Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 187 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

devyuvāca |
dvādaśādhyāyamāhātmyaṃ bhavatā kathitaṃ mama |
brūhi trayodaśādhyāyamāhātmyamatisuṃdaram || 1 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu trayodaśādhyāyamahimāṃbhonidhiṃ śive |
yadākarṇanamātreṇa parāṃ mudamavāpsyasi || 2 ||
[Analyze grammar]

asti dakṣiṇadiṅmārge tuṃgabhadrā mahānadī |
tattaṭe nagaraṃ ramyaṃ nāmnā hariharaṃ puram || 3 ||
[Analyze grammar]

yatrā'ste bhagavāndevi devo hariharaḥ svayam |
yasya darśanamātreṇa paraṃ kalyāṇamāpyate || 4 ||
[Analyze grammar]

tasminpure dvijanmāsīddharidīkṣitasaṃjñikaḥ |
tapaḥ svādhyāyanirato śrotriyo vedapāragaḥ || 5 ||
[Analyze grammar]

durācāreti tasyāsīdbhāryā nāmnā ca karmaṇā |
na suṣvāpa samaṃ patyā durālāpā kadācana || 6 ||
[Analyze grammar]

kṣaṇamapyātmasadane na cāste svairacāriṇī |
kaṃṭhadaghnaṃ dvijadvāre dhayaṃtī vāruṇīrasam || 7 ||
[Analyze grammar]

patisaṃbadhinaḥ sarvāntarjayaṃtī punaḥ punaḥ |
viṭaiḥ saha sadonmattā ramamāṇā niraṃtaram || 8 ||
[Analyze grammar]

kadacidvyākulaṃ dṛṣṭvā puraṃ paurairitastataḥ |
saṃketagehamakarotkāṃtāre nirjane svayam || 9 ||
[Analyze grammar]

atha tatraiva sā dhūrtā ramamāṇā viṭaiḥ saha |
nināya sā bahūnkālānnijayauvanagarvitā || 10 ||
[Analyze grammar]

atha tasminpure ramye nivasaṃtyā niraṃkuśam |
vasaṃtakālaṃ samabhūtparaṃ citte bhuvaḥ sakhā || 11 ||
[Analyze grammar]

āmūlapallavākīrṇaṃ sahakāravikāriṇā |
pikānāṃ paṃcamālāpaiḥ punaḥ sa jīvitaḥ smaraḥ || 12 ||
[Analyze grammar]

sphuraccaṃpakasaurabhyahārakairmalayānilaiḥ |
maṃdaṃ maṃdaṃ prasarpadbhirāṃdolitavanadrumaḥ || 13 ||
[Analyze grammar]

utphullamallikāmoda madirāpāraṇāvatām |
alīnāṃ kalaṭaṃkāraiḥ samaṃtādrāvaśobhitaḥ || 14 ||
[Analyze grammar]

prasannacārubhiḥ smeraḥ sarovarasugaṃdhibhiḥ |
mīlanmarālanivahaiḥ sarobhiḥ prakaṭīkṛtaḥ || 15 ||
[Analyze grammar]

ghanacchāyāsukhāsīna hariṇārbhakadhāribhiḥ |
nīraṃdhrapallavairnānāśākhibhiḥ śobhitāvaniḥ || 16 ||
[Analyze grammar]

tasminvasaṃtasamaye muditā sābhisārikā |
apaśyajjagadānaṃdadāyinīṃ caṃdrikāṃ niśi || 17 ||
[Analyze grammar]

caṃcaccakoracaṃcvagragalatpīyūṣasīkarām |
dravadiṃduśilāniryatsudhānirjharanirbharām || 18 ||
[Analyze grammar]

vikāśikusumakroḍasāṃdrībhūtakarotkarām |
ullāsitapayorāśikallolāliṃgitāṃbarām || 19 ||
[Analyze grammar]

manobhavamahāsiṃhakulaṭākaṃṭhakartarīm |
ghanāṃdhakārasaṃdohavidāraṇapaṭīyasīm || 20 ||
[Analyze grammar]

śvetīkṛtasatīkāraparārthahimagarbhiṇīm |
mlānapaṃkajasaṃkocā dyūnāmānaṃdadāyinīm || 21 ||
[Analyze grammar]

cakravākavadhūvaktra karuṇākrośasākṣiṇīm |
muktāśreṇīviśuddhāṃśu prabhāsitadigaṃtarām || 22 ||
[Analyze grammar]

atha tasyāṃ prabhūtāyāṃ pūrayaṃtyā diśo daśa |
kāmāṃdhā kāminījātā pathisaudhavihāriṇī || 23 ||
[Analyze grammar]

apaśyaṃtī viṭānrātrau nirbhidya bhavanārgalam |
yayau saṃketabhavanaṃ nirgatya nagarādbahiḥ || 24 ||
[Analyze grammar]

tatra priyatamaṃ kaṃcitkāmamohitamānasā |
anveṣayaṃtī nādrākṣītkuṃje kuṃje tarau tarau || 25 ||
[Analyze grammar]

ākarṇayaṃtī kāṃtasya maṃdālāpānpade pade |
abhiyāti tataḥ krīḍanyatra saṃhārinisvanaḥ || 26 ||
[Analyze grammar]

cakravākaravānśrutvā kāṃtālāpabhramādasau |
sarovarāṇi sarvāṇi paryaṭaṃtī muhurmuhuḥ || 27 ||
[Analyze grammar]

kāṃtabhrāṃtyā tarutale prasuptānhariṇotkarān |
prabodhayaṃtī socchvāsamāgatāsmīti bhāṣiṇī || 28 ||
[Analyze grammar]

āliṃgaṃtī vanasthāṇuṃ jīvaneśvaraśaṃkayā |
tadānanabhramādbhūyaṃ cuṃbaṃtī vikacāṃbujam || 29 ||
[Analyze grammar]

tatratatra kṛtavyarthaśramādṛṣṭapriyāsvayam |
vilalāpa vane tasminmūrcchatī vividhoktibhiḥ |
hā kāṃta hā guṇākrāṃta maccaitanyasya nāyaka || 30 ||
[Analyze grammar]

he manoharasaubhāgya bhāgyalāvaṇyaśevadhe |
hā pūrṇacaṃdravadana hā sarojāyatekṣaṇa || 31 ||
[Analyze grammar]

hā kāṃtatatvasauhitya viśramāya suradruma |
yadi kopena kutrāpi guhyaveṣo'tra tiṣṭhasi || 32 ||
[Analyze grammar]

prasādayāmi tvāṃ kāṃta dattvā prāṇānpriyānapi |
ityuccaiḥ sarvato dikṣu vilapaṃtyā viyogataḥ || 33 ||
[Analyze grammar]

tasyāḥ śrutvā vacaḥ ko'pi supto vyāghraḥ prabuddhavān |
kurvanghuraghuradhvānaṃ paśyanpratidiśaṃ ruṣā || 34 ||
[Analyze grammar]

āsphālayannakhairbhūmiṃ garjannākāśagahvaram |
pṛṣṭhanirbhagnalāṃgūla drutamutthāya vegavān || 35 ||
[Analyze grammar]

gato vyāghraḥ samutpatya yatrāste sābhisārikā |
atha sāpi tamāyāṃtamālokya patiśaṃkayā || 36 ||
[Analyze grammar]

nirjagāma puraḥ sthātuṃ premamanirbharamānasā |
tatastasyanakhakrīḍākrūratāṃdhīkṛtā satī || 37 ||
[Analyze grammar]

jahau priyavapuḥ śaṃkāṃ śrutvā garjitamūrjjitam |
tathāvidhāpi sā nārī bhrāṃtimutsṛjyasatvaram || 38 ||
[Analyze grammar]

vyāghratvaṃ tu kuto hetormāṃ nihaṃtumihāgataḥ |
idaṃ sarvaṃ samākhyāhi yatastvaṃ haṃtumicchasi || 39 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā śārdūlaścaṃḍavikramaḥ |
kṣaṇaṃ vihāya tadgrāsamuvāca prahasanniva || 40 ||
[Analyze grammar]

malāpahā nadī nāmnā deśe tiṣṭhati dakṣiṇe |
nagarī muniparṇeti tasyā rodhasi vartate || 41 ||
[Analyze grammar]

tatrāste bhagavānsākṣātpaṃcaliṃgo maheśvaraḥ |
tasyāṃ puryāmahaṃ vipra putro bhūtvā sthitastataḥ || 42 ||
[Analyze grammar]

ayājyānyājayannaśnannekoddiṣṭe nadī taṭe |
vedapāṭhaphalaṃ śaśvadvikrīṇandhanakāṃkṣayā || 43 ||
[Analyze grammar]

bhikṣukānaparānlobhāttiraskurvanduruktibhiḥ |
adeyadraviṇaṃ gṛhṇannadattamaniśaṃ dinam || 44 ||
[Analyze grammar]

chalayansakalāṃllokānkṣaṇagrahaṇakautukāt |
tataḥ katipaye kāle jaraṭhatvamupāgataḥ || 45 ||
[Analyze grammar]

valīpalitavānaṃdhaḥ prapatanpraskhaladgatiḥ |
pataddaṃtobhavaṃ bhūyaḥ pratigrahaparāyaṇaḥ || 46 ||
[Analyze grammar]

haste gṛhīta darbho'hamagamaṃ tīrthasannidhim |
dhanagrahaṇalobhena bhramanparvasu parvasu || 47 ||
[Analyze grammar]

tato'haṃ śithilāṃgaḥ sankaṃcidbhūnirjarālayam |
gatavānyācitaṃ bhoktuṃ daṣṭo madhye pade śunā || 48 ||
[Analyze grammar]

apataṃ mūrchito bhūtvā tataḥ kṣititale kṣaṇāt |
tato'haṃ galitaprāṇo vyāghrayonimupāgataḥ || 49 ||
[Analyze grammar]

atra tiṣṭhāmi kāṃtāre pūrvapāpamanusmaran |
na bhakṣayāmi dharmiṣṭhānmunīnsādhujanānsatīḥ || 50 ||
[Analyze grammar]

kiṃtu pāpāndurācāranasatīrbhakṣayāmyaham |
ato'satitvaṃ tatvena mamaiva kavalāyase || 51 ||
[Analyze grammar]

ityuktvā svairnakhaiḥ kūraistāṃ vibhajyāṃgakhaṃḍaśaḥ |
athatāṃ bhakṣitāṃ tena pāpadehamupāśritām || 52 ||
[Analyze grammar]

yamasya kiṃkarā ninyuḥ sadyaḥ saṃyamanīṃ purīm |
yamādeśena tatrāpi pātayāmāsurāśu tām || 53 ||
[Analyze grammar]

viṇmūtraraktapūrṇeṣu ghorakuṃḍeṣvanekadhā |
kalpakoṭiṣu pītāsu tasmādānīya tāṃ muhuḥ || 54 ||
[Analyze grammar]

raurave sthāpayāmāsurmanvaṃtaraśatāvadhi |
tatopyākṛṣya tāṃ dīnāṃ rudatīṃ sarvatomukhīm || 55 ||
[Analyze grammar]

muktakeśāṃ bhagnagātrāṃ cikṣipurdahanānane |
evaṃ pāpaparāṃ ghorāṃ bhuktvā narakayātanām || 56 ||
[Analyze grammar]

iha jātā mahāpāpātpunaḥ śvapacayoniṣu |
tataḥ śvapacagehe'pi varddhamānā dinedine || 57 ||
[Analyze grammar]

pūrvajanmavaśenaiva tathaivāsīdyathā purā |
tataḥ katipaye kāle punaḥ svaṃbhavanaṃyayau || 58 ||
[Analyze grammar]

yatrāste jṛṃbhakādevī śivasyāṃtaḥ pureśvarī |
tatrāpaśyaddvijanmānaṃ vāsudevābhidhaṃ śucim || 59 ||
[Analyze grammar]

gītātrayodaśādhyāyamudgiraṃtamanāratam |
tatastacchravaṇādeva muktā śvapacavigrahāt || 60 ||
[Analyze grammar]

divyaṃ dehaṃ samāsādya jagāma tridaśālayam || 61 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe gītā |
māhātmye saptāśītyadhikaśatatamo'dhyāyaḥ || 187 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 187

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: