Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 183 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīmahādeva uvāca |
ataḥ paraṃ pravakṣyāmi navamādhyāyamādarāt |
saṃśṛṇuṣva sthirībhūya tuhinācala kanyake || 1 ||
[Analyze grammar]

asti māhiṣmatīnāma nagarī narmadātaṭe |
tatrāsīnmādhavo nāma dvijanmā sa śivo dvijaḥ || 2 ||
[Analyze grammar]

vedavedāṃgatatvajñaḥ kālekāle'tithipriyaḥ |
arjayitvā bahudhanaṃ vidyayaiva viśuddhadhīḥ || 3 ||
[Analyze grammar]

mahāṃtamadhvaraṃ kartuṃ samārebhe kadācana |
ālaṃbhanārthamānītaśchāgaḥ pūjitavigrahaḥ || 4 ||
[Analyze grammar]

vācamūce hasannuccairjagadvismayakārakaḥ |
kimetairbahubhiryāgairvidhivadvihitairapi || 5 ||
[Analyze grammar]

vinaśvaraphalairjanma jarāmaraṇahetubhiḥ |
etāvatyapi me vipra daśeyaṃ dṛśyatāmiti || 6 ||
[Analyze grammar]

chāgasyaivaṃ vacotīva kutūhalaparaṃ janāḥ |
niśamyavismayaṃ yātāḥ kṛtamaṃḍapavāsinaḥ || 7 ||
[Analyze grammar]

tato baddhāṃjalipuṭo dvijātistimitekṣaṇaḥ |
praṇamya śraddadhānastamapṛcchacchāgamādarāt || 8 ||
[Analyze grammar]

dvija uvāca |
kiṃ jātīyaḥ kimātmā tvaṃ kiṃ vṛttamiti me vada |
kena vā karmaṇā vāsīcchāgatvamiti kāraṇam || 9 ||
[Analyze grammar]

chāga uvāca |
āsaṃ purā dvijātīnāmanvaye cātinirmale |
āhartā kratusaṃghānāṃ vedavidyāviśāradaḥ || 10 ||
[Analyze grammar]

ekadā mama gehinyā putrarogapraśāṃtaye |
chāgaḥ prayācito mattaḥ caṃḍikābhaktinamrayā || 11 ||
[Analyze grammar]

tato nihanyamānasya caṃḍikāmaṃḍapasthale |
chāgasya jananī māṃ tu śaśāpa brahmavādinī || 12 ||
[Analyze grammar]

aśāstrīyādhvanā pāpa matsutaṃ yajjighāṃsasi |
dvijātyadhamatena tvamajā yonimavāpsyasi || 13 ||
[Analyze grammar]

tato'haṃ pretyakālena chāgo'bhūvaṃ dvijottama |
nistīrya cānekavidhā yonisaṃtāpayātanāḥ || 14 ||
[Analyze grammar]

vipra uvāca |
jātismaratvamapyasti paśuyonimupeyuṣaḥ |
tvadīyajanmaśuśrūṣā kutūhalarasonmukham || 15 ||
[Analyze grammar]

chāga uvāca |
manaḥ sarvāndvijānetānapi tatkathayākhilam |
kadācinmarkaṭo bhūvamāhituṃḍikaśikṣayā || 16 ||
[Analyze grammar]

krīḍadbhirvīkṣito ḍiṃbhairnṛtyanpratigṛhāṃgaṇe |
udārānātmano dārānvilokya tanayānapi || 17 ||
[Analyze grammar]

kriyāparāṅmukho jātastyaktanartanasaṃbhramaḥ |
tato vartuladaṃḍaiśca duḥsahairāhituṃḍikaḥ || 18 ||
[Analyze grammar]

māmuccaistāḍayāṃcakre ruṣā lohitalocanaḥ |
tato'haṃ mūrcchito'bhūvaṃ kṣaratkṣatajasaṃtatiḥ || 19 ||
[Analyze grammar]

ājighrannannamudakamagamaṃ kāladharmatām |
tato'hamāsīcchunakaḥ paribhrāmyangṛhe gṛhe || 20 ||
[Analyze grammar]

kukṣiṃ bharirahaṃ mārge tyaktocchiṣṭānnabhakṣakaḥ |
kadācidāviśaṃ svāṃtarātmaveśmamahānasam || 21 ||
[Analyze grammar]

bubhukṣito bhakṣayituṃ sthālī sthāpitamodanam |
jighranbhūmitalaṃ paśyandiśo daśa śanairbhayāt || 22 ||
[Analyze grammar]

śaṃkamāno janaravātpārśve ca vilihanniva |
tataḥ kadācidāgatya vīkṣitastanujairnijaiḥ || 23 ||
[Analyze grammar]

jāyayā ca jaratyāhaṃ tāḍito lakuṭādibhiḥ |
tato bhagnakaṭiryāto bahuśoṇitamudvahan || 24 ||
[Analyze grammar]

nirjagāma bahirgehātkathaṃcinmūrcchayākulaḥ |
aṃgeṣu pūtigaṃdheṣu krimigarbheṣu kālataḥ || 25 ||
[Analyze grammar]

tataḥ kadaśvatāṃ prāptaḥ śauṃḍikasya ca veśmani |
aśvobhavamahaṃ vidvanmṛtaḥ kālakramādiha || 26 ||
[Analyze grammar]

kadāciccatvare tena samānīto janākule |
vikrayāya jarālīḍha patayāluradāvali || 27 ||
[Analyze grammar]

jāyayā dvārakāyātrāṃ kartumudyatayāsakṛt |
maulyenālpīyasā kretuṃ turaṃgaṃ ceṣṭamānayā || 28 ||
[Analyze grammar]

jagṛhehaṃ tayā dāmnā alpena vasunā jaran |
gaṃtuṃ cārabhatadvitraiḥ putrairāruhya māṃ samam || 29 ||
[Analyze grammar]

śanaiḥ śanai sarastīre magno'haṃ gāḍhakardame |
tatrāhaṃ kuṭilagrīvaścāpatankardamāntare || 30 ||
[Analyze grammar]

tāḍyamāno muhuḥ putraiḥ lakuṭopalapāṇibhiḥ |
utthāpyamāno bahudhā prāṇānmocitavānaham || 31 ||
[Analyze grammar]

tato niścitya māṃ tatra mṛtaṃ bhagnodyamāḥ sutāḥ |
ākruśya mātaraṃ dīnāṃ prāvṛtya niryayurgṛham || 32 ||
[Analyze grammar]

tataḥ saṃpretya bahunā kālena chāgatāṃ gataḥ |
nistīrṇānekahīnocca yonisaṃtāpayātanaḥ || 33 ||
[Analyze grammar]

dvija uvāca |
kimanena mahāchāga duḥkhajātena nityaśaḥ |
yathāvadaṃjasā mahyaṃ sukhamātyaṃtikaṃ bhavet || 34 ||
[Analyze grammar]

chāga uvāca |
āścaryaṃ kathayiṣyāmi punaranyadapi dvija |
svasthamāpṛcchamānasya tavāsti yadi kautukam || 35 ||
[Analyze grammar]

asti nāmnā kurukṣetraṃ nagaraṃ mokṣadāyakam |
sūryavaṃśo'bhavattatra caṃdraśarmā mahīpatiḥ || 36 ||
[Analyze grammar]

sūryoparāgasamaye śraddhayā parayānvitaḥ |
dānaṃ sa kālapuruṣaṃ dātuṃ samupacakrame || 37 ||
[Analyze grammar]

samāhūya dvijanmānaṃ vedavedāṃgapāragam |
snātuṃ puṇyodakaiḥ puṇyairyayau sārddhaṃ purodhasā || 38 ||
[Analyze grammar]

athoccaiḥ kālapuruṣo vācamūce hasanniva |
anyenaiva pragṛhṇaṃti kṣetre cāṇvapi kiṃcana || 39 ||
[Analyze grammar]

sūryoparāgasamaye kurukṣetrābhidhe sthale |
dānaṃ ca kālapuruṣaṃ jighṛkṣasi kathaṃ dvija || 40 ||
[Analyze grammar]

jñātvāpi niścitaṃ sarvametatpātakakārakam |
pravartase kathaṃ kartuṃ dhanalobhāndhayā dhiyā || 41 ||
[Analyze grammar]

itthamākarṇya tadvākyaṃ jagadvismayakārakam |
kimanena mahādānabhayenetyavadaddvijaḥ || 42 ||
[Analyze grammar]

evaṃvidha mahādāna pātakāgādhavāridhim |
jānāmi tarituṃ samyagupāyamahameva hi || 43 ||
[Analyze grammar]

tataḥ snātvā mahīpālaḥ paridhāya ca vāsasī |
śuciḥ prasannahṛdayaḥ sitamālyānulepanaḥ || 44 ||
[Analyze grammar]

avalaṃbya karāṃbhojaṃ pārśvavartipurodhasaḥ |
samāyayau sevyamānaḥ sa tatkālocitairjanaiḥ || 45 ||
[Analyze grammar]

samāgatya ca bhūpālaḥ saṃprādātkālapūruṣam |
yathocitena vidhinā tasmai bhaktyā dvijanmane || 46 ||
[Analyze grammar]

nirbhidya kālapuruṣahṛdayaṃ nirdayodayaḥ |
pāpātmā niryayau kaściccāṃḍālo raktalocanaḥ || 47 ||
[Analyze grammar]

kiṃca prāpitakālasya paraniṃdārasotsave |
niṃdā cāṃḍālikā dehapārśvamāgāddvijanmanaḥ || 48 ||
[Analyze grammar]

etaccāṃḍālayugalaṃ nirgatyāruṇalocanam |
tataḥ saṃcaritaṃ cakre prasahyāṃge dvijanmanaḥ || 49 ||
[Analyze grammar]

gītānāṃ navamādhyāyaṃ japanneva hṛdisthitaḥ |
kaṃpamānaṃ dvijaṃ kiṃcittūṣṇīṃ paśyati bhūpatau || 50 ||
[Analyze grammar]

aṃtarnidrāṇagoviṃdaṃ kaṃpamānamivāṃbudhim |
marudāṃdolanairvidvāndvijanmā pāpasaṃśrayam || 51 ||
[Analyze grammar]

tato gītākṣarodbhūtairvaiṣṇavaiḥ paripīḍitam |
palāyamānaṃ cāṃḍālayugalaṃ niṣphalodyamam || 52 ||
[Analyze grammar]

tanniścakrāma vegena dvijāteḥ pārśvavarti yat |
śarīre varttamānaṃ ca paraniṃdārasotsave || 53 ||
[Analyze grammar]

itthaṃ kalitavṛttāṃtaḥ pratyakṣaṃ kṣitivallabhaḥ |
paryapṛcchaddvijanmānaṃ vismayasmeralocanaḥ || 54 ||
[Analyze grammar]

kathamāpadiyaṃ ghorā nistīrṇā mahatī tvayā |
kaṃ maṃtraṃ japatā vipra kaṃ vāsaṃ smaratāsuram || 55 ||
[Analyze grammar]

kaḥ pumānkā ca sā yoṣitkathametāvupasthitau |
kathaṃ ca śāṃtimāpannāvityudīraya me dvija || 56 ||
[Analyze grammar]

dvija uvāca |
cāṃḍālamūrtimāsādya mūrtikilbiṣamulbaṇam |
yoṣinmūrttimayīṃ niṃdādvayametadavaimyaham || 57 ||
[Analyze grammar]

gītāyā navamādhyāyamaṃtramālā mayā smṛtā |
tanmāhātmyamidaṃ sarvaṃ tvamavehi mahīpate || 58 ||
[Analyze grammar]

gītāyā navamādhyāyaṃ japāmi pratyahaṃ nṛpa |
nistīrṇāścāpadastena kupratigrahasaṃbhavāḥ || 59 ||
[Analyze grammar]

abhyasya navāmādhyāyaṃ rājā tasmāddvijanmanaḥ |
tāvubhāvapi lebhāte parāṃ nirvṛtimuttamām || 60 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe gītāmāhātmye tryaśītyadhikaśatatamo'dhyāyaḥ || 183 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 183

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: