdini || 92 ||
[Analyze grammar]

tatpade sthāpayāmāsuḥ śeṣaṃ saṃkīrtanāya vai |
āgneyottaramāhātmyaṃ śrīmadbhāgavatāṃtakam || 93 ||
[Analyze grammar]

purāṇasaptakaṃ sārddhaṃ śuśruvurhṛṣṭamānasāḥ |
daśasaptapurāṇāni kṛtvā satyavatīsutaḥ || 94 ||
[Analyze grammar]

nāptavānmanasastoṣaṃ bhāratenāpi bhāmini |
jñātvāsya hṛdayaṃ khinnaṃ nārado devadarśanaḥ || 95 ||
[Analyze grammar]

samājagāma bhagavānvyāsasyāśramamuttamam |
taṃ dṛṣṭvā vāsavīsūnuḥ satkṛtyāsanapūrvakam || 96 ||
[Analyze grammar]

nāradaṃ pūjayāmāsa vidhidṛṣṭenakarmaṇā |
atha taṃ nāradaḥ prāha kiṃ bhavānkliṣṭamānasaḥ || 97 ||
[Analyze grammar]

dhyāyate tatsamācakṣva sarvaṃ saṃdehakāraṇam |
iti pṛṣṭaḥ sa muninā parāśara suto'bravīt || 98 ||
[Analyze grammar]

brahmankiṃ kāraṇaṃ ceto mohe jāne na tattvaham |
bhavānvijñānakuśalo jñātvā tatprabravītu me || 99 ||
[Analyze grammar]

evaṃ vijñāpitastena nārado'dhyātmakovidaḥ |
uvāca paramaṃ tatvaṃ yaduktaṃ vidhinātmane || 100 ||
[Analyze grammar]

nārada uvāca |
śṛṇu pārāśare mattaḥ kāraṇaṃ yena vai tava |
asaṃpannaṃ mano bhāti śāstrayonerapi prabhoḥ || 101 ||
[Analyze grammar]

tvayāvatīrya lokesminvedā vyastā vibhāgaśaḥ |
kṛtāni ca purāṇāni setihāsāni cānagha || 102 ||
[Analyze grammar]

yatra sarvastrayī dharmo varṇāśramanivāsinām |
nirdiṣṭo vīkṣya kālena nṛṇāmalpāyuṣāṃ kalau || 103 ||
[Analyze grammar]

yatrādhikāraḥ sarveṣāṃ dṛśyate śravaṇādiṣu |
strī śūdra dvijabaṃdhūnāṃ sādhūnāṃ sādhusaṃgamaḥ || 104 ||
[Analyze grammar]

dharmādayo yathāśaśvadvarṇitāsteṣu vai tvayā |
prādhānyena tathā naiva varṇito mahimā hareḥ |
sarvadharmakriyāśūnye kalau doṣanidhau mune || 105 ||
[Analyze grammar]

na gatiḥ pāpakartṝṇāṃ vinā kṛṣṇakathā'mṛtam |
eṣa eva guṇo hyasminghore kaliyuge narāḥ || 106 ||
[Analyze grammar]

yatkṛṣṇakīrtanenaiva mucyaṃte karmabaṃdhanāt |
yajño dānaṃ tapaḥ karma jñānaṃ dhyānaṃ kṛtādiṣu || 107 ||
[Analyze grammar]

siddhidaṃ ca tathā brahmannāmakīrttanakaṃ kalau |
ato vai kalijātānāmuddhārārthaṃ nṛṇāṃ bhavān || 108 ||
[Analyze grammar]

śrīmadbhāgavataṃ nāma purāṇaṃ varṇayatvalam |
yena pravartitenāṃga bhavato mānasaṃ dhruvam || 109 ||
[Analyze grammar]

toṣameṣyati lokāśca prāpsyaṃti kṛtakṛtyatām || 110 ||
[Analyze grammar]

īśvara uvāca |
evamādiśya sa munirvyāsāyāmitatejase |
yayau yādṛcchikaḥ śaśvadgāyanhariguṇānpriye || 111 ||
[Analyze grammar]

nārade tu gate paścādvyāsaḥ sarvārthadarśanaḥ |
cakāra saṃhitāmetāṃ śrīmadbhāvatīṃ parām || 112 ||
[Analyze grammar]

pailādīṃścaturo vedānadhyāpya vidhipūrvakam |
purāṇasaṃhitāḥ sarvāḥ sūtāya pratyapādayat || 113 ||
[Analyze grammar]

śrīmadbhāgavataṃ nāma purāṇaṃ brahmasaṃmitam |
śukamadhyāpayāmāsa virataṃ lokavedataḥ || 114 ||
[Analyze grammar]

sā saṃhitā bhāgavatī lomaharṣaṇasūnunā |
śrutā kathayato rājñe auttareyāya vai śukāt || 115 ||
[Analyze grammar]

śaunakādiṛṣibhyastu tena proktā yathārthataḥ |
varīvartti purāṇānāmuparīyaṃ nagātmane || 116 ||
[Analyze grammar]

asyāṃ saṃlagnacittānāṃ nṛṇāmanyatra no ratiḥ |
jāyate mānase kṛṣṇo naṃdasūnuścakāsti ca || 117 ||
[Analyze grammar]

yattu pṛṣṭaṃ tvayā bhadre lokanistārahetave |
śrībhāgavatamāhātmyaṃ mahyaṃ saṃkīrttayeti ha || 118 ||
[Analyze grammar]

tatsarvaṃ ca mayā tubhyaṃ nirdiṣṭaṃ gaṇapāṃbike |
nānetihāsasahitaṃ bhaktimuktipradāyakam || 119 ||
[Analyze grammar]

yaḥ śṛṇoti naro bhaktyā māhātmyaṃ paṭhate'pi ca |
anumodanena vā sopi labhate paramāṃ gatim || 120 ||
[Analyze grammar]

dvijo'dhītyāpnuyādvedānkṣatriyastu labhejjayam |
dhanaṃ vaiśyastathāśūdraḥ śrutvaiva labhate gatim || 121 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 198

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: