Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 185 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

devyuvāca |
itihāso'yamīśāna śreyasāṃ sādhanaṃ param |
ākarṇya karuṇāpūrṇa mamakāṃkṣā pravarttate || 1 ||
[Analyze grammar]

ekādaśasya māhātmyamadhyāyasya kathāśrayam |
vyāvarṇaya virūpākṣa vaktṝṇāṃ prathama prabho || 2 ||
[Analyze grammar]

īśvara uvāca |
ākarṇaya kathāṃ kāṃte gītāvarṇanasaṃśrayām |
viśvarūpābhidhānasya māhātmyamapi pāvanam || 3 ||
[Analyze grammar]

adhyāyasya viśālākṣi vaktuṃ tāvanna śakyate |
sahasrāṇi kathāḥ saṃti tatraikā kathyate mayā || 4 ||
[Analyze grammar]

praṇītāyāstaṭe nadyā meghaṃkaramiti śrutam |
nagaraṃ garimādhāra tuṃgaprākāragopuram || 5 ||
[Analyze grammar]

viśālāśramaśālāsu svarṇastaṃbhavibhūṣitam |
śrīmadbhiḥ sukhibhiḥ śāṃtaiḥ sadācārairjiteṃdriyaiḥ || 6 ||
[Analyze grammar]

adhiṣṭhitaṃ javaiścāruśṛṃgāṭakamanoharam |
maṇistaṃbhasphuratsvarṇāpaṇacatvaraśobhitam || 7 ||
[Analyze grammar]

patākākiṃkiṇīkvāṇa kadaṃbaka kalasvaram |
vedādhyayananirghoṣavācālita digaṃtaram || 8 ||
[Analyze grammar]

tūryasaṃghoṣaṇākīrṇa viśālavyomamaṃḍalam |
patākāpallodbhūtavātanirjitavigraham || 9 ||
[Analyze grammar]

rājāmārgavaradvāranārīmaṃjīrasiṃjitaiḥ |
vallakīveṇukairgīterbhāti vājīṃdra heṣitaiḥ || 10 ||
[Analyze grammar]

prekṣamāṇamivābhīkṣṇaṃ dikpālānāṃ puraiḥ samam |
āste jagatpatiryatra śārṅgapāṇirvirājitaḥ || 11 ||
[Analyze grammar]

mūrtimatparamaṃ brahma jagallocanajīvitam |
lakṣmīnayanarājīva pūjitākāragauravaḥ || 12 ||
[Analyze grammar]

trivikramavapurmeghaśyāmalaḥ komaladyuti |
śrīvatsavakṣārājīva vanamālāvibhūṣitaḥ || 13 ||
[Analyze grammar]

anekabhūṣaṇopetaḥ saratna iva vāridhiḥ |
calatsaudāminīdāma sāṃdrameghasamadyutiḥ || 14 ||
[Analyze grammar]

tasyāste mukuṭe sākṣātśārṅgapāṇiḥ paraḥ pumān |
taṃ dṛṣṭvā mucyate jaṃturjanmasaṃsārabaṃdhanāt || 15 ||
[Analyze grammar]

yasminpure mahātīrthaṃ vidyate mekhalābhidham |
yatra snātvā narairnityaṃ prāpyate vaiṣṇavaṃ padam || 16 ||
[Analyze grammar]

tatra vīkṣya jagannāthaṃ narasiṃhaṃ kṛpārṇavam |
saptajanmārjitāddhorānmucyate duṣkṛtānnaraḥ || 17 ||
[Analyze grammar]

mekhalāyāṃ gaṇādhīśaṃ vilokayati yo naraḥ |
sa nistarati vighnāni dustarāṇyapi sarvadā |
brahmacaryaparo dāṃto nirmamo nirahaṃkṛtiḥ || 18 ||
[Analyze grammar]

tasminmeghaṃkare kaścidabhūdbrāhmaṇasattamaḥ |
sunaṃda iti vikhyāto vedaśāstraviśāradaḥ || 19 ||
[Analyze grammar]

vaśīkṛteṃndriyagrāmo vāsudevaparāyaṇaḥ |
devasya śārṅgiṇaḥ pārśve gītādhyāyamimaṃ priye || 20 ||
[Analyze grammar]

ekādaśaṃ paṭhatyeṣa viśvarūpapradarśanam |
adhyāyasya prabhāvena brahmajñānamavāpa saḥ || 21 ||
[Analyze grammar]

paramānaṃdasaṃdoha ślāghyasaṃvitsamādhinā |
pratyaṅmukheṃdriyatayāniścalāṃ sthitimīyuṣā || 22 ||
[Analyze grammar]

satataṃ sthīyate tena jīvanmuktena yoginā |
ekadā sa mahāyogī siṃharāśisthite gurau || 23 ||
[Analyze grammar]

godāvarītīrthayātrāṃ vidhātumupacakrame |
prathame'hni samāgatya virajaṃ tīrthamuttamam || 24 ||
[Analyze grammar]

nābhimārabhya tīrtheṣu sa samabhyarcya devatām |
marjjanmajjanjagaddhātrīṃ kamalāṃ sa vyalokayat || 25 ||
[Analyze grammar]

tāṃ saṃpūjya mahāmāyāṃ sarvakāmaphalapradām |
tārātīrthe tataḥ snātvā kapilāsaṃgame tataḥ || 26 ||
[Analyze grammar]

aṣṭatīrthamasau cakre vidhāya pitṛtarpaṇam |
kumārīśaṃ śivaṃ natvā kapilādvāramāyayau || 27 ||
[Analyze grammar]

tatra nirmajjya nirdhutaprāgjanmāṃtaraduṣkṛtaḥ |
saṃpūjya natvā śrutvā ca devaṃ vai madhusūdanam || 28 ||
[Analyze grammar]

uṣitvā tatra tāṃ rātriṃ prāgātprātaḥ saha dvijaiḥ |
narasiṃhavane tatra tīrthe rāmasya dīrghikā |
prahlādapūjitaḥ sākṣādāste yatra nṛkesarī || 29 ||
[Analyze grammar]

taṃ dṛṣṭvā devadeveśaṃ pūjayitvā tu bhaktitaḥ |
tatra taṃ divasaṃ nītvā sa yayāvaṃbikāpuram || 30 ||
[Analyze grammar]

anugraheṇa bhaktānāmaṃbikā tatra tiṣṭhati |
pūrayaṃti manuṣyāṇāṃ vāṃcchitānyakhilānyapi || 31 ||
[Analyze grammar]

pūjayitvāṃbikāṃ bhaktyā puṣpagaṃdhānulepanaiḥ |
upahāraiśca vividhaiḥ stautraiḥ praṇamanairapi || 32 ||
[Analyze grammar]

viprastasmātpurā prāptaḥ kaṃṭhasthānābhidhaṃ puram |
yatrāste paramā śaktirmahālakṣmīrmahādyutiḥ || 33 ||
[Analyze grammar]

tāmavekṣya sudhābhānubhāskaradyutimaṃḍalām |
saṃsāratāpavicchedapadmapīyūṣavāhinīm || 34 ||
[Analyze grammar]

yogirājahṛdaṃbhoja rājahaṃsaniṣevitām |
anāhatamahānādamayīmadvayarūpiṇīm || 35 ||
[Analyze grammar]

mahālakṣmīṃ bhagavatīṃ vāṃchitārthapradāyinīm |
ārādhya bhaktibhāvena cetasā sa munīśvaraḥ || 36 ||
[Analyze grammar]

vivāhamaṃḍapaṃ prāpa puraṃ vipraiḥ samanvitaḥ |
pure tatra pratigṛhaṃ vāsasthānamayācata || 37 ||
[Analyze grammar]

na lebhe vasatiṃ sthātuṃ gehe kasminnapi dvijaḥ |
darśitaṃ grāmapālena viśālaṃ vāsamaṃdiram || 38 ||
[Analyze grammar]

praviśya vaśatiṃ cakre brāhmaṇaḥ saṃgibhiḥ saha |
tataḥ prabhāte vimale sunaṃdo'sau dvijottamaḥ || 39 ||
[Analyze grammar]

bahirālokayāṃcakre vāsagehānnijaṃ vapuḥ |
adhvanyānakhilānyatra jātānkvāpi yadṛcchayā || 40 ||
[Analyze grammar]

gamyamānaḥ samāyāṃtaṃ grāmapālo dadarśa saḥ |
taṃ babhāṣe grāmapāla āyuṣmānasi sarvaśaḥ || 41 ||
[Analyze grammar]

bhāgadheyavatāṃ puṃsāṃ puṇyaḥ puṇyavatāmasi |
prabhāvo vidyate vatsa kopi lokottarastvayi || 42 ||
[Analyze grammar]

kva prayātāḥ sahāyāste kathaṃ tatsadanādbahiḥ |
tatpaśya muniśārdūla kathayāmi tavāgrataḥ || 43 ||
[Analyze grammar]

kiṃtu nānyaṃ tvayā tulyaṃ paśyāmīha tapasvinam |
kiṃ jānāsi mahāmaṃtraṃ kāṃ vidyāmavalaṃbase || 44 ||
[Analyze grammar]

kasya devasya kāruṇyācchaktirlokottarā tvayi |
tatkāruṇyavaśāttiṣṭha grāme'sminbrāhmaṇottama || 45 ||
[Analyze grammar]

śuśrūṣāmakhilāmeva bhagavaṃste karomyaham |
iti saṃvāsayāmāsa tasmingrāme munīśvaram || 46 ||
[Analyze grammar]

paricaryā ca tasyāsau bhaktyā cakre divāniśam |
divaseṣu prayāteṣu saptāṣṭasu sameyivān || 47 ||
[Analyze grammar]

prātarāgatya tasyāgre ruroda bhṛśaduḥkhitaḥ |
adya me bhāgyahīnasya guṇavānbhaktimānsutaḥ || 48 ||
[Analyze grammar]

jājvalyamānadaṃṣṭreṇa bhakṣito niśi rakṣasā |
ityevaṃ rakṣakeṇoktaṃ taṃ papraccha sa saṃyamī || 49 ||
[Analyze grammar]

kvāste sa rākṣasaḥ putro bhakṣitaste kathaṃ vada |
grāmapāla uvāca |
vartate nagare ghoraḥ puruṣādo niśācaraḥ || 50 ||
[Analyze grammar]

sa khādati narānetya nityaṃ nagaragocarān |
sa sarvairnāgarairatra prārthitaḥ puruṣaiḥ purā || 51 ||
[Analyze grammar]

rakṣa rākṣasa naḥ sarvāngrāsaṃ te kalpayāmahe |
pathikā niśi nidraṃti ye ca tānbhuṃkṣva rākṣasa || 52 ||
[Analyze grammar]

etasminsadane pāṃthāngrāmapālapraveśitān |
āhāraṃ kalpayāṃcakrurātmīyaprāṇaguptaye || 53 ||
[Analyze grammar]

bhavānsuptogṛhe'muṣminnadhanyaiḥ saṃyutaḥ paraiḥ |
te grastāḥ kila cānena na tvaṃ muktosi dvijottama || 54 ||
[Analyze grammar]

prabhāvaṃ bhavato vetti bhavāneva dvijottama |
madīya tanayasyādya mitramekamupāgatam || 55 ||
[Analyze grammar]

ajānatā mayā so'pi tanayasya priyaḥ sakhā |
anyaiḥ pāṃthajanaiḥ sārddhaṃ tasmingehe praveśitaḥ || 56 ||
[Analyze grammar]

śrutvā tatra praviṣṭaṃ taṃ niśīthe tanayo mama |
tamānetuṃ gataḥ so'pi bhakṣitastena rakṣasā || 57 ||
[Analyze grammar]

duḥkhitena mayā proktaḥ prātaḥ sa piśitāśanaḥ |
mamāpi putro duṣṭātmanbhavatā niśi bhakṣitaḥ || 58 ||
[Analyze grammar]

bhavajjaṭharanirmagnaḥ suto'sau yena jīvati |
asti caivamupāyaste brūhi me tvaṃ niśācara || 59 ||
[Analyze grammar]

rākṣasa uvāca |
aṃtaḥpraviṣṭā tvatputramajñātvāhamabhakṣayam |
ajānanbhakṣitaḥ pāṃthaiḥ sahito'sau sutastava || 60 ||
[Analyze grammar]

yathā jīvati me kukṣau yathā bhavati rakṣitaḥ |
tathā vihitamapyasti daivena parameṣṭhinā || 61 ||
[Analyze grammar]

gītaikādaśamadhyāyaṃ yaḥ paṭhatyaniśaṃ dvijaḥ |
tatprabhāvena me muktirmṛtānāṃ punarudbhavaḥ || 62 ||
[Analyze grammar]

grāmapāla uvāca |
kathamekādaśādhyāyasāmarthyamidamadbhutam || 63 ||
[Analyze grammar]

iti pṛṣṭo mayā vipra sa babhāṣe niśācaraḥ || 64 ||
[Analyze grammar]

purā gṛdhreṇa kenāpi nabhomārgeṇa gacchatā |
asthikhaṃḍaṃ svatuṃḍāgrātpātitaṃ kvāpi vāriṇi || 65 ||
[Analyze grammar]

taṃ jalāśayamāgatyako'pi jñānīśvarastadā |
mahātīrthamiti jñātvā vidadhe pitṛtarpaṇam || 66 ||
[Analyze grammar]

tamūcire janāḥ sarve tīrthametatkathaṃ vada |
japatyekādaśādhyāyaṃ trisandhyaṃ niyateṃdriyaḥ || 67 ||
[Analyze grammar]

kṛtamaunastu vipro'sau caurairvyāpāditaḥ pathi |
tasyāsthiśakalaṃ gṛdhravadanātpatitaṃ jale || 68 ||
[Analyze grammar]

tena tīrthamidaṃ divyaṃ jātaṃ pātakanāśanam |
tataste mānavāḥ sarve sasnustatra jalāśaye || 69 ||
[Analyze grammar]

niṣkalmaṣatayā caivaṃ prāpuste paramaṃ padam |
ekādaśasya sāmarthyādadhyāyasya bhaviṣyati || 70 ||
[Analyze grammar]

mamāpi muktiḥ pāṃthānāṃ punarutthānameva ca |
yo mayā kaścidudgīrṇo brāhmaṇo'traiva tiṣṭhati || 71 ||
[Analyze grammar]

sa ca ekādaśādhyāyaṃ japati sma niraṃtaram |
sa tenādhyāyamaṃtreṇa saptavārābhimaṃtritam || 72 ||
[Analyze grammar]

vidhāya vāri vipreṃdraḥ kṣipedyadi mamopari |
tato me śāpanirmuktirbhaviṣyati na saṃśayaḥ |
iti tenāsmi saṃdiṣṭaḥ samāyātastvadaṃtikam || 73 ||
[Analyze grammar]

vipra uvāca |
rākṣasaḥ kena pāpena jātosau vada rakṣaka |
yatkṣapāyāṃ gṛhe tasminnarānkhādati nidritān || 74 ||
[Analyze grammar]

grāmapāla uvāca |
asmingrāme purā kaścidāsīdvipraḥ kṛṣīvalaḥ |
ekadā śālikedārarakṣaṇe vyākulo dvijaḥ || 75 ||
[Analyze grammar]

nātidūre mahāgṛdhraḥ pāṃthamekamabhakṣayat |
taṃ vimocayituṃ dūrāddayāṃcakre'pi tāpasaḥ || 76 ||
[Analyze grammar]

bhuktvā pāṃthaṃ khagastāvanniragādaṃbarādhvanā |
tataḥ sa tāpasaḥ kopāttaṃ babhāṣe kṛṣīvalam || 77 ||
[Analyze grammar]

dhiktvāṃ hālika durbuddhe kaṭhoramatinirghṛṇa |
kukṣibharaṃ paratrāṇa vimukhaṃ hatajīvitam || 78 ||
[Analyze grammar]

coraiśca daṃṣṭribhiḥ sarppairarivahniviṣāṃbubhiḥ |
gṛdhrarākṣasabhūtaiśca vetālādibhirāhatān || 79 ||
[Analyze grammar]

janānupekṣate śaktaḥ sa tadvadhaphalaṃ labhet |
na mocayati yo vipraṃ prabhuścorādibhirdhṛtam || 80 ||
[Analyze grammar]

sa yāti narakaṃ ghoraṃ sa punarjāyate vṛkaḥ |
nihanyamānaṃ vipine gṛdhravyāghreṇa pīḍitam || 81 ||
[Analyze grammar]

muṃcamuceti yo vakti sa yāti paramāṃ gatim |
gavāmarthe hatā vyāghrairvyādhairduṣṭaiśca rājabhiḥ || 82 ||
[Analyze grammar]

tepi yāṃti padaṃ viṣṇorduṣprāpyaṃ yogināmapi |
aśvamedhasahasrāṇi vājapeyaśatāni ca || 83 ||
[Analyze grammar]

śaraṇāgatasaṃtrāṇa kalāṃ nārhaṃti ṣoḍaśīm |
dīnasyopekṣaṇaṃ kṛtvā bhītasya ca śarīriṇaḥ || 84 ||
[Analyze grammar]

puṇyavānapi kālena kuṃbhīpāke sa pacyate |
paśyannapi bhavān pāṃthaṃ duṣṭagṛdhreṇa bhakṣitam || 85 ||
[Analyze grammar]

nivāraṇasamarthopi na cakre yannivāraṇam |
niṣkṛposi yatastasmādbhaviṣyasi niśācaraḥ || 86 ||
[Analyze grammar]

imāṃ śāpaṃ mune śrutvā kaṃpamānakalevaraḥ |
praṇamya hāliko vipraṃ babhāṣe karuṇaṃ vacaḥ || 87 ||
[Analyze grammar]

atrāhaṃ kṣetrarakṣāyāṃ ciraṃ kṣiptena cakṣuṣā |
na vedmi nikaṭaṃ gṛdhra hanyamānamimaṃ naram || 88 ||
[Analyze grammar]

tena me'nugrahaṃ kartuṃ kṛpaṇasya tvamarhasi |
vipra uvāca |
yo vettyekādaśādhyāyaṃ japatyanudinaṃ ca yaḥ || 89 ||
[Analyze grammar]

tenābhimaṃtritaṃ vāri yadā śirasi tāvake |
patiṣyati tadā śāpāttava muktirbhaviṣyati || 90 ||
[Analyze grammar]

ityuktvā tāpaso yāto hāliko rākṣaso'bhavat |
tadāgaccha dvijaśreṣṭha tenādhyāyena maṃtraya |
tīrthodakaṃ svahastena tasya mūrddhani nikṣipa || 91 ||
[Analyze grammar]

mahādeva uvāca |
iti tatprārthitaṃ tasya śrutvā ca karuṇāplutaḥ |
tatheti sahapālena munī rakṣoṃtikaṃ yayau || 92 ||
[Analyze grammar]

ekādaśena tenāṃbu viśvarūpeṇa maṃtritam |
nikṣiptaṃ tasya śirasi tena vipreṇa yoginā || 93 ||
[Analyze grammar]

gītādhyāyaprabhāveṇa śāpamokṣamavāpa saḥ |
vihāya rākṣasaṃ dehaṃ caturbāhustato'bhavat || 94 ||
[Analyze grammar]

nigīrṇā ye janāstena pāṃthā āsansahasraśaḥ |
caturbhujā babhūvuste śaṃkhacakragadādharāḥ || 95 ||
[Analyze grammar]

te vimānānyāruruhustāvadūce sa rākṣasam |
madīyastanayaḥ kastaṃ darśayasva niśācara || 96 ||
[Analyze grammar]

ityukte grāmapālena divyadhīrāha rākṣasaḥ |
evaṃ caturbhujaṃ viddhi tamālaśyāmaladyutim || 97 ||
[Analyze grammar]

māṇikyamukuṭaṃ divyamaṇikuṃḍalamaṃḍitam |
hārahārimahāskaṃdhaṃ svarṇakeyūrabhūṣitam || 98 ||
[Analyze grammar]

rājīvalocanaṃ snigdhaṃ haste kṛtasaroruham |
divyaṃ vimānamārūḍhaṃ devatvaṃ prāptamātmajam || 99 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā sutaṃ dṛṣṭvā ca tādṛśam |
svagehaṃ netumārebhe jahāsa sa sutastataḥ || 100 ||
[Analyze grammar]

kati vārāṇi jāto'si tvaṃ putro mama rakṣaka |
pūrvaputrastvadīyo'smi adhunā vibudho'smyaham || 101 ||
[Analyze grammar]

yāsyāmi vaiṣṇavaṃ dhāma brāhmaṇasya prasādataḥ |
niśācaro'pi prāpto'yaṃ paśya dehaṃ caturbhajam || 102 ||
[Analyze grammar]

ekādaśasya māhātmyādyāti svargaṃ samaṃ janaiḥ |
viprādasmāttamadhyāyamadhīṣva tvaṃ japāniśam || 103 ||
[Analyze grammar]

bhaviṣyati na saṃdehastavāpi gatirīdṛśī |
tāta tasmātsatāṃ saṃgaṃ durlabhaṃ sarvathā janaiḥ || 104 ||
[Analyze grammar]

sopyadya te samutpanno hyātmanaḥ sādhayepsitam |
kiṃ dhanairbhogadānairvā kiṃ yajñaistapasā nu kim || 105 ||
[Analyze grammar]

kiṃ pūrtairvāparaṃ śreyo viśvarūpasya pāṭhataḥ |
tadviṣṇoḥ paramaṃ rūpamadhyāyasya śrutena ca || 106 ||
[Analyze grammar]

yatpūrṇānaṃdasaṃdoha kṛṣṇabrahmāsyanirgatam |
kurukṣetre'rjune mitre tatkaivalyarasāyanam || 107 ||
[Analyze grammar]

nṛṇāṃ ca bhavabhītānāmādhivyādhibhayāpaham |
anekajanmaduḥkhaghnaṃ nānyatpaśyāmi tatsmara |
śiva uvāca |
ityuktvā saha taiḥ sarvairyayau viṣṇoḥ paraṃ padam || 108 ||
[Analyze grammar]

tamadhyāyaṃ tato viprādgrāmapālaḥ papāṭha saḥ |
tāvubhau tasya māhātmyājjagmaturvaiṣṇavaṃ padam || 109 ||
[Analyze grammar]

ityekādaśamāhātmya kathā tubhyaṃ nirūpitā |
yasyāḥ śravaṇamātreṇa mahāpātakasaṃkṣayaḥ || 110 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe gītāmāhātmye satīśvarasaṃvāde paṃcāśītyadhikaśatatamo'dhyāyaḥ || 185 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 185

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: