Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 184 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

devyuvāca |
sarvajña sarvacaitanya sarveśvara girāṃ guro |
dhanyāsmi śivamānyena dṛśyamānena yattvayā || 1 ||
[Analyze grammar]

nirūpitamidaṃ puṇyaṃ navamādhyāyavaibhavam |
anekavismayasvādu kathānakamayaṃ madhu || 2 ||
[Analyze grammar]

śṛṇvaṃtyā mama deveśa na tṛptirjātu jāyate |
akuṃṭhāśravaṇotkaṃṭhā varddhate vṛṣabhadhvaja || 3 ||
[Analyze grammar]

āsīnmamahimāṃbhodhe gītānāṃ śrutijīvitam |
tatrāpi daśamādhyāyaṃ pradhānaṃ munayo jaguḥ || 4 ||
[Analyze grammar]

tamuddiśya mahādhyāyamabhidhehi kathānakam |
śiva uvāca |
śṛṇu suśroṇi niśreṇīṃ svargadurgasya durllabhām || 5 ||
[Analyze grammar]

sīmāmiva prabhāvānāṃ pāvanīṃ paramāṃ kathām |
āsītkāśīpure vipraḥ puṇyakīrttiparāyaṇaḥ || 6 ||
[Analyze grammar]

praśāṃtacetā nirmukta hiṃsākārkaśyasāhasaḥ |
nivṛttinirato nityaṃ jiteṃdriyatayā tathā || 7 ||
[Analyze grammar]

dhīradhīriti vikhyāto naṃdīva mayi bhaktimān |
nistīrṇanigamāṃbhodhiḥ sarvaśāstrārthakovidaḥ || 8 ||
[Analyze grammar]

tasya dhyānaparādhīna cetasaḥ pratigacchataḥ |
aṃtarātmani nirmagna manasastattvacakṣuṣaḥ || 9 ||
[Analyze grammar]

karāvalaṃbanaṃ tasya dhāvanprītyā dadāmyaham |
kadācana camatkārakārakaṃ vimanā muniḥ || 10 ||
[Analyze grammar]

ācāṃtaḥ kiṃca nāsāgraparamānaṃdamedurām |
dṛśamāsādya nidrāṇakaraṇoyamivāsthitaḥ || 11 ||
[Analyze grammar]

upādhāsya viśālākṣi viśālāṃ dvāradehalīm |
aśeta niśi niḥśaṃkaṃ tāvallaṃbekṣaṇaḥ kṣaṇam || 12 ||
[Analyze grammar]

māmapṛcchadbhṛṃgiriṭiḥ praṇamyapādapaṃkajam |
anena vidhinā kena vihitaṃ tava darśanam || 13 ||
[Analyze grammar]

tapastaptaṃ hutaṃ japtaṃ kimanena mahātmanā |
datte pratipadaṃ devo yasya hastāvalaṃbanam || 14 ||
[Analyze grammar]

ayaṃ na labhate gaṃtuṃ kasmādasmātpurādbahiḥ |
yadṛcchayā yadā kāśī sīmāmullaṃghya gacchati || 15 ||
[Analyze grammar]

na paśyati tadā sarvānpārśvasthānapi dehinaḥ |
atra hetumahaṃ jñātumicchāmi svāmibhāṣitām || 16 ||
[Analyze grammar]

anugrāhyosmi cedvaktuṃ yuktaṃ cettadudīraya |
bhṛṃgiriṭerimaṃ praśnaṃ samākarṇyāhamūcivān || 17 ||
[Analyze grammar]

kadācidāsaṃ kailāsaṃ pārśve punnāgakānane |
raṇatkhecarasuśroṇi pūrṇastabakakānane || 18 ||
[Analyze grammar]

kalakaṃṭhakulālāpa kallolitadigaṃtare |
garutmadādidātyūha samūhasvarasaṃkule || 19 ||
[Analyze grammar]

bhramaddārughaṭīyaṃtra prollasadbiṃdudaṃture |
prabuddhasāraṇiprāṃta kadalīkaṃdalālase || 20 ||
[Analyze grammar]

kastūrīhariṇopete kiṃnarasvaramohite |
romaṃthamaṃtharāpāṃgairmṛgaiḥ kvāpi niṣevite || 21 ||
[Analyze grammar]

haṃsaiḥ kīreṣu pāṃḍityaṃ kurvāṇaiḥ saṃkule śukaiḥ |
nirhṛdikvaṇinīraṃdhra samīraṇaviloḍite || 22 ||
[Analyze grammar]

mādhavīpuṣpaniryāsaśīdhukṣībamadhuvrate |
unmīlittrivalīpuṣpagucchasaurabhanirbhare || 23 ||
[Analyze grammar]

protphullabakulāmodamadamaṃtharaṣaṭpade |
somādudbhūtapīyūṣakṣālitakṣitimaṃḍale || 24 ||
[Analyze grammar]

adhyāsya vedikāmekāmahaṃ kṣaṇamavasthitaḥ |
uddaṃḍaśākhisaṃghaṭṭasphuṭanmaṃthāmukhotkaraiḥ || 25 ||
[Analyze grammar]

prakaṃpitā calacchāyo vavau caṃḍasamīraṇaḥ |
paścādabhūnmahāghoṣo nirghoṣita darītaṭaḥ || 26 ||
[Analyze grammar]

avātarattataḥ kaścitpakṣī gaganagahvarāt |
śāradānaridacchāyaḥ kajjalānāmivoccayaḥ || 27 ||
[Analyze grammar]

tamasāmiva saṃghātaḥ pakṣacchedīva parvataḥ |
avaṣṭabhya kṣitiṃ padmāṃ pakṣī māṃ praṇanāma saḥ || 28 ||
[Analyze grammar]

ānīya padmamamlānamasau matpādayorvyadhāt |
athāsau spaṣṭayā vācā pakṣī stotramudīrayat || 29 ||
[Analyze grammar]

jayadeva cidānaṃda sudhāsiṃdho jagatpate |
sadā sadbhāvanā saṃga kallolānaṃtavigraha || 30 ||
[Analyze grammar]

advaitavāsanā matyā malatrayavivarjita |
jiteṃdriya parādhīna samādhiprāpyavigraha || 31 ||
[Analyze grammar]

nirupādhivinirmukta nirākāra nirāmaya |
niḥsīma nirahaṃkāra nirāvaraṇanirguṇa || 32 ||
[Analyze grammar]

śaraṇāgatasaṃtrāṇa pravīṇa caraṇāṃbuja |
bhīmamāla mahāvyāla jvālādagdhamanobhava || 33 ||
[Analyze grammar]

kuṭhārabhinnadaityeṃdra gaṃḍūṣita mahāvibho |
tripurapramadābhāla siṃdūroddhūlimārjana || 34 ||
[Analyze grammar]

kātyāyanīkucāṃbhoja varakuṃkumacarcita |
namaḥ pramāṇadūrāya namaḥ pramatirūpiṇe || 35 ||
[Analyze grammar]

namaścaitanyanāthāya namastrailokyarūpiṇe |
vaṃde tava padāṃbhojaṃ yogipravaracuṃbitam || 36 ||
[Analyze grammar]

apārabhavapātho'dhi pārāvataraṇādbhutam |
vācaspatirapi stotre bhavato na pragalbhate || 37 ||
[Analyze grammar]

sahasravadanasyāpi phaṇīṃdrasya na cāturī |
tvadvarṇane mahādeva ko'haṃmalpamatiḥ khagaḥ || 38 ||
[Analyze grammar]

stotrametatsamākarṇya kṛtaṃ tena patatriṇā |
tamavocamahaṃ ko'si kutastyosi vihaṃgama || 39 ||
[Analyze grammar]

haṃsena sadṛśaḥ kāyo varṇaḥ kākena saṃnibhaḥ |
prayojanaṃ kamuddiśya prāptosīha taducyatām || 40 ||
[Analyze grammar]

iti pakṣī mayā pṛṣṭaḥ praśrayānatakaṃdharaḥ |
jagāda ślakṣṇayā vācā pakṣīvākyavidāṃvaraḥ || 41 ||
[Analyze grammar]

deveśa dhūrjaṭe viddhi māṃ marālaṃ svayaṃbhuvaḥ |
karmaṇā yena me kārṣṇyaṃ jātamādhunikaṃ vibho || 42 ||
[Analyze grammar]

tadākarṇaya sarvajña pṛṣṭaṃ yadi taducyate |
mānasātsarasaḥ pṛthvīṃ yātaḥ prāptosmi saṃkaṭam || 43 ||
[Analyze grammar]

saurāṣṭranagarādārātsarasi sphuṭadaṃbuje |
bāleṃdukhaṃḍadhavalānmṛṇālakavalānaham || 44 ||
[Analyze grammar]

ādāya balamāśritya niragāṃ gaganaṃ drutam |
vihāyasastatastasmādakasmādapataṃ bhuvi || 45 ||
[Analyze grammar]

atha mohaparītātmā sarvathā vikaleṃdriyaḥ |
vepamānavapurmohātspṛṣṭaḥ śītaiḥ samīraṇaiḥ || 46 ||
[Analyze grammar]

prabuddhaḥ patane hetumapaśyannātmanastadā |
aho kimetadāpannamadya pātaḥ kathaṃ mama || 47 ||
[Analyze grammar]

kālimā yena kāyesminpakvakarpūrapāṃḍure |
ityahaṃ vismayāviṣṭo yāvatkurve vicāraṇam || 48 ||
[Analyze grammar]

tāvadaṃburuhādvāṇīmaśrauṣamahamīdṛśīm |
uttiṣṭha haṃsa vakṣyāmi kāraṇaṃ pātakārṣṇyayoḥ || 49 ||
[Analyze grammar]

athotthāya samāgatya mayā madhye sarovare |
dṛṣṭarājīvinīramyā rājīvaiḥ paṃcabhiryutā || 50 ||
[Analyze grammar]

kāraṇaṃ praṣṭumārebhe kārṣṇyasya patanasya ca |
atha tatra ghanaśyāmānsvarṇavarṇāṃbarāvṛtān || 51 ||
[Analyze grammar]

caturbhujāngadāśaṃkhacakrapaṃkeruhāyudhān |
kirīṭahārakeyūrakuṃḍaladyuticitritān || 52 ||
[Analyze grammar]

adrākṣamaṃtarikṣasthānpuruṣānayutāni ṣaṭ |
natvā pradakṣiṇīkṛtya paṃcapadmāṃ sarojinīm || 53 ||
[Analyze grammar]

ātmīyaṃ pātamārabhya pṛṣṭaṃ tadakhilaṃ mayā |
padminyuvāca |
kalahaṃsa gato'si tvaṃ māṃ vilaṃghya vihāyasā || 54 ||
[Analyze grammar]

tena pātakayogena patito'si mahītale |
tenaiva kālimā kāye pakṣisattama lakṣyate || 55 ||
[Analyze grammar]

bhavaṃtaṃ patitaṃ vīkṣya kṛpāpūrṇena cetasā |
madhyamenāmunābjena vadatā jātasaurabham || 56 ||
[Analyze grammar]

āghrāya ṣaṭpadāḥ ṣaṣṭisahasrāṇi divaṃ yayuḥ |
ete ye bhavatāṃ dṛṣṭāḥ nīlotpalasamatviṣaḥ || 57 ||
[Analyze grammar]

sarve te saptame'tīte janmanyāsanmuneḥ sutāḥ |
asyaiva sarasastīre tepuste paramaṃ tapaḥ || 58 ||
[Analyze grammar]

kadācitkāminī kāciccaṃpakastabakastanī |
calāpāṃgakālākāṃtataraṃgita rasālinī || 59 ||
[Analyze grammar]

nāsā muktāphalajyotsnā cuṃbitasmita dīdhitiḥ |
vīṇāṃ vinyasya kucayorvane'sminmadhuraṃ jagau || 60 ||
[Analyze grammar]

gāyaṃtyā svaramākarṇya brāhmaṇā hariṇā iva |
tāṃ samāgatya te sarve samameva vyalokayan || 61 ||
[Analyze grammar]

mayā dṛṣṭā mamaiveyamityūcuste parasparam |
muṣṭāmuṣṭi tatasteṣāṃ bhrātṝṇāmabhavadraṇaḥ || 62 ||
[Analyze grammar]

anyonyamuṣṭiniṣpiṣṭa vakṣasastyaktajīvitāḥ |
te bhuktvā nirayānghorānbabhūvuḥ sārasā bhuvi || 63 ||
[Analyze grammar]

tadā te śvāpadānjaghnurdagdhāvanyena vahninā |
tato mātaṃgatāmetya pathipāṃthānaghātayan || 64 ||
[Analyze grammar]

vane viṣodakaṃ pītvā te yayuryamamaṃdiram |
kharoṣṭrakapimārjāra janmānyāsādya ca kramāt || 65 ||
[Analyze grammar]

tato madhuvratā jātā vartaṃte'tra sarovare |
adya me gaṃdhamāghrāya prāpuste vaiṣṇavaṃ padam || 66 ||
[Analyze grammar]

śṛṇu pakṣīṃdra vakṣyāmi yena mayyasti vaibhavam |
etasmājjanmanaḥ pūrve tṛtīye janmani kṣitau || 67 ||
[Analyze grammar]

sarojavadanānāma dvijāteḥ kanyakā'bhavam |
pātivratyaikaniratā guruśuśrūṣaṇe ratā || 68 ||
[Analyze grammar]

kadācitsārikāmekāṃ pāṭhayaṃtyāvilaṃbitam |
sārikā bhava pāpe tvaṃ patyā śaptāsmi kupyatā || 69 ||
[Analyze grammar]

pretya sāritvamāsādya pātivratyaprasādataḥ |
munīnāmeva sadane kanyā kācitpupoṣa mām || 70 ||
[Analyze grammar]

gītānāṃ daśamādhyāyaṃ vibhūtiriti viśrutam |
prātaḥ paṭhati viprosāvaśrauṣaṃ tamaghāpaham || 71 ||
[Analyze grammar]

kālena sārikādehamahaṃ hitvā vihaṃgama |
daśamādhyāyamāhātmyādapsarāścābhavaṃ divi || 72 ||
[Analyze grammar]

padmāvatīti vikhyātā padmāyā dayitā sukhī |
kadācana mayā yāṃtyā vimānena vihāyasā || 73 ||
[Analyze grammar]

etatsarovaraṃ ramyaṃ vilokya vimalāṃbujam |
avatīrya jalakrīḍāyāvadārabhyate mayā || 74 ||
[Analyze grammar]

durvāsāstāvadāyāto vivastrā tena vīkṣitā |
tadbhayātpadminīrūpaṃ dhṛtametanmayā svayam || 75 ||
[Analyze grammar]

padbhyāṃ padmadvayaṃ caiva dvayaṃ hastadvayena ca |
mukhena paṃcamāṃbhojamiti paṃcāṃbujāsmyaham || 76 ||
[Analyze grammar]

dṛṣṭā tena munīṃdreṇa kopajvalita cakṣuṣā |
anenaiva svarūpeṇa tiṣṭha pāpe śataṃ samāḥ || 77 ||
[Analyze grammar]

iti śāpaṃ samutsṛjya sa caivāṃtardadhe kṣaṇāt |
vibhūtyadhyāyamāhātmyādvāṇī me na vilīyate || 78 ||
[Analyze grammar]

madvilaṃghanamātreṇa patitosi mahītale |
adya śāpanivṛttirme tiṣṭhataste khagottama || 79 ||
[Analyze grammar]

niśāmaya mayā gīyamānamadhyāyamuttamam |
yasyākarṇanamātreṇa tvamadyaiva vimokṣyase || 80 ||
[Analyze grammar]

ityasau daśamādhyāyaṃ papāṭha ślakṣṇayā girā |
tamākarṇya tayā dattamādāya ca saroruham || 81 ||
[Analyze grammar]

mayā samarpitaṃ tubhyaṃ padminyā padmamuttamam |
ityuktvā sa jahau dehaṃ tadadbhutamivābhavat || 82 ||
[Analyze grammar]

bhṛṃgiriṭiruvāca |
purātane bhave ko'yaṃ brahma haṃso'bhavatkathaṃ |
tavāgrataḥ kuto hetorutsasarja kalevaram || 83 ||
[Analyze grammar]

iti bhṛṃgiriṭirvākyamākarṇyāhaṃ tadābruvam |
dvijaveśmani pūrvasminjanmanyayamajāyata || 84 ||
[Analyze grammar]

sutapā iti vikhyāto brahmacārī jiteṃdriyaḥ |
vasangurukule kurvanvedādhyayanamanvaham || 85 ||
[Analyze grammar]

guruśuśrūṣaṇaṃ samyagvidadhāti ca bhaktitaḥ |
śayānasya guroḥ śayyāṃ nidritaḥ sapadā spṛśat || 86 ||
[Analyze grammar]

tena pāpena tiryaktvamayaṃ svarge'pi labdhavān |
padmayonimarālānāṃ madhye jātastato dvijaḥ || 87 ||
[Analyze grammar]

asmiñjanmanyamuṣyeha purāsmallokanāvadhi |
gītānāṃ daśamādhyāyaṃ nalinyā kathitaṃ tataḥ || 88 ||
[Analyze grammar]

ākarṇya vihago lebhe brahmajñānamanuttamam |
so'yaṃ viprakule jāto daśamādhyāyavaibhavāt || 89 ||
[Analyze grammar]

janmābhyāsavaśādasya śiśorapi mukhāṃbujāt |
gītānāṃ daśamādhyāyaḥ samullasati sarvadā || 90 ||
[Analyze grammar]

tadarthapariṇāmena sarvabhūteṣvavasthitam |
śaṃkhacakradharaṃ devamayaṃ paśyati sarvadā || 91 ||
[Analyze grammar]

yasminyasminyadaivāsya dṛṣṭiḥ snigdhā śarīriṇaḥ |
sa sa mukto bhavetsarvaḥ surāpo brahmahā'pi vā || 92 ||
[Analyze grammar]

tadvijñāya mayā vipraḥ paramātmasvarūpiṇā |
idaṃ nagaramānīto muktikṣetraṃ svabhāvataḥ || 93 ||
[Analyze grammar]

atratyānāṃ manuṣyāṇāṃ muktiḥ karatale sthitā |
tenāsya dṛṣṭipātena viśeṣo'nyo na jāyate || 94 ||
[Analyze grammar]

na dadāmi bahirgaṃtumahamasya purā kṛtam |
daśamādhyāyamahātmyāttatvajñānaṃ sudurlabham || 95 ||
[Analyze grammar]

labdhametena muninā jīvanmuktiriyaṃ tathā |
tenāsya calato hastaṃ dadāmi pathi gacchataḥ || 96 ||
[Analyze grammar]

daśamādhyāyamahimā bhṛṃgiriṭe mahānayam |
iti bhṛṃgiriṭeragre kathitaṃ yatkathānakam || 97 ||
[Analyze grammar]

tavedamatra kathitaṃ sarvapāpapraṇāśanam |
naro vāpyathavā nārī yāpi ko'pi ca vā punaḥ || 98 ||
[Analyze grammar]

asya śravaṇamātreṇa sarvāśramaphalaṃ labhet || 99 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe gītāmāhātmye caturaśītyadhikaśatatamodhyāyaḥ || 184 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 184

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: