Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 186 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
asti kolhāpuraṃ nāma nagaraṃ dakṣiṇāpathe |
sukhānāṃ sadanaṃ sādhvi sādhūnāṃ siddhisaṃbhavam || 1 ||
[Analyze grammar]

paraśakteḥ paraṃpīṭhaṃ sarvadevaniṣevitam |
purāṇeṣu prasiddhaṃ yadbhuktimuktiphalapradam || 2 ||
[Analyze grammar]

koṭiśastatra tīrthāni śivaligāni koṭiśaḥ |
āste rudragayā yatra viśālaṃ lokaviśrutam || 3 ||
[Analyze grammar]

tuṃgācalamahāvapra gopurollāsitoraṇam |
prāsādaśikhare yatra tuṃgaṃ ca kanakadhvajam || 4 ||
[Analyze grammar]

somakāṃtimahāsaudhavalabhīpaṃktiśobhitam |
jālaraṃdhrodgiraddhūpadhūmā'moditadiktaṭam || 5 ||
[Analyze grammar]

calatpatākavistīrṇacchāyaṃ devālayānvitam |
caturaiḥ suṃdaraiḥ snigdhaiḥ śrīmadbhiḥ śucimānasaiḥ || 6 ||
[Analyze grammar]

adhiṣṭhitaṃ sadācāraiḥ puruṣerbhūribhūṣaṇaiḥ |
kuraṃganayanāścaṃdravadanāḥ kuṭilālakāḥ || 7 ||
[Analyze grammar]

utphullacaṃpakacchāyāḥ pīnatuṃgapayodharāḥ |
kṛśamadhyā nimnanābhi valitrayavirājitāḥ || 8 ||
[Analyze grammar]

viśālajaghanāścārujaṃghā yugmā varāṃghrayaḥ |
vācālamekhalādāmanikvaṇanmaṇinūpurāḥ || 9 ||
[Analyze grammar]

raṇatkaṃkaṇahastābja sphuratkaraja raśmayaḥ |
vasaṃti pramadā yatra mādayaṃtyo munīnapi || 10 ||
[Analyze grammar]

samastavastusaṃyuktaṃ sarvabhogasamanvitam |
maṃgalaiḥ sakalairyuktaṃ mahālakṣmīsamanvitam || 11 ||
[Analyze grammar]

tatrāgacchatpumānkaścidyuvā gauraṃ sulocanaḥ |
kaṃbukaṃṭhaḥ pṛthuskaṃdho mahāvakṣā mahābhujaḥ || 12 ||
[Analyze grammar]

samastalakṣaṇopeto gocarāsaktamānasaḥ |
praviśya nagaraṃ paśyanśobhāṃ saudheṣu sarvataḥ || 13 ||
[Analyze grammar]

utkaṃṭhitamanā draṣṭuṃmahālakṣmīṃ sureśvarīm |
maṇikuṃḍe kṛtaḥ snānaḥ saṃpanna pitṝtarpaṇaḥ || 14 ||
[Analyze grammar]

mahālakṣmīṃ mahāmāyāṃ natvā tuṣṭāva bhaktitaḥ |
jayatyapārakaruṇāśaraṇyā jagadaṃbikā || 15 ||
[Analyze grammar]

kurvāṇā jagato janma pālanaṃ kṣapaṇaṃ dṛśā |
yayā śaktyā kṛtādiṣṭaḥ parameṣṭhī sṛjatyasau || 16 ||
[Analyze grammar]

avaṣṭabhya ca tāṃ śaktiṃ pālayatyacyuto jagat |
yayā śaktyā kṛtāveśaḥ saṃharatyakhilaṃ haraḥ || 17 ||
[Analyze grammar]

tāṃ bhaje paramāṃ śaktiṃ sargasthitilayorjitām |
yogidhyeyāṃghrikamale kamale kamalālaye || 18 ||
[Analyze grammar]

svabhāvānakhilānnastvaṃ gṛhṇāsīṃdriyagocarān |
tvameva kalpanājālaṃ tatkalpaṃ kuruṣe manaḥ || 19 ||
[Analyze grammar]

icchājñānakriyārūpā parasaṃvitsvarūpiṇī |
niṣphalā nirmalā nityā nirākārā niraṃjanā || 20 ||
[Analyze grammar]

niraṃtarā nirātaṃkā nirālaṃbā nirāmayā |
tavaivaṃ mahimānaṃ hi ko varṇayitumīśate || 21 ||
[Analyze grammar]

vaṃde nirbhinnaṣaṭcakradvādaśāṃtarvihāriṇīm |
anāhatadhvanimayīṃ biṃdunādakalātmikām || 22 ||
[Analyze grammar]

mātastvaṃ pūrṇaśītāṃśu galatpīyūṣavāhinī |
puṣṇāsi vatsale bālānsanakādīndigaṃbarān || 23 ||
[Analyze grammar]

anusyūtā śivā saṃvijjāgratsvapnasuṣuptiṣu |
turīyāyāṃ varttamānāṃ dayāsūnṛtasaṃdhiṣu || 24 ||
[Analyze grammar]

dadāsi prāṇināṃ sarvāḥ satataṃ brahmasaṃpadaḥ |
saṃhṛtya tatvasaṃghātaṃ turīyātītayā tvayā || 25 ||
[Analyze grammar]

yogināṃ biṃbatādatmyaṃ dīyate nirvikalpayā |
parāṃ namāmi paśyaṃtīṃ madhyamāṃ vaikharīmapi || 26 ||
[Analyze grammar]

rūpāṇi devi gṛhṇāsi jagatsaṃtrāṇahetave |
tvaṃ brāhmī vaiṣṇavī ca tvaṃ māheśī ca tvamaṃbike || 27 ||
[Analyze grammar]

vārāhi tvaṃ mahālakṣmīrnārasiṃhī tvamaiṃdrikā |
tvaṃ kaumārī caṃḍikā tvaṃ lakṣmīstvaṃ viśvapāvanī || 28 ||
[Analyze grammar]

sāvitrī tvaṃ jaganmātā śaśinī tvaṃ ca rohiṇī |
tvaṃ svāhā tvaṃ svadhā tvaṃ hi tvaṃ sudhā parameśvarī || 29 ||
[Analyze grammar]

caṃḍamuṃḍabhujādaṃḍakhaṃḍadordaṃḍamaṃḍite |
raktabījagaladraktapānaghūrṇitalocane || 30 ||
[Analyze grammar]

unmattamahiṣagrīvonmūlanaprauḍha doryuge |
śuṃbhāsuramahādaityadāraṇāyātavikrame || 31 ||
[Analyze grammar]

anaṃtacarite tubhyaṃ namastrailokyamātṛke |
bhaktakalpalate mahyaṃ prasīda parameśvari || 32 ||
[Analyze grammar]

iti tena stutā devī mahālakṣmīstataḥ svayam |
nijarūpaṃ samāsthāya puruṣaṃ pratyuvāca tam || 33 ||
[Analyze grammar]

śrīlakṣmīruvāca |
rājaputra prasannā'haṃ vṛṇīṣva varamuttamam |
rājaputra uvāca |
pitā me dharaṇīpālo vājimedhaṃ mahākratum || 34 ||
[Analyze grammar]

kurvāṇo daivayogena rogākrāṃto divaṃ yayau |
tadvapustaptatailena śoṣayitvā mayā tataḥ || 35 ||
[Analyze grammar]

sthāpitastatra yāgo'sau yathāpūrvamavartata |
atha krāṃtamahīcakro yūpe yāgaturaṃgamaḥ || 36 ||
[Analyze grammar]

niśīthe baṃdhanaṃ hitvā nītaḥ kenāpi kutracit |
adṛṣṭvā tadgataṃ kvāpi nivṛtteṣu janeṣvaham || 37 ||
[Analyze grammar]

āmaṃtrya ṛtvijaḥ sarvāñcharaṇaṃ tvāmupāgataḥ |
prasannā yadi devi tvaṃ tanme yāgaturaṃgamaḥ || 38 ||
[Analyze grammar]

dṛṣṭo bhavatu yāgo'sau saṃpūrṇo jāyate yathā |
ānṛṇyaṃ mama tātasya tena rājño bhaviṣyati || 39 ||
[Analyze grammar]

tathā kuru jagaddhātri śaraṇāgatavatsale |
devyuvāca |
mamadvāraṃ dvijaḥ siddhasamādhiriti viśrutaḥ || 40 ||
[Analyze grammar]

mamājñayā sa te sarvaṃ kāryaṃ niṣpādayiṣyati |
ityuktaḥ śrīmahālakṣmyā tato rājakumārakaḥ || 41 ||
[Analyze grammar]

ājagāma muniḥ siddhasamādhiryatra tiṣṭhati |
praṇamya tasyapādābjaṃ kṛtāṃjaliravasthitaḥ || 42 ||
[Analyze grammar]

tamuvāca tato vipraḥ prahito'si tvamaṃbayā |
tvadīpsitamidaṃ sarvaṃ sādhayāmi vilokaya || 43 ||
[Analyze grammar]

ityuktvā tridaśānsarvānācakarṣa sa māṃtrikaḥ |
ekṣata kṣitipālasya tanayo'sau tadā surān || 44 ||
[Analyze grammar]

kṛtāṃjalipuṭāndevānvepamānakalevarān |
atha tānamarānsarvānsaṃbabhāṣe dvijottamaḥ || 45 ||
[Analyze grammar]

amuṣya rājaputrasya vājī yajñāya kalpitaḥ |
nītosti devarājena kṣapāyāmapahṛtya saḥ || 46 ||
[Analyze grammar]

gīrvāṇā aśvamevāsya samānayata mā ciram |
atha tasya munervākyāddevairyajñaturaṃgamaḥ || 47 ||
[Analyze grammar]

samarpitastatastena te'nujñātvā divaukasaḥ |
ākṛṣṭānamarāndṛṣṭvā gataṃ labdhvā turaṃgamam || 48 ||
[Analyze grammar]

mahīpatisuto natvā taṃ muniṃ vākyamabravīt |
āścaryamidametatte sāmarthyamṛṣisattama || 49 ||
[Analyze grammar]

kṛtaṃ tvayā citramidaṃ tridaśākarṣaṇaṃ kṣaṇāt |
hastādākṛṣya datto me yajñīyo'yaṃ turaṃgamaḥ || 50 ||
[Analyze grammar]

na kiṃcidaparaṃ yāvadduṣkaraṃ yatsurairapi |
prabhaviṣyati tatkartuṃ bhavāneva na cāparaḥ || 51 ||
[Analyze grammar]

śṛṇu vipra mahīpāla pitāsīnmebṛhadrathaḥ |
prārabdha hayamedho'sau daivena nidhanaṃ gataḥ || 52 ||
[Analyze grammar]

adyāpi tasya dehosti taptatailena śoṣitaḥ |
tasya saṃjīvanaṃ bhūyaḥ karttumarhasi sattama || 53 ||
[Analyze grammar]

ityākarṇya smitaṃ kṛtvā sa jagāda mahāmuniḥ |
yāmastatra pitā yatra tāvako yāgamaṃḍapaḥ || 54 ||
[Analyze grammar]

athāgatya samaṃ tena tatra siddhaḥ samādhinā |
payo'bhimaṃtrya vidadhe tasya pretasya mūrddhani || 55 ||
[Analyze grammar]

tataḥ prāpa nṛpaḥ saṃjñāmuttasthe vai dadarśa ca |
sa taṃ papraccha vipreṃdraṃ ko'si dharmeti bhūpatiḥ || 56 ||
[Analyze grammar]

tato rājasutaḥ sarvaṃ bhūpālāya nyavedayat |
sa natvā brāhmaṇaṃ rājā taṃ punardattajīvitam || 57 ||
[Analyze grammar]

babhāṣe kena puṇyena tvayi śaktiralaukikī |
yayā me jīvitaṃ dattamākṛṣṭāśca divaukasaḥ || 58 ||
[Analyze grammar]

yāgaścoddharito vipra yenametannirūpaya |
ityuktastenavipro'sau jagāda ślakṣṇayā girā || 59 ||
[Analyze grammar]

gītānāṃ dvādaśādhyāyaṃ japāmyahamataṃdritaḥ |
tena śaktiriyaṃ rājanyayā prāptosi jīvitam || 60 ||
[Analyze grammar]

etadākarṇya rājā'sau dvādaśādhyāyamuttamam |
papāṭha tasmādviprarṣeḥ sakāśātbrāhmaṇānvitam || 61 ||
[Analyze grammar]

tasyādhyāyasya māhatmyātte sarve sadgatiṃ yayuḥ |
anye paṭhitvā jīvāśca muktimāpuraho parām || 62 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe gītāmāhātmye ṣaḍaśītyadhikaśatatamo'dhyāyaḥ || 186 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 186

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: